Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 2.3 vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama //
SkPur (Rkh), Revākhaṇḍa, 36, 15.2 bhrātṝn vilokayāmāsa hṛṣṭaromā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 25.2 yāvanti tasyā romāṇi tatprasūtikuleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 54, 64.2 hṛṣṭaromābhavad dṛṣṭvā prabhāvaṃ tīrthasambhavam //
SkPur (Rkh), Revākhaṇḍa, 73, 21.1 vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa /
SkPur (Rkh), Revākhaṇḍa, 84, 32.1 yāvanto romakūpāḥ syuḥ śarīre sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 97, 171.2 sa samāḥ romasaṃkhyātā nāke vasati bhārata //
SkPur (Rkh), Revākhaṇḍa, 119, 10.1 yāvanti tasyā romāṇi savatsāyāstu bhārata /
SkPur (Rkh), Revākhaṇḍa, 127, 4.1 tasyāḥ putraprapautrāṇāṃ yā bhaved romasaṃgatiḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 21.3 viśadhvaṃ romakūpeṣu tasyāśvasya matirmama //
SkPur (Rkh), Revākhaṇḍa, 142, 90.1 yāvanti tasyā romāṇi tatprasūteśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 91.1 yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 37.2 yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 159, 39.2 ṣaṣṭhe balaṃ ca varṇaśca nakharomṇāṃ ca sambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 40.1 manasā cetanāyukto nakharomaśatāvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 5.2 vasanti romasaṃkhyāni varṣāṇi śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 218, 24.1 nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt /