Occurrences

Ṛgveda
Mahābhārata
Liṅgapurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasendracintāmaṇi
Rasārṇava
Rasasaṃketakalikā

Ṛgveda
ṚV, 1, 52, 9.1 bṛhat svaścandram amavad yad ukthyam akṛṇvata bhiyasā rohaṇaṃ divaḥ /
Mahābhārata
MBh, 1, 1, 100.2 taccāvahasanaṃ prāpya sabhārohaṇadarśane //
MBh, 13, 109, 55.1 kṣīṇasyāpyāyanaṃ dṛṣṭaṃ kṣatasya kṣatarohaṇam /
Liṅgapurāṇa
LiPur, 2, 28, 15.2 tulādirohaṇādyāni śṛṇu tāni yathātatham //
Yājñavalkyasmṛti
YāSmṛ, 1, 151.1 kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe /
Bhāratamañjarī
BhāMañj, 1, 130.1 divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam /
Garuḍapurāṇa
GarPur, 1, 96, 54.1 kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe /
Rasendracintāmaṇi
RCint, 1, 32.2 rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe //
Rasārṇava
RArṇ, 7, 107.1 rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam /
RArṇ, 11, 162.2 rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā //
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
Rasasaṃketakalikā
RSK, 4, 55.1 rohaṇaṃ ca tṛtīye hi prāpnuvanti na saṃśayaḥ /
RSK, 4, 56.2 śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam //