Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Amaraughaśāsana
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 14, 2, 9.1 kaṭukālābau valīgate gatam ardhamāsasthitaṃ gaurasarṣapapiṣṭaṃ romṇāṃ śvetīkaraṇam //
Carakasaṃhitā
Ca, Cik., 3, 85.1 śiroruk parvaṇāṃ bhedo dāho romṇāṃ praharṣaṇam /
Mahābhārata
MBh, 11, 5, 5.2 abhyucchrayaśca romṇāṃ vai vikriyāśca paraṃtapa //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 8, 21.2 kharatāntarmukhatvaṃ ca romṇām anyāni vā punaḥ //
Laṅkāvatārasūtra
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
Suśrutasaṃhitā
Su, Śār., 2, 56.2 taleṣvasaṃbhavo yaś ca romṇāmetat svabhāvataḥ //
Su, Ka., 7, 14.1 haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam /
Yājñavalkyasmṛti
YāSmṛ, 3, 80.2 ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ //
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
Amaraughaśāsana
AmarŚās, 1, 27.1 romṇāṃ koṭitrayaṃ sārdham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 39.2 ṣaṣṭhe balaṃ ca varṇaśca nakharomṇāṃ ca sambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //