Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Kirātārjunīya
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara

Atharvaveda (Paippalāda)
AVP, 12, 14, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
AVP, 12, 16, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
Atharvaveda (Śaunaka)
AVŚ, 1, 32, 3.1 yad rodasī rejamāne bhūmiś ca niratakṣatam /
AVŚ, 3, 3, 1.1 acikradat svapā iha bhuvad agne vy acasva rodasī urūcī /
AVŚ, 4, 1, 4.1 sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat /
AVŚ, 4, 2, 3.1 yaṃ krandasī avataś caskabhāne bhiyasāne rodasī ahvayethām /
AVŚ, 4, 14, 4.1 svar yanto nāpekṣanta ā dyāṃ rohanti rodasī /
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 8, 9, 6.1 vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agniḥ /
AVŚ, 13, 2, 32.1 citraś cikitvān mahiṣaḥ suparṇa ārocayan rodasī antarikṣam /
AVŚ, 13, 3, 6.2 yo antarā rodasī kruddhaś cakṣuṣaikṣata /
AVŚ, 18, 1, 25.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
AVŚ, 18, 3, 65.1 pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti /
Gopathabrāhmaṇa
GB, 1, 2, 1, 1.0 oṃ brahmacārīṣṇaṃś carati rodasī ubhe ity ācāryam āha //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 32, 4.1 na jātam aṣṭa rodasī iti /
JUB, 1, 32, 4.3 ime ha vāva rodasī tābhyām eṣa evākāśo jyāyān /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 5.2 vyaṣkabhnā rodasī viṣṇa ete dādhartha pṛthivīm abhito mayūkhaiḥ //
MS, 2, 4, 7, 5.2 pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ //
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 9, 6.2 viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ /
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
MS, 2, 13, 23, 6.1 ya ime dyāvāpṛthivī tastabhāne adhārayad rodasī rejamāne /
MS, 3, 11, 2, 32.0 aśvibhyāṃ na duro diśā indro na rodasī dughe //
MS, 3, 11, 3, 5.2 indro na rodasī ubhe duhe kāmānt sarasvatī //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 2.2 saṃjajñāne rodasī saṃbabhūvatuḥ /
TB, 1, 2, 1, 23.10 saṃvidāne rodasī saṃbabhūvatuḥ //
TB, 2, 2, 9, 4.10 tad anayo rodastvam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 16.2 vyaskabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ svāhā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
Ṛgveda
ṚV, 1, 10, 8.1 nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ /
ṚV, 1, 31, 3.2 arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso //
ṚV, 1, 33, 9.1 pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm /
ṚV, 1, 36, 8.1 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire /
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 52, 10.2 vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ //
ṚV, 1, 54, 2.2 yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate //
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 64, 9.1 rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ /
ṚV, 1, 72, 4.1 ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ /
ṚV, 1, 73, 8.2 chāyeva viśvam bhuvanaṃ sisakṣy āpaprivān rodasī antarikṣam //
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 85, 1.2 rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ //
ṚV, 1, 100, 14.1 yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm /
ṚV, 1, 105, 1.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī //
ṚV, 1, 105, 2.2 tuñjāte vṛṣṇyam payaḥ paridāya rasaṃ duhe vittam me asya rodasī //
ṚV, 1, 105, 3.2 mā somyasya śambhuvaḥ śūne bhūma kadācana vittam me asya rodasī //
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 6.2 kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī //
ṚV, 1, 105, 7.2 tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī //
ṚV, 1, 105, 8.2 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī //
ṚV, 1, 105, 9.2 tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī //
ṚV, 1, 105, 10.2 devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī //
ṚV, 1, 105, 11.2 te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī //
ṚV, 1, 105, 12.2 ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī //
ṚV, 1, 105, 13.2 sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī //
ṚV, 1, 105, 14.2 agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī //
ṚV, 1, 105, 15.2 vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī //
ṚV, 1, 105, 16.2 na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī //
ṚV, 1, 105, 17.2 tacchuśrāva bṛhaspatiḥ kṛṇvann aṃhūraṇād uru vittam me asya rodasī //
ṚV, 1, 105, 18.2 uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī //
ṚV, 1, 133, 1.1 ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ /
ṚV, 1, 134, 3.3 pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ //
ṚV, 1, 151, 1.2 arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ //
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 1, 173, 6.1 pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai /
ṚV, 1, 185, 3.2 tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 4.1 atapyamāne avasāvantī anu ṣyāma rodasī devaputre /
ṚV, 1, 186, 8.1 uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu /
ṚV, 2, 2, 5.2 hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu //
ṚV, 2, 2, 6.2 ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye //
ṚV, 2, 11, 9.2 arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt //
ṚV, 2, 12, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
ṚV, 2, 15, 2.1 avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam /
ṚV, 2, 17, 4.2 ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat //
ṚV, 2, 22, 2.1 adha tviṣīmāṁ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe /
ṚV, 2, 31, 4.2 iḍā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī //
ṚV, 3, 2, 2.1 sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ /
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 3, 2.1 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ /
ṚV, 3, 6, 2.1 ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo /
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 6, 10.1 sa hotā yasya rodasī cid urvī yajñaṃ yajñam abhi vṛdhe gṛṇītaḥ /
ṚV, 3, 7, 4.2 vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa //
ṚV, 3, 7, 9.2 deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi //
ṚV, 3, 13, 2.1 ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ /
ṚV, 3, 15, 5.2 ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke //
ṚV, 3, 15, 6.1 pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe /
ṚV, 3, 26, 9.2 meḍim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam //
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 32, 7.2 yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte //
ṚV, 3, 34, 1.2 brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe //
ṚV, 3, 38, 3.1 ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan /
ṚV, 3, 38, 8.2 ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre //
ṚV, 3, 39, 8.1 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ /
ṚV, 3, 49, 3.1 sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān /
ṚV, 3, 53, 12.1 ya ime rodasī ubhe aham indram atuṣṭavam /
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 54, 10.1 imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ /
ṚV, 3, 54, 15.1 indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā /
ṚV, 3, 56, 1.2 na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ //
ṚV, 3, 56, 7.2 āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya //
ṚV, 3, 57, 4.1 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā /
ṚV, 3, 61, 6.1 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt /
ṚV, 3, 61, 7.1 ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa /
ṚV, 4, 7, 8.1 ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān /
ṚV, 4, 16, 5.1 vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā /
ṚV, 4, 18, 5.2 athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ //
ṚV, 4, 19, 1.2 mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye //
ṚV, 4, 34, 9.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ //
ṚV, 4, 42, 3.2 tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca //
ṚV, 4, 55, 6.1 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ /
ṚV, 4, 56, 4.1 nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ /
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 16, 4.2 tam id yahvaṃ na rodasī pari śravo babhūvatuḥ //
ṚV, 5, 29, 4.1 ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ /
ṚV, 5, 30, 8.2 aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ //
ṚV, 5, 31, 6.2 śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ //
ṚV, 5, 42, 14.2 yo abdimāṁ udanimāṁ iyarti pra vidyutā rodasī ukṣamāṇaḥ //
ṚV, 5, 46, 8.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
ṚV, 5, 53, 6.2 vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ //
ṚV, 5, 61, 12.1 yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā /
ṚV, 5, 85, 3.1 nīcīnabāraṃ varuṇaḥ kabandham pra sasarja rodasī antarikṣam /
ṚV, 6, 1, 11.1 ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ /
ṚV, 6, 3, 7.2 ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī //
ṚV, 6, 4, 6.1 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā /
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 11, 4.1 adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī /
ṚV, 6, 12, 1.1 madhye hotā duroṇe barhiṣo rāᄆ agnis todasya rodasī yajadhyai /
ṚV, 6, 15, 15.1 abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai /
ṚV, 6, 16, 24.2 vaso yakṣīha rodasī //
ṚV, 6, 29, 5.1 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā /
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 6, 44, 5.2 tam in nv asya rodasī devī śuṣmaṃ saparyataḥ //
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 6, 48, 6.1 ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi /
ṚV, 6, 50, 3.1 uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne /
ṚV, 6, 52, 14.1 viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma /
ṚV, 6, 62, 8.1 yad rodasī pradivo asti bhūmā heᄆo devānām uta martyatrā /
ṚV, 6, 66, 6.1 ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke /
ṚV, 6, 66, 7.2 anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan //
ṚV, 6, 67, 5.2 pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ //
ṚV, 6, 73, 1.2 dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti //
ṚV, 7, 2, 3.1 īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam /
ṚV, 7, 5, 4.2 tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ //
ṚV, 7, 28, 3.1 tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha /
ṚV, 7, 35, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
ṚV, 7, 40, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 56, 17.1 daśasyanto no maruto mṛᄆantu varivasyanto rodasī sumeke /
ṚV, 7, 69, 1.1 ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 7, 87, 3.1 pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke /
ṚV, 7, 99, 3.2 vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ //
ṚV, 9, 7, 9.1 asmabhyaṃ rodasī rayim madhvo vājasya sātaye /
ṚV, 9, 22, 5.1 ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ /
ṚV, 9, 41, 5.1 sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa /
ṚV, 9, 70, 5.1 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ /
ṚV, 9, 74, 2.2 seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ //
ṚV, 9, 75, 4.1 adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ /
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 97, 27.2 mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ //
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 101, 7.2 patir viśvasya bhūmano vy akhyad rodasī ubhe //
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 10, 8, 1.1 pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti /
ṚV, 10, 11, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 12, 4.1 arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me /
ṚV, 10, 12, 9.2 ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ //
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 79, 4.1 tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti /
ṚV, 10, 80, 1.2 agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim //
ṚV, 10, 88, 3.2 yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam //
ṚV, 10, 89, 13.2 anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam //
ṚV, 10, 92, 11.2 devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire //
ṚV, 10, 93, 1.1 mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ /
ṚV, 10, 96, 11.1 ā rodasī haryamāṇo mahitvā navyaṃ navyaṃ haryasi manma nu priyam /
ṚV, 10, 112, 4.1 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām /
ṚV, 10, 119, 7.1 nahi me rodasī ubhe anyam pakṣaṃ cana prati /
ṚV, 10, 134, 1.1 ubhe yad indra rodasī āpaprāthoṣā iva /
ṚV, 10, 139, 2.1 nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam /
ṚV, 10, 140, 2.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
Mahābhārata
MBh, 1, 81, 16.3 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MBh, 1, 88, 16.3 ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī /
MBh, 1, 125, 27.3 sa śabdaḥ sumahān āsīt pūrayann iva rodasī //
MBh, 1, 165, 40.3 viśvāmitrastato dṛṣṭvā krodhāviṣṭaḥ sa rodasī /
MBh, 3, 99, 1.3 āsasāda tato vṛtraṃ sthitam āvṛtya rodasī //
MBh, 3, 221, 58.2 resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ //
MBh, 5, 68, 9.2 bāhubhyāṃ rodasī bibhranmahābāhur iti smṛtaḥ //
MBh, 5, 74, 7.1 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ /
MBh, 5, 187, 22.1 evaṃ dvādaśa varṣāṇi tāpayāmāsa rodasī /
MBh, 7, 79, 13.2 sarvaśabdān atikramya pūrayāmāsa rodasī //
MBh, 7, 118, 52.2 ākrāmad ūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī //
MBh, 7, 121, 42.2 siṃhanādena mahatā pūrayāmāsa rodasī //
MBh, 8, 24, 93.2 āruroha tadā yattaḥ kampayann iva rodasī //
MBh, 8, 34, 34.3 nanāda balavan nādaṃ kampayann iva rodasī //
MBh, 8, 35, 41.1 rājānam abhidhāvantaṃ śarair āvṛtya rodasī /
MBh, 8, 37, 19.2 pāñcajanyaṃ ca kṛṣṇo 'pi pūrayann iva rodasī //
MBh, 12, 328, 13.2 prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī /
MBh, 14, 51, 9.2 ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho //
MBh, 15, 46, 20.2 prāsādābhogasaṃruddho anvarautsīt sa rodasī //
MBh, 16, 4, 12.2 apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī //
MBh, 16, 5, 21.2 āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā //
MBh, 16, 5, 23.2 yogācāryo rodasī vyāpya lakṣmyā sthānaṃ prāpa svaṃ mahātmāprameyam //
MBh, 17, 3, 24.2 ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī //
Amarakośa
AKośa, 2, 20.1 dyāvāpṛthivyau rodasyau dyāvābhūmī ca rodasī /
Kirātārjunīya
Kir, 14, 49.1 patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ /
Kāvyālaṃkāra
KāvyAl, 1, 7.1 ruṇaddhi rodasī cāsya yāvat kīrtir anaśvarī /
Kāśikāvṛtti
Liṅgapurāṇa
LiPur, 1, 72, 27.2 sarvadevagaṇairyuktaṃ kampayanniva rodasī //
Matsyapurāṇa
MPur, 35, 17.2 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MPur, 42, 17.3 ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 30.2 āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat //
BhāgPur, 1, 14, 17.2 sasaṅkulairbhūtagaṇairjvalite iva rodasī //
BhāgPur, 2, 3, 5.2 pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau //
BhāgPur, 4, 14, 5.2 paryaṭanrathamāsthāya kampayanniva rodasī //
BhāgPur, 4, 17, 16.1 sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ /
Garuḍapurāṇa
GarPur, 1, 71, 3.1 tataḥ pakṣanipātena saṃharanniva rodasī /
Kathāsaritsāgara
KSS, 1, 2, 15.2 pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ //