Occurrences

Chāndogyopaniṣad
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnākara
Rasārṇava
Ānandakanda
Uḍḍāmareśvaratantra

Chāndogyopaniṣad
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
Ṛgveda
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 135, 6.3 yuvāyavo 'ti romāṇy avyayā somāso aty avyayā //
ṚV, 9, 62, 8.1 so arṣendrāya pītaye tiro romāṇy avyayā /
ṚV, 9, 75, 4.2 romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive dive //
Arthaśāstra
ArthaŚ, 14, 3, 77.1 ajamarkaṭaromāṇi mārjāranakulasya ca /
Mahābhārata
MBh, 3, 186, 41.1 mithyā ca nakharomāṇi dhārayanti narās tadā /
MBh, 9, 46, 2.2 prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama //
Manusmṛti
ManuS, 4, 69.2 na chindyān nakharomāṇi dantair notpāṭayen nakhān //
ManuS, 4, 144.2 romāṇi ca rahasyāni sarvāṇy eva vivarjayet //
ManuS, 4, 221.2 teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ //
Rāmāyaṇa
Rām, Ār, 4, 33.1 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ /
Rām, Su, 1, 29.1 dudhuve ca sa romāṇi cakampe cācalopamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 56.2 pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi //
AHS, Utt., 23, 25.1 pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 58.3 romāṇi ca rahasyāni nāśiṣṭena saha vrajet //
KūPur, 2, 16, 66.2 na dantairnakharomāṇi chindyāt suptaṃ na bodhayet //
KūPur, 2, 27, 6.1 jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
Suśrutasaṃhitā
Su, Sū., 5, 28.1 retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā /
Su, Nid., 13, 34.2 pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ //
Su, Cik., 1, 104.2 kṣurakartarisaṃdaṃśais tasya romāṇi nirharet //
Su, Utt., 60, 38.2 ajarkṣacarmaromāṇi śalyakolūkayostathā //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 24.2 na chindyān nakharomāṇi kakṣopasthagatāny api //
Rasaratnākara
RRĀ, Ras.kh., 5, 70.1 tailena sarvaromāṇi keśān saṃlepayettryaham /
RRĀ, Ras.kh., 7, 42.1 kapikacchukaromāṇi vākucītailakaṃ paṭu /
RRĀ, V.kh., 15, 40.2 tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //
Rasārṇava
RArṇ, 11, 168.1 prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /
Ānandakanda
ĀK, 1, 24, 193.2 kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /