Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
Atharvaveda (Śaunaka)
AVŚ, 7, 117, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 16.1 bhasmāsthiromatuṣakapālāpasnānāni nādhitiṣṭhet //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 5.0 makṣikair maśakair vā romabhiḥ pipīlikair vā vyāpadyeta prajāpataye homaṃ kuryāt //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 6.2 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
Chāndogyopaniṣad
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 24.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā keśaśmaśruromanakhāni vāpayīta śikhāvarjam //
Gopathabrāhmaṇa
GB, 1, 2, 18, 29.0 tasya ha snātasyāśvasyābhyukṣitasya sarvebhyo romasamarebhyo 'ṅgārā āśīryanta //
Jaiminīyabrāhmaṇa
JB, 1, 221, 8.0 upasthe hāsyai romāṇi nāsuḥ //
Kauśikasūtra
KauśS, 8, 8, 15.0 yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta //
KauśS, 11, 1, 13.0 śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 18, 5.0 romāṇi darbhāḥ //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 34.2 yāvanti paśuromāṇi tāvan narakam ṛcchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 4.0 athaiṣā kṣudramiśrā vikṛtis tāni nakhāni romāṇi vyañjanānīti //
Ṛgveda
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 135, 6.3 yuvāyavo 'ti romāṇy avyayā somāso aty avyayā //
ṚV, 3, 45, 1.1 ā mandrair indra haribhir yāhi mayūraromabhiḥ /
ṚV, 9, 62, 8.1 so arṣendrāya pītaye tiro romāṇy avyayā /
ṚV, 9, 75, 4.2 romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive dive //
ṚV, 9, 97, 11.1 adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 12, 3.2 romāṇi māṃsaṃ rudhirāsthimajjam etaccharīraṃ jalabudbudopamam //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 11, 96.1 carmaṇāṃ mṛdu snigdhaṃ bahularoma ca śreṣṭham //
ArthaŚ, 2, 11, 101.1 sampuṭikā caturaśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattaliketi mṛgaroma //
ArthaŚ, 4, 1, 13.1 ūrṇātulāyāḥ pañcapaliko vihananacchedo romacchedaśca //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
ArthaŚ, 14, 2, 9.1 kaṭukālābau valīgate gatam ardhamāsasthitaṃ gaurasarṣapapiṣṭaṃ romṇāṃ śvetīkaraṇam //
ArthaŚ, 14, 3, 73.2 kapiroma manuṣyāsthi baddhvā mṛtakavāsasā //
ArthaŚ, 14, 3, 77.1 ajamarkaṭaromāṇi mārjāranakulasya ca /
ArthaŚ, 14, 3, 78.1 pretanirmālikākiṇvaṃ romāṇi nakulasya ca /
Avadānaśataka
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
Carakasaṃhitā
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 6, 16.1 hṛṣṭaromā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ /
Ca, Cik., 3, 85.1 śiroruk parvaṇāṃ bhedo dāho romṇāṃ praharṣaṇam /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 7, 97.25 ekaikaromā /
Mahābhārata
MBh, 1, 24, 6.6 nakharomācitaṃ vipraṃ cīrājinajaṭādharam /
MBh, 1, 92, 28.1 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā /
MBh, 1, 128, 4.43 pāṇḍavāstu svanaṃ śrutvā ārtānāṃ romaharṣaṇam /
MBh, 1, 136, 11.6 tataste jātuṣaṃ veśma dadṛśū romaharṣaṇam /
MBh, 1, 152, 9.2 dṛṣṭvā saṃhṛṣṭaromāṇo babhūvustatra nāgarāḥ /
MBh, 1, 178, 17.22 dhanur āropyamāṇaṃ tu romamātre 'bhyatāḍayat /
MBh, 1, 178, 17.46 taṃ cāpyāropyamāṇaṃ tad romamātre 'bhyatāḍayat /
MBh, 2, 13, 38.3 aṣṭādaśa mayā tasya saṃgrāmā romaharṣaṇaḥ /
MBh, 2, 45, 31.2 uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan //
MBh, 2, 49, 17.2 prāṇadaṃste samādhmātāstatra romāṇi me 'hṛṣan //
MBh, 3, 111, 19.1 tato muhūrtāddharipiṅgalākṣaḥ praveṣṭito romabhir ā nakhāgrāt /
MBh, 3, 146, 67.1 kiṃcic cābhugnaśīrṣeṇa dīrgharomāñcitena ca /
MBh, 3, 155, 34.2 dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam //
MBh, 3, 157, 41.1 tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ /
MBh, 3, 158, 29.2 dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam //
MBh, 3, 165, 12.1 tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ /
MBh, 3, 184, 9.2 yāvanti romāṇi bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 3, 186, 41.1 mithyā ca nakharomāṇi dhārayanti narās tadā /
MBh, 3, 192, 13.2 pādau te pṛthivī devī romāṇyoṣadhayas tathā //
MBh, 4, 22, 2.1 sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam /
MBh, 4, 36, 8.2 hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt //
MBh, 4, 36, 9.1 notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me /
MBh, 4, 36, 13.2 hṛṣitāni ca romāṇi kaśmalaṃ cāgataṃ mama //
MBh, 4, 38, 18.2 hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata //
MBh, 4, 64, 27.1 tatra me romaharṣo 'bhūd ūrustambhaśca māriṣa /
MBh, 5, 83, 2.2 duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam //
MBh, 5, 94, 1.3 stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ //
MBh, 5, 108, 12.1 suvarṇaśiraso 'pyatra hariromṇaḥ pragāyataḥ /
MBh, 5, 112, 19.1 yāvanti romāṇi haye bhavanti hi nareśvara /
MBh, 6, BhaGī 11, 14.1 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ /
MBh, 6, BhaGī 18, 74.3 saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam //
MBh, 7, 57, 80.1 saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata /
MBh, 7, 64, 21.2 āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ //
MBh, 7, 150, 4.3 ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ //
MBh, 8, 1, 14.1 tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam /
MBh, 8, 18, 56.1 vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai /
MBh, 9, 33, 18.1 tatastayoḥ saṃnipātastumulo romaharṣaṇaḥ /
MBh, 9, 43, 41.2 tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam //
MBh, 9, 44, 91.1 citramālyadharāḥ kecit kecid romānanāstathā /
MBh, 9, 46, 2.2 prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama //
MBh, 9, 58, 2.2 dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ //
MBh, 9, 60, 16.1 duryodhanavadhe yāni romāṇi hṛṣitāni naḥ /
MBh, 9, 61, 26.2 hṛṣṭaromā mahārāja pratyuvāca janārdanam //
MBh, 11, 5, 5.2 abhyucchrayaśca romṇāṃ vai vikriyāśca paraṃtapa //
MBh, 12, 3, 13.2 romabhiḥ saṃniruddhāṅgam alarkaṃ nāma nāmataḥ //
MBh, 12, 46, 5.1 neṅganti tava romāṇi sthirā buddhistathā manaḥ /
MBh, 12, 166, 4.1 sa taṃ vipakṣaromāṇaṃ kṛtvāgnāvapacat tadā /
MBh, 12, 271, 25.2 chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī //
MBh, 12, 308, 117.2 peśyāstvaṅgābhinirvṛttir nakharomāṇi cāṅgataḥ //
MBh, 12, 309, 24.1 avyaktaprakṛtir ayaṃ kalāśarīraḥ sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā /
MBh, 12, 330, 6.1 śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet /
MBh, 13, 15, 10.1 saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ /
MBh, 13, 67, 5.2 raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣināsikam //
MBh, 14, 59, 10.2 kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam //
MBh, 14, 59, 36.2 śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm /
MBh, 14, 61, 4.2 brāhmaṇānāṃ tadā kṛṣṇastad abhūd romaharṣaṇam //
MBh, 14, 76, 15.1 tato vavau mahārāja māruto romaharṣaṇaḥ /
MBh, 14, 84, 8.2 tataścakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam //
MBh, 14, 91, 14.2 evam etad iti prāhustad abhūd romaharṣaṇam //
MBh, 15, 40, 19.1 tad adbhutam acintyaṃ ca sumahad romaharṣaṇam /
MBh, 16, 9, 8.2 babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ //
Manusmṛti
ManuS, 4, 69.2 na chindyān nakharomāṇi dantair notpāṭayen nakhān //
ManuS, 4, 144.2 romāṇi ca rahasyāni sarvāṇy eva vivarjayet //
ManuS, 4, 221.2 teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ //
ManuS, 5, 38.1 yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam /
ManuS, 8, 116.2 nāgnir dadāha romāpi satyena jagataḥ spaśaḥ //
Rāmāyaṇa
Rām, Bā, 18, 1.2 hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 50, 1.2 hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ //
Rām, Bā, 74, 16.1 virodhe ca mahad yuddham abhavad romaharṣaṇam /
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 104, 1.1 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam /
Rām, Ār, 4, 33.1 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ /
Rām, Ār, 22, 8.1 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam /
Rām, Ār, 22, 18.1 tān samīkṣya mahotpātān utthitān romaharṣaṇān /
Rām, Ār, 23, 2.1 tān utpātān mahāghorān utthitān romaharṣaṇān /
Rām, Ār, 24, 28.1 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam /
Rām, Ār, 25, 4.2 jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam //
Rām, Ār, 33, 1.1 tataḥ śūrpaṇakhāvākyaṃ tac chrutvā romaharṣaṇam /
Rām, Ār, 41, 25.1 pratilomānulomāś ca rucirā romarājayaḥ /
Rām, Ār, 54, 21.1 sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam /
Rām, Ār, 55, 3.1 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam /
Rām, Ār, 65, 16.1 romabhir nicitais tīkṣṇair mahāgirim ivocchritam /
Rām, Ki, 17, 33.1 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam /
Rām, Su, 1, 29.1 dudhuve ca sa romāṇi cakampe cācalopamaḥ /
Rām, Su, 1, 30.1 ānupūrvyācca vṛttaṃ ca lāṅgūlaṃ romabhiścitam /
Rām, Su, 15, 17.2 tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ //
Rām, Su, 25, 6.1 svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ /
Rām, Utt, 26, 47.1 śrutvā tu sa daśagrīvastaṃ śāpaṃ romaharṣaṇam /
Rām, Utt, 36, 24.2 romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge //
Saundarānanda
SaundĀ, 8, 51.1 malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ /
SaundĀ, 8, 54.1 śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu /
Amarakośa
AKośa, 2, 364.1 tanūruhaṃ roma loma tadvṛddhau śmaśru pummukhe /
AKośa, 2, 375.2 tvakphalakṛmiromāṇi vastrayonirdaśa triṣu //
AKośa, 2, 376.2 kauśeyaṃ kṛmikośotthaṃ rāṅkavaṃ mṛgaromajam //
Amaruśataka
AmaruŚ, 1, 36.1 gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 31.1 nīcaromanakhaśmaśrur nirmalāṅghrimalāyanaḥ /
AHS, Sū., 7, 19.2 nakharomacyutiḥ śophaḥ sekādyā viṣanāśanāḥ //
AHS, Sū., 10, 3.2 harṣaṇo romadantānām akṣibhruvanikocanaḥ //
AHS, Sū., 11, 22.2 svede romacyutiḥ stabdharomatā sphuṭanaṃ tvacaḥ //
AHS, Sū., 26, 1.2 śastrāṇi romavāhīni bāhulyenāṅgulāni ṣaṭ //
AHS, Sū., 29, 52.2 sīvyeccalāsthiśuṣkāsratṛṇaromāpanīya tu //
AHS, Śār., 1, 36.2 hṛdayaspandanaṃ tandrā tṛḍglānī romaharṣaṇam //
AHS, Śār., 1, 57.2 ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām //
AHS, Śār., 3, 63.2 kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakharoma ca //
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Śār., 5, 6.1 keśaroma nirabhyaṅgaṃ yasyābhyaktam ivekṣyate /
AHS, Śār., 5, 119.1 hṛṣṭaromā sāndramūtraḥ śuṣkakāsī jvarī ca yaḥ /
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Nidānasthāna, 2, 8.1 romaharṣo vinamanaṃ piṇḍikodveṣṭanaṃ klamaḥ /
AHS, Nidānasthāna, 2, 17.2 harṣo romāṅgadanteṣu vepathuḥ kṣavathor grahaḥ //
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 3, 27.1 romaharṣo ghanasnigdhaśvetaśleṣmapravartanam /
AHS, Nidānasthāna, 5, 35.1 madhuraṃ lavaṇaṃ bhūri prasaktaṃ romaharṣaṇam /
AHS, Nidānasthāna, 7, 5.2 yavādhyardhaḥ pramāṇena romāṇyatra tataḥ param //
AHS, Nidānasthāna, 8, 7.2 śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan //
AHS, Nidānasthāna, 8, 11.1 saromaharṣaṃ sotkleśo guruvastigudodaraḥ /
AHS, Nidānasthāna, 10, 11.1 saṃhṛṣṭaromā piṣṭena piṣṭavad bahalaṃ sitam /
AHS, Nidānasthāna, 13, 6.2 annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ //
AHS, Nidānasthāna, 13, 12.1 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ /
AHS, Nidānasthāna, 13, 30.2 vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ //
AHS, Nidānasthāna, 13, 33.1 pītaraktāsitābhāsaḥ pittād ātāmraromakṛt /
AHS, Nidānasthāna, 13, 35.1 kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ /
AHS, Nidānasthāna, 14, 5.2 romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt //
AHS, Nidānasthāna, 14, 13.1 romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam /
AHS, Nidānasthāna, 14, 14.1 vistṛtāsamaparyantaṃ hṛṣitair romabhiścitam /
AHS, Nidānasthāna, 14, 15.1 pakvodumbaratāmratvagroma gaurasirācitam /
AHS, Nidānasthāna, 14, 38.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
AHS, Nidānasthāna, 14, 40.1 aśuklaromābahalam asaṃsṛṣṭaṃ mitho navam /
AHS, Nidānasthāna, 14, 56.2 romaharṣāgnisadanagudakaṇḍūr vinirgamāt //
AHS, Nidānasthāna, 16, 24.2 sarvāṅgaroganistodaromaharṣāṅgasuptatāḥ //
AHS, Cikitsitasthāna, 4, 39.1 catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṃ maṣīm /
AHS, Cikitsitasthāna, 20, 34.2 indraluptavidhiścātra vidheyo romabhojiṣu //
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 3, 15.1 kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam /
AHS, Utt., 3, 16.2 romaharṣo muhus trāsaḥ sahasā rodanaṃ jvaraḥ //
AHS, Utt., 3, 21.2 srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā //
AHS, Utt., 3, 57.1 kārpāsāsthiyavacchāgaromadevāhvasarṣapam /
AHS, Utt., 6, 43.1 mūtrapittaśakṛdromanakhacarmabhirācaret /
AHS, Utt., 8, 21.2 kharatāntarmukhatvaṃ ca romṇām anyāni vā punaḥ //
AHS, Utt., 9, 34.2 pakṣmarodhe pravṛddheṣu śuddhadehasya romasu //
AHS, Utt., 16, 56.2 pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi //
AHS, Utt., 18, 55.1 surūḍhaṃ jātaromāṇaṃ śliṣṭasaṃdhiṃ samaṃ sthiram /
AHS, Utt., 23, 25.1 pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ /
AHS, Utt., 24, 32.1 śuklaromodgame tadvan maṣī meṣaviṣāṇajā /
AHS, Utt., 24, 32.2 varjayed vāriṇā sekaṃ yāvad romasamudbhavaḥ //
AHS, Utt., 24, 33.1 khalatau palite valyāṃ haridromni ca śodhitam /
AHS, Utt., 24, 40.1 kṛṣṇāḥ pralepo vaktrasya haridromavalīhitaḥ /
AHS, Utt., 25, 20.2 mithyābandhād atisnehād raukṣyād romādighaṭṭanāt //
AHS, Utt., 25, 63.1 romasaṃjanano lepastadvat tailapariplutā /
AHS, Utt., 25, 63.2 catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī //
AHS, Utt., 33, 13.1 so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān /
AHS, Utt., 37, 13.2 sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭaromatām //
AHS, Utt., 37, 63.1 tṛtīye sajvaro romaharṣakṛd raktamaṇḍalaḥ /
AHS, Utt., 37, 67.2 karkaśaṃ bhinnaromāṇaṃ marmasaṃdhyādisaṃśritam //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Kirātārjunīya
Kir, 18, 21.1 kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ /
Kumārasaṃbhava
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
Kūrmapurāṇa
KūPur, 1, 1, 4.1 tasya te sarvaromāṇi vacasā hṛṣitāni yat /
KūPur, 1, 7, 53.3 auṣadhyaḥ phalamūlinyo romabhyastasya jajñire //
KūPur, 1, 14, 44.2 romajā iti vikhyātāstasya sāhāyyakāriṇaḥ //
KūPur, 1, 34, 46.1 yāvad romāṇi tasyā vai santi gātreṣu sattama /
KūPur, 1, 36, 4.1 yāvanti romakūpāṇi tasya gātreṣu mānada /
KūPur, 2, 16, 58.3 romāṇi ca rahasyāni nāśiṣṭena saha vrajet //
KūPur, 2, 16, 66.2 na dantairnakharomāṇi chindyāt suptaṃ na bodhayet //
KūPur, 2, 17, 41.2 yāvanti paśuromāṇi tāvato narakān vrajet //
KūPur, 2, 27, 6.1 jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
KūPur, 2, 39, 22.2 yāvanti tasyā romāṇi tatprasūtikuleṣu ca /
KūPur, 2, 39, 78.1 yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca /
Laṅkāvatārasūtra
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 174.6 yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 32.1 āvayoścābhavadyuddhaṃ sughoraṃ romaharṣaṇam /
LiPur, 1, 23, 3.1 śvetāsthiḥ śvetaromā ca śvetāsṛk śvetalohitaḥ /
LiPur, 1, 70, 240.1 oṣadhyaḥ phalamūlinyo romabhyastasya jajñire /
LiPur, 1, 92, 114.2 na śaśāka punardraṣṭuṃ hṛṣṭaromā girīndrajā //
LiPur, 1, 100, 4.1 so'sṛjad vīrabhadraś ca gaṇeśānromajāñchubhān /
LiPur, 1, 100, 11.2 romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ //
LiPur, 1, 100, 41.1 prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata /
LiPur, 1, 103, 25.2 vīrabhadraścatuḥṣaṣṭyā romajāścaiva koṭibhiḥ //
LiPur, 2, 28, 6.2 so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ //
LiPur, 2, 38, 9.1 tadromavarṣasaṃkhyāni svargaloke mahīyate //
LiPur, 2, 40, 6.2 yāvanti dehe romāṇi kanyāyāḥ saṃtatau punaḥ //
Matsyapurāṇa
MPur, 94, 3.2 caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ //
MPur, 105, 19.1 yāvadromāṇi tasyā goḥ santi gātreṣu sattama /
MPur, 107, 10.1 yāvanti romakūpāṇi tasya gātreṣu dehinaḥ /
MPur, 134, 9.2 abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ //
Nāradasmṛti
NāSmṛ, 2, 9, 15.1 triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu /
Nāṭyaśāstra
NāṭŚ, 6, 70.2 sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 11, 5.0 unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam //
Suśrutasaṃhitā
Su, Sū., 1, 31.1 tatra sthāvarebhyas tvakpattrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś carmanakharomarudhirādayaḥ //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 5, 28.1 retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā /
Su, Sū., 8, 14.2 yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam /
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 16, 25.1 jātaromā suvartmā ca śliṣṭasaṃdhiḥ samaḥ sthiraḥ /
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Sū., 25, 18.2 pāṃśuromanakhādīni calamasthi bhavecca yat //
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 29, 10.1 vastrāntānāmikākeśanakharomadaśāspṛśaḥ /
Su, Sū., 33, 16.1 yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 36, 16.1 jaṅgamānāṃ vayaḥsthānāṃ raktaromanakhādikam /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 46, 529.1 kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca /
Su, Nid., 2, 6.3 romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ //
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 7, 11.2 striyo 'nnapānaṃ nakharomamūtraviḍārtavair yuktamasādhuvṛttāḥ //
Su, Nid., 13, 34.2 pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ //
Su, Śār., 2, 56.2 taleṣvasaṃbhavo yaś ca romṇāmetat svabhāvataḥ //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 101.2 romāṇyetena jāyante lepātpāṇitaleṣvapi //
Su, Cik., 1, 102.1 catuṣpadānāṃ tvagromakhuraśṛṅgāsthibhasmanā /
Su, Cik., 1, 103.2 kapittharasapiṣṭāni romasaṃjananaṃ param //
Su, Cik., 1, 104.1 romākīrṇo vraṇo yastu na samyaguparohati /
Su, Cik., 1, 104.2 kṣurakartarisaṃdaṃśais tasya romāṇi nirharet //
Su, Cik., 1, 106.2 pragṛhyaikatra matimān romaśātanamuttamam //
Su, Cik., 1, 107.1 kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamācaret //
Su, Cik., 9, 72.1 nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ /
Su, Cik., 24, 73.2 pāpmopaśamanaṃ keśanakharomāpamārjanam //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 29, 12.9 dantanakharomāṇi cāsya patanti /
Su, Ka., 3, 11.2 tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva //
Su, Ka., 7, 14.1 haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam /
Su, Utt., 6, 6.1 nistodanaṃ stambhanaromaharṣasaṃgharṣapāruṣyaśirobhitāpāḥ /
Su, Utt., 28, 6.2 uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ //
Su, Utt., 29, 6.2 vṛṣabhasya ca romāṇi yojyānyuddhūpane 'pi ca //
Su, Utt., 39, 26.1 jṛmbhāṅgamardo gurutā romaharṣo 'rucistamaḥ /
Su, Utt., 39, 33.1 gauravaṃ śītamutkleśo romaharṣo 'tinidratā /
Su, Utt., 39, 44.2 saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ //
Su, Utt., 39, 47.2 kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā //
Su, Utt., 39, 262.1 ajāvyoścarmaromāṇi vacā kuṣṭhaṃ palaṅkaṣā /
Su, Utt., 40, 12.1 śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā /
Su, Utt., 42, 68.2 romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā //
Su, Utt., 49, 11.1 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham /
Su, Utt., 50, 20.1 tadvacchvāvinmeṣagośalyakānāṃ romāṇyantardhūmadagdhāni cātra /
Su, Utt., 51, 33.2 śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ //
Su, Utt., 54, 13.1 romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ /
Su, Utt., 54, 15.1 keśaromanakhādāśca dantādāḥ kikkiśāstathā /
Su, Utt., 54, 37.1 indraluptavidhiścāpi vidheyo romabhojiṣu /
Su, Utt., 59, 6.2 saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati //
Su, Utt., 60, 38.2 ajarkṣacarmaromāṇi śalyakolūkayostathā //
Su, Utt., 60, 50.2 viṭtvagromavasāmūtraraktapittanakhādayaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 29.2 vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti //
ViPur, 1, 5, 50.1 oṣadhyaḥ phalamūlinyo romabhyas tasya jajñire /
Viṣṇusmṛti
ViSmṛ, 1, 3.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ //
ViSmṛ, 51, 60.1 yāvanti paśuromāṇi tāvat kṛtveha māraṇam /
ViSmṛ, 88, 4.1 savatsāromatulyāni yugānyubhayatomukhīm /
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
ViSmṛ, 96, 88.1 catuṣpañcāśadromakoṭyaḥ saptaṣaṣṭiśca lakṣāṇi //
Yājñavalkyasmṛti
YāSmṛ, 1, 180.1 vaset sa narake ghore dināni paśuromabhiḥ /
YāSmṛ, 1, 205.1 dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān /
YāSmṛ, 1, 206.1 savatsāromatulyāni yugāny ubhayatomukhīm /
YāSmṛ, 2, 180.1 kārmike romabaddhe ca triṃśadbhāgaḥ kṣayo mataḥ /
YāSmṛ, 3, 80.2 ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ //
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
Śatakatraya
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
Abhidhānacintāmaṇi
AbhCint, 2, 218.1 romodgama uddhuṣaṇam ullukasanamityapi /
Amaraughaśāsana
AmarŚās, 1, 12.1 asthi māṃsaṃ tvak nāḍī romāṇi iti pañcaguṇā pṛthivī //
AmarŚās, 1, 27.1 romṇāṃ koṭitrayaṃ sārdham //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 2, 6, 4.2 romāṇyudbhijjajātīnāṃ yairvā yajñastu saṃbhṛtaḥ //
BhāgPur, 2, 10, 23.2 jighṛkṣatastvaṅ nirbhinnā tasyāṃ romamahīruhāḥ /
BhāgPur, 3, 4, 14.2 snehottharomā skhalitākṣaras taṃ muñcañchucaḥ prāñjalir ābabhāṣe //
BhāgPur, 3, 6, 18.2 aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate //
BhāgPur, 3, 13, 5.3 prahṛṣṭaromā bhagavatkathāyāṃ praṇīyamāno munir abhyacaṣṭa //
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 3, 22, 29.2 nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ //
BhāgPur, 3, 26, 56.1 nirbibheda virājas tvagromaśmaśrvādayas tataḥ /
BhāgPur, 3, 26, 65.1 tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ /
BhāgPur, 4, 24, 22.1 mattabhramarasausvaryahṛṣṭaromalatāṅghripam /
BhāgPur, 8, 7, 28.1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
BhāgPur, 11, 8, 33.1 yad asthibhir nirmitavaṃśavaṃsyasthūṇaṃ tvacā romanakhaiḥ pinaddham /
BhāgPur, 11, 17, 24.2 na chindyān nakharomāṇi kakṣopasthagatāny api //
BhāgPur, 11, 18, 3.1 keśaromanakhaśmaśrumalāni bibhṛyād dataḥ /
Bhāratamañjarī
BhāMañj, 1, 1030.1 saubhāgyabālakadalī romarekhāṃ babhāra sā /
BhāMañj, 13, 1183.1 śyāmaromalatākāntatanumadhyā vivāsasaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 11.0 mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma //
Garuḍapurāṇa
GarPur, 1, 4, 32.1 oṣadbhyaḥ phalamūlinyo romabhyastasya jajñire /
GarPur, 1, 63, 4.2 alparomayutā śreṣṭhā jaṅghā hastikaropamā //
GarPur, 1, 63, 5.1 romaikaikaṃ kūpake syādbhūpānāṃ tu mahātmanām /
GarPur, 1, 63, 5.2 dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca //
GarPur, 1, 63, 6.1 romatrayaṃ daridrāṇāṃ rogī nirmāṃsajānukaḥ /
GarPur, 1, 64, 16.3 aromā trivalī nāryā hṛtstanau romavarjitau //
GarPur, 1, 65, 6.1 mṛduromā samā jaṅghā tathā karikaraprabhā /
GarPur, 1, 65, 29.2 mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ //
GarPur, 1, 65, 32.1 nṛpāṇāmadhamānāṃ ca khararomaśirālakam /
GarPur, 1, 65, 61.2 śaṅkukarṇāśca rājāno romakarṇā gatāyuṣaḥ //
GarPur, 1, 65, 94.2 jaṅghe ca romarahite suvṛtte visire śubhe //
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 87, 57.2 svaromāṇaḥ svadharmāṇaḥ svakarmāṇastathāmarāḥ //
GarPur, 1, 96, 73.1 vasetsa narake ghore dināni paśuromataḥ /
GarPur, 1, 98, 8.1 dātā svargamavāpnoti vatsarānromasaṃmitān /
GarPur, 1, 107, 30.2 bhartrā sahamṛtā nārī romābdāni vaseddivi //
GarPur, 1, 156, 6.1 sārdhāṅgulapramāṇena romāṇyatra tataḥ param /
GarPur, 1, 157, 8.1 saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan /
GarPur, 1, 159, 23.1 sahṛṣṭaromā piṣṭena piṣṭavad bahulaṃ sitam /
GarPur, 1, 162, 12.2 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ //
GarPur, 1, 162, 30.2 vātācchothaścalo rūkṣaḥ khararomāruṇo 'sitaḥ //
GarPur, 1, 162, 35.1 kaṇḍūmānpāṇḍuromā tvakkaṭhinaḥ śītalo guruḥ /
GarPur, 1, 164, 13.1 romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam /
GarPur, 1, 164, 37.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
GarPur, 1, 164, 39.1 aśuklaromabahulamasaṃśliṣṭaṃ mitho navam /
GarPur, 1, 165, 14.2 romaharṣāgnisadanaṃ gudakaṇḍūṃ vimārgagāḥ //
GarPur, 1, 167, 23.2 sarvākārādinistodaromaharṣaṃ suṣuptatām //
Kathāsaritsāgara
KSS, 5, 2, 90.2 bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 314.2 gokṣīrasadṛśaṃ puṣpaṃ romavallisamanvitam //
Mukundamālā
MukMā, 1, 19.1 baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena savaragadgadena nayanenodgīrṇabāṣpāmbunā /
Rasaratnasamuccaya
RRS, 5, 90.0 tadromakāntaṃ sphuṭitād yato romodgamo bhavet //
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
Rasaratnākara
RRĀ, Ras.kh., 5, 63.1 keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai /
RRĀ, Ras.kh., 5, 66.1 tallepena tu romāṇi suśuklāni bhavanti hi /
RRĀ, Ras.kh., 5, 70.1 tailena sarvaromāṇi keśān saṃlepayettryaham /
RRĀ, Ras.kh., 7, 42.1 kapikacchukaromāṇi vākucītailakaṃ paṭu /
RRĀ, V.kh., 15, 40.2 tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //
RRĀ, V.kh., 15, 41.2 gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ //
Rasendracintāmaṇi
RCint, 7, 6.1 jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam /
Rasendracūḍāmaṇi
RCūM, 14, 89.2 satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //
Rasendrasārasaṃgraha
RSS, 1, 376.1 romapṛṣṭhā ca kapilā raktarekhā ca durbalā /
Rasārṇava
RArṇ, 6, 46.2 tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //
RArṇ, 11, 168.1 prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /
RArṇ, 12, 112.2 ekameva bhavennālaṃ tasya roma tu veṣṭanam //
Rājanighaṇṭu
RājNigh, Parp., 30.2 śvetaromānvitaḥ kando latājātaḥ sarandhrakaḥ //
RājNigh, Manuṣyādivargaḥ, 36.1 bhālaṃ lalāṭamalikaṃ kathayanti godhir bhrūś cillikā ca nayanordhvagaromarājiḥ /
Skandapurāṇa
SkPur, 5, 14.2 lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 3.0 śmaśruśreṇīva mukharomarājiriva //
Vetālapañcaviṃśatikā
VetPV, Intro, 39.1 so 'pi rājānaṃ dṛṣṭvā hṛṣṭaromā saṃjātaḥ //
Ānandakanda
ĀK, 1, 7, 93.1 sphuṭanādromajananaṃ tadromakamudāhṛtam /
ĀK, 1, 19, 197.2 asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām //
ĀK, 1, 23, 341.1 ekameva bhavennālaṃ tasyā romapraveṣṭanam /
ĀK, 1, 24, 193.2 kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ //
ĀK, 2, 9, 32.2 ekameva bhavennālaṃ tasyā romapraveṣṭanam //
Āryāsaptaśatī
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Āsapt, 2, 509.2 magnamahīnistāre hariḥ paraṃ stabdharomābhūt //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.1 anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 1.0 netrādiromarandhrāntanāḍīnāṃ niviḍātmanām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 guñjāphalāni ūrṇā meṣaromāṇi guḍasaindhave prasiddhe //
Caurapañcaśikā
CauP, 1, 35.2 udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 6.1 bhayānakān ūrdhvaromṇaḥ śuṣkakaṇṭhoṣṭhatālukān /
Haribhaktivilāsa
HBhVil, 1, 58.1 aromā bahuromā ca ninditāśramasevakaḥ /
HBhVil, 5, 192.2 mukulavisararamyarūḍharomodgamasamalaṃkṛtagānavallarīṇām //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 34.2 samādāya tatas tena romamātraṃ samucchinet //
HYP, Tṛtīya upadeshaḥ, 35.2 punaḥ saptadine prāpte romamātraṃ samucchinet //
Kokilasaṃdeśa
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 32.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
ParDhSmṛti, 9, 14.1 pāde 'ṅgaromavapanaṃ dvipāde śmaśruṇo 'pi ca /
Rasasaṃketakalikā
RSK, 2, 62.2 sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //
Rasārṇavakalpa
RAK, 1, 421.1 tvacaḥ sarvā visṛjyāstu nakharomāni sarvaśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 2.3 vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama //
SkPur (Rkh), Revākhaṇḍa, 36, 15.2 bhrātṝn vilokayāmāsa hṛṣṭaromā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 25.2 yāvanti tasyā romāṇi tatprasūtikuleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 54, 64.2 hṛṣṭaromābhavad dṛṣṭvā prabhāvaṃ tīrthasambhavam //
SkPur (Rkh), Revākhaṇḍa, 73, 21.1 vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa /
SkPur (Rkh), Revākhaṇḍa, 84, 32.1 yāvanto romakūpāḥ syuḥ śarīre sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 97, 171.2 sa samāḥ romasaṃkhyātā nāke vasati bhārata //
SkPur (Rkh), Revākhaṇḍa, 119, 10.1 yāvanti tasyā romāṇi savatsāyāstu bhārata /
SkPur (Rkh), Revākhaṇḍa, 127, 4.1 tasyāḥ putraprapautrāṇāṃ yā bhaved romasaṃgatiḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 21.3 viśadhvaṃ romakūpeṣu tasyāśvasya matirmama //
SkPur (Rkh), Revākhaṇḍa, 142, 90.1 yāvanti tasyā romāṇi tatprasūteśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 91.1 yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 37.2 yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 159, 39.2 ṣaṣṭhe balaṃ ca varṇaśca nakharomṇāṃ ca sambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 40.1 manasā cetanāyukto nakharomaśatāvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 5.2 vasanti romasaṃkhyāni varṣāṇi śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 218, 24.1 nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 38.1 pṛthvīpatiḥ śīghravego romāntargatasāgaraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 18.1 anyān bahuprayogāṃś ca raudrān romapraharṣaṇān /
UḍḍT, 2, 9.1 kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet /
UḍḍT, 2, 15.1 kapikacchaparomāṇi saṃyuktaṃ ṣoḍaśāṃśakaiḥ /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
Yogaratnākara
YRā, Dh., 137.2 sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 4.0 saṃhārya romanakhāni pretasya //