Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 24.2 sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā //
Rām, Ay, 106, 3.2 graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām //
Rām, Ay, 110, 11.2 rohiṇī ca vinā candraṃ muhūrtam api dṛśyate //
Rām, Ār, 13, 27.2 rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm //
Rām, Ār, 13, 28.1 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān /
Rām, Ār, 17, 17.2 abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva //
Rām, Ār, 44, 5.2 rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ //
Rām, Ār, 47, 15.2 jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva //
Rām, Ki, 34, 14.2 śaśāṅkam iva rohiṇyā nihatvā rāvaṇaṃ raṇe //
Rām, Su, 13, 21.2 graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm //
Rām, Su, 15, 24.2 tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm //
Rām, Su, 17, 8.2 dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā //
Rām, Su, 31, 6.2 rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā //
Rām, Su, 35, 26.2 yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 37, 44.2 tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Yu, 80, 38.2 abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva //
Rām, Yu, 80, 50.2 rohiṇīm iva candreṇa vinā grahavaśaṃ gatām //
Rām, Yu, 90, 27.1 prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām /
Rām, Yu, 99, 15.1 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate /
Rām, Yu, 101, 2.2 dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm //
Rām, Yu, 114, 21.3 jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva //