Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
Atharvaveda (Paippalāda)
AVP, 4, 15, 4.1 rohiṇī saṃrohiṇy asthnaḥ śīrṇasya rohiṇī /
AVP, 4, 15, 4.2 rohiṇyām ahni jātāsi rohiṇy asy oṣadhe //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 20.1 rohiṇī mṛgaśīrṣam uttare phalgunī svātīti vivāhasya nakṣatrāṇi //
BaudhGS, 1, 11, 2.0 viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ vā //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 2.0 etenopakᄆptena rohiṇīm āyatīm uparamati //
BaudhŚS, 18, 8, 3.0 adya rohiṇyeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
BhārGS, 3, 8, 8.0 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargo 'pi vā māghyām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 2, 18, 8.1 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 11.0 rohiṇyāṃ snāyāt //
JaimGS, 2, 5, 29.0 na rohiṇyām uttareṣu dhruveṣu //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 10.0 rohiṇīmṛgaśiraḥ śraviṣṭhā uttarāṇīty upayame //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
Kāṭhakasaṃhitā
KS, 8, 1, 18.0 rohiṇyām ādheyaḥ //
KS, 8, 1, 19.0 rohiṇyāṃ vā etaṃ devā ādadhata //
KS, 8, 1, 21.0 tad rohiṇyā rohiṇītvam //
KS, 8, 1, 21.0 tad rohiṇyā rohiṇītvam //
KS, 8, 1, 22.0 rohiṇyāṃ vā etaṃ prajāpatir ādhatta //
KS, 8, 1, 24.0 tad rohiṇyā rohiṇītvam //
KS, 8, 1, 24.0 tad rohiṇyā rohiṇītvam //
KS, 8, 1, 26.0 ṛddhyā eva rohiṇyām ādheyaḥ //
KS, 11, 3, 31.0 sa rohiṇyām evāvasat //
KS, 11, 3, 40.0 sa rohiṇyām evāvasat //
KS, 13, 8, 7.0 sā yā rohiṇī sābhavat //
KS, 13, 8, 19.0 bārhaspatyāṃ rohiṇīm ālabheta brahmavarcasakāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 31.0 rohiṇyāṃ paśukāmasyādadhyāt //
MS, 1, 6, 9, 32.0 somasya vā etan nakṣatraṃ yad rohiṇī //
MS, 1, 6, 9, 36.0 tasyāṃ devā rohiṇyāṃ vīrudho 'rohayan //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 38.0 rohiṇyāṃ svargakāmasyādadhyāt //
MS, 1, 6, 9, 39.0 rohiṇyāṃ vai devāḥ svar āyan //
MS, 2, 2, 7, 18.0 sa rohiṇyām evāvasan netarāsu //
MS, 2, 13, 20, 10.0 rohiṇī nakṣatram //
Mānavagṛhyasūtra
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 7.1 svātau mṛgaśirasi rohiṇyāṃ vā //
PārGS, 2, 12, 1.0 pauṣasya rohiṇyāṃ madhyamāyāṃ vāṣṭakāyām adhyāyān utsṛjeran //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.3 prajāpatī rohiṇyām agnim asṛjata /
TB, 1, 1, 2, 2.4 taṃ devā rohiṇyām ādadhata /
TB, 1, 1, 2, 2.6 tad rohiṇyai rohiṇitvam /
TB, 1, 1, 2, 2.7 yo rohiṇyām agnim ādhatte /
TB, 1, 1, 10, 6.13 sā rohiṇy abhavat /
TB, 1, 1, 10, 6.14 tad rohiṇyai rohiṇitvam /
TB, 1, 1, 10, 6.15 rohiṇyām agnim ādadhīta /
TB, 3, 1, 4, 2.3 tāsāṃ rohiṇīm abhyadhyāyat /
TB, 3, 1, 4, 2.7 sa etaṃ prajāpataye rohiṇyai caruṃ niravapat /
TB, 3, 1, 4, 2.15 prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti //
Taittirīyasaṃhitā
TS, 7, 1, 6, 2.6 tasmād rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇīyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 21, 11.0 tasya dakṣiṇe rohiṇīgaṇaṃ vāme cānāvṛṣṭigaṇamarcayati //
Vaitānasūtra
VaitS, 2, 4, 3.1 ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti //
Vārāhagṛhyasūtra
VārGS, 15, 17.4 revatyā rohiṇyā yadvā puṇyoktam //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 5.1 rohiṇyanūrādhāpunarvasus teṣām ekasmin varṣāsu śaradi vā parvaṇy ādadhīta //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 2.0 taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā viramet //
Āpastambaśrautasūtra
ĀpŚS, 22, 25, 20.0 rohiṇyāṃ yajatopavyuṣaṃ śrapayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 3.1 kṣetraṃ prakarṣayed uttaraiḥ proṣṭhapadaiḥ phālgunībhī rohiṇyā vā //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 6.1 rohiṇyām agnī ādadhīta /
ŚBM, 2, 1, 2, 6.2 rohiṇyāṃ ha vai prajāpatiḥ prajākāmo 'gnī ādadhe /
ŚBM, 2, 1, 2, 6.4 tā asya prajāḥ sṛṣṭā ekarūpā upastabdhās tasthū rohiṇya ivaiva /
ŚBM, 2, 1, 2, 6.5 tad vai rohiṇyai rohiṇītvam /
ŚBM, 2, 1, 2, 6.5 tad vai rohiṇyai rohiṇītvam /
ŚBM, 2, 1, 2, 6.6 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 2.0 prajāpataye rohiṇyai //
ŚāṅkhGS, 4, 13, 1.0 rohiṇyāṃ kṛṣikarmāni kārayet //
ŚāṅkhGS, 4, 17, 2.0 rohiṇyāṃ proṣṭhapadāsu vā //
Buddhacarita
BCar, 4, 73.1 agastyaḥ prārthayāmāsa somabhāryāṃ ca rohiṇīm /
Carakasaṃhitā
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 45.1 na śaṅkhake na rohiṇyāṃ na mehe na madātyaye /
Ca, Sū., 18, 35.2 taṃ śīghrakāriṇaṃ rogaṃ rohiṇīti vinirdiśet //
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 27, 44.1 rohiṇī kāmakālī ca sāraso raktaśīrṣakaḥ /
Ca, Cik., 3, 241.2 hrīberaṃ rohiṇī tiktā śvadaṃṣṭrā madanāni ca //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 5, 115.1 rohiṇīkaṭukānimbamadhukatriphalātvacaḥ /
Ca, Cik., 5, 118.1 iti rohiṇyādyaṃ ghṛtam /
Ca, Cik., 5, 119.1 rohiṇī kaṭukā mustā trāyamāṇā durālabhā /
Ca, Cik., 2, 3, 4.1 rohiṇīmathavā kṛṣṇām ūrdhvaśṛṅgīm adāruṇām /
Mahābhārata
MBh, 1, 60, 65.2 rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm /
MBh, 1, 60, 65.4 rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ //
MBh, 1, 133, 30.2 aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te /
MBh, 1, 151, 25.95 puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau /
MBh, 1, 189, 31.2 tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ ca /
MBh, 1, 190, 5.9 adya puṇyamahaścandro rohiṇyā ca sameṣyati /
MBh, 1, 191, 5.2 rohiṇī ca yathā some damayantī yathā nale //
MBh, 1, 212, 1.186 rukmiṇī satyabhāmā ca devakī rohiṇī tathā /
MBh, 2, 52, 27.2 snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm //
MBh, 3, 65, 21.2 bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā //
MBh, 3, 94, 24.2 āste tejasvinī kanyā rohiṇīva divi prabho //
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 211, 18.1 kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā /
MBh, 3, 219, 8.1 abhijitspardhamānā tu rohiṇyā kanyasī svasā /
MBh, 3, 219, 10.2 rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat //
MBh, 3, 265, 6.2 dadṛśe rohiṇīm etya śanaiścara iva grahaḥ //
MBh, 5, 115, 9.1 yathā candraśca rohiṇyāṃ yathā dhūmorṇayā yamaḥ /
MBh, 6, 2, 32.1 rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ /
MBh, 8, 68, 49.2 bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ //
MBh, 9, 34, 42.2 atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā //
MBh, 9, 34, 44.1 purā hi somo rājendra rohiṇyām avasacciram /
MBh, 9, 34, 45.2 somo vasati nāsmāsu rohiṇīṃ bhajate sadā //
MBh, 9, 34, 49.3 rohiṇīṃ nivasatyeva prīyamāṇo muhur muhuḥ //
MBh, 9, 34, 52.2 rohiṇyā sārdham avasat tatastāḥ kupitāḥ punaḥ //
MBh, 9, 34, 54.1 rohiṇyām eva bhagavan sadā vasati candramāḥ /
MBh, 12, 160, 80.2 rohiṇyo gotram asyātha rudraśca gurur uttamaḥ //
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 329, 45.5 bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti /
MBh, 13, 63, 6.1 rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā /
MBh, 13, 75, 5.2 pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ //
MBh, 13, 76, 10.3 vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā //
MBh, 13, 76, 20.3 lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva //
MBh, 13, 76, 24.2 tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ //
MBh, 13, 78, 9.1 rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 80, 44.2 rohiṇya iti jānīhi naitābhyo vidyate param //
MBh, 13, 89, 3.1 apatyakāmo rohiṇyām ojaskāmo mṛgottame /
MBh, 13, 106, 14.2 gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca //
MBh, 13, 106, 34.1 payasvinīnām atha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha /
MBh, 13, 134, 4.2 rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ //
MBh, 16, 8, 18.1 taṃ devakī ca bhadrā ca rohiṇī madirā tathā /
Rāmāyaṇa
Rām, Bā, 1, 24.2 sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā //
Rām, Ay, 106, 3.2 graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām //
Rām, Ay, 110, 11.2 rohiṇī ca vinā candraṃ muhūrtam api dṛśyate //
Rām, Ār, 13, 27.2 rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm //
Rām, Ār, 13, 28.1 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān /
Rām, Ār, 17, 17.2 abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva //
Rām, Ār, 44, 5.2 rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ //
Rām, Ār, 47, 15.2 jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva //
Rām, Ki, 34, 14.2 śaśāṅkam iva rohiṇyā nihatvā rāvaṇaṃ raṇe //
Rām, Su, 13, 21.2 graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm //
Rām, Su, 15, 24.2 tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm //
Rām, Su, 17, 8.2 dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā //
Rām, Su, 31, 6.2 rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā //
Rām, Su, 35, 26.2 yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 37, 44.2 tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Yu, 80, 38.2 abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva //
Rām, Yu, 80, 50.2 rohiṇīm iva candreṇa vinā grahavaśaṃ gatām //
Rām, Yu, 90, 27.1 prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām /
Rām, Yu, 99, 15.1 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate /
Rām, Yu, 101, 2.2 dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm //
Rām, Yu, 114, 21.3 jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva //
Agnipurāṇa
AgniPur, 12, 6.1 saṃkrāmito 'bhūdrohiṇyāṃ rauhiṇeyastato hariḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 3.1 timirordhvānilādhmānarohiṇīdattavastiṣu /
AHS, Cikitsitasthāna, 7, 33.1 aśāmyati rasais tṛpte rohiṇīṃ vyadhayet sirām /
AHS, Cikitsitasthāna, 10, 43.1 kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān /
AHS, Cikitsitasthāna, 10, 56.2 bhūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimbaparpaṭam //
AHS, Cikitsitasthāna, 15, 22.2 trāyantīṃ rohiṇīṃ tiktāṃ sātalāṃ trivṛtāṃ vacām //
AHS, Kalpasiddhisthāna, 4, 37.2 mañjiṣṭhāragvadhośīratrāyamāṇākṣarohiṇīḥ //
AHS, Utt., 2, 55.2 samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ //
AHS, Utt., 5, 20.1 natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṃhīniśāyuglatārohiṇī /
AHS, Utt., 9, 32.1 dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ /
AHS, Utt., 21, 42.1 māṃsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī /
AHS, Utt., 21, 68.1 nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 180.2 tatraiva sahitau yātaṃ rohiṇīśaśināv iva //
Harivaṃśa
HV, 25, 1.2 pauravī rohiṇī nāma bāhlikasyātmajā nṛpa /
HV, 25, 3.1 citrāṃ nāma kumārīṃ ca rohiṇītanayā nava /
Kūrmapurāṇa
KūPur, 1, 10, 28.2 svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ //
KūPur, 1, 23, 70.1 rohiṇī ca mahābhāgā vasudevasya śobhanā /
KūPur, 1, 23, 72.2 babhūva tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ //
KūPur, 1, 23, 76.1 hateṣveteṣu sarveṣu rohiṇī vasudevataḥ /
KūPur, 2, 20, 9.2 apatyamatha rohiṇyāṃ saumye tu brahmavarcasam //
Liṅgapurāṇa
LiPur, 1, 69, 44.1 rohiṇī ca mahābhāgā patnī cānakadundubheḥ /
LiPur, 1, 69, 45.1 asūta rohiṇī rāmaṃ balaśreṣṭhaṃ halāyudham /
LiPur, 1, 82, 77.2 aśvinī bharaṇī caiva kṛttikā rohiṇī tathā //
LiPur, 2, 11, 11.1 candrārdhaśekharaścandro rohiṇī rudravallabhā /
LiPur, 2, 13, 16.1 dayitā rohiṇī proktā budhaścaiva śarīrajaḥ /
Matsyapurāṇa
MPur, 17, 3.1 ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame /
MPur, 46, 11.1 rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ /
MPur, 46, 12.2 citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā //
MPur, 54, 9.1 mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu /
MPur, 55, 12.2 grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu //
MPur, 57, 13.2 padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye //
MPur, 57, 19.1 rohiṇīcandramithunaṃ kārayitvātha kāñcanam /
MPur, 57, 19.2 candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā //
MPur, 57, 23.1 yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati /
MPur, 57, 27.1 nārī vā rohiṇī candraśayanaṃ yā samācaret /
MPur, 93, 64.1 kapile sarvadevānāṃ pūjanīyāsi rohiṇī /
MPur, 124, 55.1 rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā /
MPur, 139, 25.2 khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam //
MPur, 163, 41.2 carācaravināśāya rohiṇīṃ nābhyanandata //
MPur, 171, 32.1 rohiṇyādīni sarvāṇi puṇyāni ravinandana /
Nāṭyaśāstra
NāṭŚ, 2, 49.1 stambhānāṃ sthāpanaṃ kāryaṃ rohiṇyā śravaṇena vā /
Suśrutasaṃhitā
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 25, 9.1 lekhyāścatasro rohiṇyaḥ kilāsam upajihvikā /
Su, Nid., 16, 46.1 kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ svaraghno māṃsatāno vidārī ceti //
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Su, Nid., 16, 48.2 tāṃ rohiṇīṃ vātakṛtāṃ vadanti vātātmakopadravagāḍhayuktām //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Cik., 1, 86.3 dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā //
Su, Cik., 1, 95.1 saptarātraṃ sthitaṃ kṣīre chāgale rohiṇīphalam /
Su, Cik., 18, 5.1 hiṃsrātha rohiṇyamṛtātha bhārgī śyonākabilvāgurukṛṣṇagandhāḥ /
Su, Cik., 22, 59.2 sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇam //
Su, Cik., 22, 64.1 pittavat sādhayedvaidyo rohiṇīṃ raktasaṃbhavām /
Su, Cik., 22, 74.2 rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca //
Su, Cik., 22, 80.2 galauṣṭho māṃsatānaśca śataghnī rohiṇī ca yā //
Su, Ka., 8, 50.1 meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam /
Su, Utt., 34, 5.1 rohiṇīsarjakhadirapalāśakakubhatvacaḥ /
Su, Utt., 39, 214.2 madhukasya paṭolasya rohiṇyā mustakasya ca //
Su, Utt., 47, 69.2 śākhāśrayā yathānyāyaṃ rohiṇīrvyadhayet sirāḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 8.2 svāhā diśas tathā dīkṣā rohiṇī ca yathākramam //
ViPur, 4, 15, 18.1 vasudevasya tv ānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan //
ViPur, 4, 15, 19.1 balabhadraśaṭhasāraṇadurmadādīn putrān rohiṇyām ānakadundubhir utpādayāmāsa //
ViPur, 4, 15, 22.1 bhadrāśvabhadrabāhudurdamabhūtādyāḥ rohiṇyāḥ kulajāḥ //
ViPur, 4, 15, 28.1 anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī //
ViPur, 5, 1, 74.1 gokule vasudevasya bhāryānyā rohiṇī sthitā /
ViPur, 5, 2, 2.1 saptame rohiṇīṃ prāpte gate garbhe tato hariḥ /
ViPur, 5, 5, 5.1 mamāpi bālakastatra rohiṇīprasavo hi yaḥ /
ViPur, 5, 6, 11.2 na nivārayituṃ sehe yaśodā na ca rohiṇī //
ViPur, 5, 28, 4.1 devī jāmbavatī cāpi rohiṇī kāmarūpiṇī /
ViPur, 5, 32, 2.1 dīptimantaḥ prayakṣādyā rohiṇyāstanayā hareḥ /
ViPur, 5, 38, 4.2 devakī rohiṇī caiva viviśurjātavedasam //
Viṣṇusmṛti
ViSmṛ, 78, 9.1 apatyaṃ rohiṇīṣu //
Yājñavalkyasmṛti
YāSmṛ, 1, 143.1 pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā /
Abhidhānacintāmaṇi
AbhCint, 2, 18.2 kaumudīkumudinībhadakṣajārohiṇīdvijaniśauṣadhīpatiḥ //
AbhCint, 2, 23.1 kṛttikā bahulāścāgnidevā brāhmī tu rohiṇī /
AbhCint, 2, 153.1 rohiṇī prajñaptī vajraśṛṅkhalā kuliśāṅkuśā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 50.2 pathyāmṛtā haimavatī kāyasthā rohiṇī smṛtā //
AṣṭNigh, 1, 52.1 rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā /
AṣṭNigh, 1, 167.2 tiktā ca kaṭukā jñeyā rohiṇī kaṭurohiṇī //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 8.1 rohiṇyāstanayaḥ prokto rāmaḥ saṅkarṣaṇastvayā /
BhāgPur, 10, 2, 7.2 rohiṇī vasudevasya bhāryāste nandagokule /
BhāgPur, 10, 2, 8.2 tatsaṃnikṛṣya rohiṇyā udare saṃniveśaya //
BhāgPur, 10, 2, 15.1 garbhe praṇīte devakyā rohiṇīṃ yoganidrayā /
BhāgPur, 10, 5, 17.1 rohiṇī ca mahābhāgā nandagopābhinanditā /
Bhāratamañjarī
BhāMañj, 1, 740.2 phālgunasya site pakṣe rohiṇyāmaṣṭame 'hani //
BhāMañj, 6, 14.1 saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ /
BhāMañj, 10, 30.1 yatra tārāpatiṃ tārā rohiṇīsaktamānasam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 36.1 kaṭukā matsyaśakalā matsyapittā ca rohiṇī /
DhanvNigh, 1, 203.1 prāṇadā nandinī caiva rohiṇī vijayā ca sā /
Garuḍapurāṇa
GarPur, 1, 15, 142.1 devakyānandano nando rohiṇyāḥ priya eva ca /
GarPur, 1, 59, 2.2 kṛttikāstvagnidevatyā rohiṇyo brahmaṇaḥ smṛtāḥ /
GarPur, 1, 59, 16.2 aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasū //
GarPur, 1, 59, 23.2 rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam //
GarPur, 1, 59, 36.2 rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ śiva //
GarPur, 1, 59, 44.2 rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham //
GarPur, 1, 59, 47.1 garau śatabhiṣā rudra śukre vai rohiṇī tathā /
GarPur, 1, 96, 46.1 pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā /
GarPur, 1, 131, 3.2 kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ //
GarPur, 1, 131, 7.1 sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
GarPur, 1, 131, 9.1 gṛhāṇārghyaṃ śaśāṅkeśa rohiṇyā sahito mama /
GarPur, 1, 139, 58.2 devakīpramukhā bhadrā rohiṇyāṃ balabhadrakaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 43.2 pañcamyādiṣu pañcasu kumbhe 'rke yadi bhavati rohiṇīyogāḥ /
KṛṣiPar, 1, 62.2 rohiṇyāṃ śrāvaṇe māsi yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 63.1 karkaṭe rohiṇīkakṣe yadi vṛṣṭirna jāyate /
KṛṣiPar, 1, 64.1 śrāvaṇe māsi rohiṇyāṃ na bhavedvarṣaṇaṃ yadi /
KṛṣiPar, 1, 106.1 triṣūttareṣu rohiṇyāṃ sinīvālī caturdaśī /
KṛṣiPar, 1, 121.2 anilottararohiṇyāṃ mṛgamūlapunarvasau /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 9.2 rohiṇī cetakī saptabhedabhinnā harītakī //
MPālNigh, Abhayādivarga, 11.2 rohiṇī tu guṇārohāccetanāccetakī matā //
MPālNigh, Abhayādivarga, 13.1 pañcāṅgī tvabhayā jñeyā matā vṛttā tu rohiṇī /
MPālNigh, Abhayādivarga, 15.1 akṣiroge 'bhayā śastā rohiṇī vraṇarohiṇī /
MPālNigh, Abhayādivarga, 20.2 vayasthā nandinī jñeyā śreyasī rohiṇī tathā //
MPālNigh, Abhayādivarga, 122.1 kaṭukā rohiṇī tiktā cakrāṅgā kaṭurohiṇī /
MPālNigh, Abhayādivarga, 297.2 plīhā rohiṇī rohī raktaghnaḥ pārijātakaḥ /
Rasaprakāśasudhākara
RPSudh, 9, 6.2 rohiṇī bilvinī bhūtaśocanī caiva kathyate //
Rājanighaṇṭu
RājNigh, Pipp., 129.1 kaṭukā jananī tiktā rohiṇī tiktarohiṇī /
RājNigh, Pipp., 190.2 samaṅgā vikasā padmā rohiṇī kālameṣikā //
RājNigh, Prabh, 36.2 madhuparṇī svabhadrā kṛṣṇā śvetā ca rohiṇī gṛṣṭiḥ //
RājNigh, Āmr, 214.1 harītakī hemavatī jayābhayā śivāvyathā cetanikā ca rohiṇī /
RājNigh, Āmr, 219.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
RājNigh, Āmr, 220.1 alābunābhir vijayā suvṛttā rohiṇī matā /
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, Āmr, 223.1 sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā /
RājNigh, 12, 5.2 padmaprapauṇḍarīke ca lāmajjaṃ rohiṇī dvidhā /
RājNigh, 12, 144.2 sulomā lomakaraṇī rohiṇī māṃsarohikā //
RājNigh, 12, 146.1 rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam /
RājNigh, Siṃhādivarga, 28.1 gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā /
RājNigh, Ekārthādivarga, Saptārthāḥ, 2.2 vandāko rajanī caiva rohiṇyāṃ sapta ca smṛtāḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Ānandakanda
ĀK, 1, 3, 6.1 rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam /
ĀK, 1, 15, 142.2 vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā //
ĀK, 1, 22, 20.2 rohiṇyāṃ tintriṇīkasya vandākaṃ vidhināharet //
ĀK, 1, 22, 22.2 bandhakam udumbarabhavaṃ rohiṇyāṃ gṛhya valayakaṃ kuryāt /
ĀK, 1, 22, 23.1 aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 24.2 katakasya tu vandākaṃ rohiṇyāṃ vidhināharet //
ĀK, 1, 22, 26.1 udumbarasya vandākaṃ rohiṇyāṃ vidhināharet /
ĀK, 1, 22, 27.1 rohiṇyāṃ mātuluṅgasya bandhakaṃ tu samāharet /
ĀK, 1, 22, 28.1 rohiṇyāṃ bilvavandākaṃ kare baddhvā jagatpriyaḥ /
ĀK, 1, 22, 83.2 rohiṇyāṃ vaṭavandākaṃ kaṭisthaṃ vīryavardhanam //
ĀK, 2, 9, 75.2 sā rohiṇīti nirdiṣṭā rasarājasya bandhanī //
ĀK, 2, 9, 106.1 vajravallī vāravallī rohiṇī bilvinī tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 3.0 pauṣkarādīnāṃ madhupayobhyāṃ sahābhyavahāro viruddhaḥ pauṣkaraṃ puṣkaratratrarūpaṃ śākaṃ rohiṇī kaṭurohiṇī //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 3.0 rohiṇīmiti lohitavarṇām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
Bhāvaprakāśa
BhPr, 6, 2, 7.0 vayaḥsthā vijayā cāpi jīvantī rohiṇīti ca //
BhPr, 6, 2, 8.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 10.1 alābuvṛttā vijayā vṛttā sā rohiṇī smṛtā /
BhPr, 6, 2, 12.1 vijayā sarvarogeṣu rohiṇī vraṇarohiṇī /
BhPr, 6, 2, 153.1 matsyapittā kāṇḍaruhā rohiṇī kaṭurohiṇī /
Dhanurveda
DhanV, 1, 10.1 hastaḥ punarvasuḥ puṣyo rohiṇī cottarātrayam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 65.1 tāsāṃ madhye surūpaikā caturthī rohiṇī śubhā /
GokPurS, 9, 27.1 rohiṇīpātayuktā cet sā ṣaṣṭhī kapilā smṛtā /
Haribhaktivilāsa
HBhVil, 2, 23.2 rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ /
HBhVil, 2, 24.2 aśvinīrohiṇīsvātiviśākhāhastabheṣu ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 4.2 aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 9.1 rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 12.1 rohiṇīnāma yā tāsāṃ madhye tasya narādhipa /
SkPur (Rkh), Revākhaṇḍa, 108, 17.2 etacchrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā //
SkPur (Rkh), Revākhaṇḍa, 108, 19.2 tadāprabhṛti tattīrthaṃ rohiṇī śaśinaḥ priyā //
SkPur (Rkh), Revākhaṇḍa, 108, 21.1 vallabhā jāyate sā tu bhartur vai rohiṇī yathā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 105.1 rohiṇīhṛdayānando balabhadro balāśrayaḥ /