Occurrences

Carakasaṃhitā
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Ānandakanda
Śyainikaśāstra
Caurapañcaśikā

Carakasaṃhitā
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Amarakośa
AKośa, 1, 239.2 madhyamaḥ syādvihasitaṃ romāñco romaharṣaṇam //
Amaruśataka
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
AmaruŚ, 1, 33.2 jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 77.2 ādityaśarmaṇo jātam aṅgaṃ romāñcakarkaśam //
BKŚS, 11, 73.2 smitvā sotkamparomāñcaṃ gāḍham aṅgam apīḍayat //
BKŚS, 17, 141.2 vepathusvedaromāñcalajjāvidhuram ākulam //
BKŚS, 25, 74.2 patitas tuṅgaromāñcaḥ savepathuvijṛmbhakaḥ //
BKŚS, 25, 89.1 tathā hi svedaromāñcabāṣpakampavijṛmbhikā /
Daśakumāracarita
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 6, 289.1 upagṛhya ca vepamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīmeva tām anavatārayann atiṣṭham //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Kirātārjunīya
Kir, 15, 53.2 aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāṃbabhūvuḥ //
Kāmasūtra
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare vā laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 11.1 badhnannaṅgeṣu romāñcam kurvan manasi nirvṛtim /
Liṅgapurāṇa
LiPur, 1, 8, 49.2 romāñcadhvanisaṃviddhasvāṅgamoṭanakampanam //
LiPur, 2, 4, 5.2 kīrtyamāne harau nityaṃ romāñco yasya vartate //
Nāṭyaśāstra
NāṭŚ, 6, 22.1 stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
NāṭŚ, 6, 67.4 bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ /
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Suśrutasaṃhitā
Su, Ka., 8, 19.1 jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 48.2 nirjagāma saromāñcasvedarūpī tadaṅgataḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 217.2 romāñcaḥ kaṇṭako romavikāro romaharṣaṇam //
Bhāratamañjarī
BhāMañj, 5, 669.2 babhūvurvigrahā rājñāṃ spaṣṭaromāñcakañcukāḥ //
BhāMañj, 7, 199.1 romāñcakañcukaḥ kāyaḥ kasya nāma na jāyate /
Kathāsaritsāgara
KSS, 2, 2, 207.2 mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam //
KSS, 2, 6, 28.2 sakampasvedadigdhāṅgī gāḍharomāñcacarcitā //
Rasaratnasamuccaya
RRS, 12, 9.1 romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau /
Ānandakanda
ĀK, 1, 19, 17.1 romāñcakārī kaubero lavalyaḥ puṣpitāstadā /
Śyainikaśāstra
Śyainikaśāstra, 3, 34.1 vyañjayatyuttamāṃ prītiṃ aśruromāñcagadgadaiḥ /
Śyainikaśāstra, 6, 52.1 yathāvakāśaromāñcaharṣāśrustambhagadgadaiḥ /
Caurapañcaśikā
CauP, 1, 44.1 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā /