Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Ratnadīpikā
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
Atharvaveda (Paippalāda)
AVP, 1, 21, 3.1 eny ekā śyeny ekā kṛṣṇaikā rohiṇī dve /
AVP, 1, 28, 1.2 yo rohitasya gor varṇas tena tvā pari dadhmasi //
AVP, 1, 28, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVP, 1, 28, 3.1 yā rohiṇīr devatyā gāvo yā rohiṇīr uta /
AVP, 1, 28, 3.1 yā rohiṇīr devatyā gāvo yā rohiṇīr uta /
Atharvaveda (Śaunaka)
AVŚ, 1, 22, 1.2 go rohitasya varṇena tena tvā paridadhmasi //
AVŚ, 1, 22, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVŚ, 1, 22, 3.1 yā rohiṇīr devatyā gāvo yā uta rohiṇīḥ /
AVŚ, 1, 22, 3.1 yā rohiṇīr devatyā gāvo yā uta rohiṇīḥ /
AVŚ, 5, 23, 4.1 sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau /
AVŚ, 6, 83, 2.1 eny ekā śyeny ekā kṛṣṇaikā rohiṇī dve /
AVŚ, 8, 7, 1.1 yā babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ /
AVŚ, 12, 1, 11.2 babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām /
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 3.2 ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ //
AVŚ, 13, 1, 4.1 ruho ruroha rohita āruroha garbho janīnāṃ januṣām upastham /
AVŚ, 13, 1, 5.1 ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt /
AVŚ, 13, 1, 6.1 rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna /
AVŚ, 13, 1, 7.1 rohito dyāvāpṛthivī adṛṃhat tena sva stabhitaṃ tena nākaḥ /
AVŚ, 13, 1, 8.1 vi rohito amṛśad viśvarūpaṃ samākurvāṇaḥ praruho ruhaś ca /
AVŚ, 13, 1, 9.2 tāsāṃ brahmaṇā payasā vavṛdhāno viśi rāṣṭre jāgṛhi rohitasya //
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 13, 1, 11.1 ūrdhvo rohito adhi nāke asthād viśvā rūpāṇi janayan yuvā kaviḥ /
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 1, 13.2 rohitaṃ devā yanti sumanasyamānāḥ sa mā rohaiḥ sāmityai rohayatu //
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 21.1 yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 13, 1, 23.1 idaṃ sado rohiṇī rohitasyāsau panthāḥ pṛṣatī yena yāti /
AVŚ, 13, 1, 23.1 idaṃ sado rohiṇī rohitasyāsau panthāḥ pṛṣatī yena yāti /
AVŚ, 13, 1, 24.2 ghṛtapāvā rohito bhrājamāno divaṃ devaḥ pṛṣatīm āviveśa //
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 1, 26.1 rohito divam āruhan mahataḥ pary arṇavāt /
AVŚ, 13, 1, 26.2 sarvā ruroha rohito ruhaḥ //
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 1, 35.2 taiṣ ṭe rohitaḥ saṃvidāno rāṣṭraṃ dadhātu sumanasyamānaḥ //
AVŚ, 13, 1, 37.1 rohite dyāvāpṛthivī adhiśrite vasujiti gojiti saṃdhanājiti /
AVŚ, 13, 1, 46.2 tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ //
AVŚ, 13, 1, 47.2 varṣājyāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 48.1 svarvido rohitasya brahmaṇāgniḥ samidhyate /
AVŚ, 13, 1, 49.2 brahmeddhāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 50.2 brahmeddhāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 51.2 brahmeddhāvagnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 54.1 gīrbhir ūrdhvān kalpayitvā rohito bhūmim abravīt /
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
AVŚ, 13, 2, 25.1 rohito divam āruhat tapasā tapasvī /
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 13, 2, 39.2 rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat //
AVŚ, 13, 2, 39.2 rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat //
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 13, 2, 40.2 rohito raśmibhir bhūmiṃ samudram anusaṃcarat //
AVŚ, 13, 2, 41.1 sarvā diśaḥ samacarad rohito 'dhipatir divaḥ /
AVŚ, 13, 3, 1.4 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 2.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 3.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 4.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 8.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 10.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 12.2 yad rohitam ajanayanta devāḥ /
AVŚ, 13, 3, 20.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 22.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 23.2 kim abhyārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ /
AVŚ, 13, 3, 26.2 sa ha dyām adhirohati ruho ruroha rohitaḥ //
AVŚ, 14, 2, 23.1 upastṛṇīhi balbajam adhi carmaṇi rohite /
AVŚ, 18, 4, 34.1 enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 24, 25.0 rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti //
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 6, 9.0 tasyā asamudite yajamānāyatane rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 10, 5.0 athaitad rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 4.1 athaināṃ gṛhān uhyānaḍuhe rohite carmaṇy upaveśayati /
Chāndogyopaniṣad
ChU, 3, 1, 4.3 tad vā etad yad etad ādityasya rohitaṃ rūpam //
ChU, 6, 4, 1.1 yad agne rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 2.1 yad ādityasya rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 3.1 yac candramaso rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 4.1 yad vidyuto rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 1.0 rohitenānaḍuhenottaralomnā carmaṇā pihitaḥ syāt //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 3.0 apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.10 utsṛja tvaṃ śitimra tvaṃ piśaṃka rohitaḥ /
HirGS, 2, 16, 4.4 namaḥ sūryāya rohitāya divyānāmadhipataye svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
Jaiminīyabrāhmaṇa
JB, 1, 160, 26.0 te nānārūpā abhavañchveto rohitaḥ kṛṣṇaḥ //
JB, 1, 160, 27.0 ekarūpā ha vāva te tataḥ purāsū rohitā eva //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 354, 10.0 atha yo vapāyā utkhedanatas tāni rohitatūlāni //
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
KauśS, 10, 4, 1.0 śarma varmeti rohitacarmāharantam //
KauśS, 13, 24, 3.4 ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
KauśS, 13, 39, 2.1 śvetā kṛṣṇā rohiṇī jātavedo yās te tanūs tiraścīnā nirdahantīḥ śvasantīḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
Kāṭhakasaṃhitā
KS, 12, 4, 15.0 rohitā iva vai vrīhayaḥ //
KS, 12, 4, 16.0 rohita ivāyaṃ lokaḥ //
KS, 12, 4, 17.0 rohita ivāsau //
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate vā //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 7, 12.0 sā rohiṇī bārhaspatyā //
MS, 2, 5, 7, 33.0 rohiṇīṃ bārhaspatyām ālabheta brahmavarcasakāmaḥ //
MS, 2, 5, 7, 37.0 rohiṇī bhavati //
MS, 2, 9, 3, 17.0 namo rohitāya sthapataye //
MS, 3, 7, 4, 1.4 yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā /
MS, 3, 7, 4, 1.22 rohite nivapati /
MS, 3, 7, 4, 1.23 tasmāt paśūnāṃ rohitarūpam /
MS, 3, 11, 9, 4.2 rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //
Mānavagṛhyasūtra
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 12.0 etena vai viśvāmitro rohitābhyāṃ rohitakūla ājim ajayat //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyasaṃhitā
TS, 2, 1, 7, 2.3 yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat /
TS, 2, 1, 7, 7.6 raudrīṃ rohiṇīm ālabhetābhicaran /
TS, 2, 1, 7, 7.10 rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai /
TS, 4, 5, 2, 2.1 rohitāya sthapataye vṛkṣāṇām pataye namaḥ /
TS, 7, 1, 6, 2.5 sā rohiṇī piṅgalaikahāyanī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.5 sā rohiṇī lakṣmaṇā paṣṭhauhī vārtraghnī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 3.6 tasmād rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadyāt /
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 13, 23, 12.0 dvirūpā maitrāvaruṇī bahurūpā vaiśvadevī rohiṇī bārhaspatyā //
ĀpŚS, 20, 14, 1.1 rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti //
ĀpŚS, 20, 14, 13.3 pitṛbhyo 'gniṣvāttebhyo dhūmrān rohitāṃs traiyambakān //
ĀpŚS, 20, 22, 11.2 rohiṇīr aindrīḥ saurīḥ śvetāḥ śitipṛṣṭhā bārhaspatyāḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 15.7 tasmād yadi kṛṣṇāyāṃ yadi rohiṇyāṃ śuklam eva bhavaty agnisaṃkāśam /
ŚBM, 4, 5, 8, 2.3 rohiṇī ha tv evopadhvastā syāt /
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 10.0 rohito vaiva syāt //
Ṛgveda
ṚV, 1, 62, 9.2 āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu //
ṚV, 1, 94, 10.1 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ /
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 3, 6, 6.1 ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva /
ṚV, 4, 2, 3.1 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā /
ṚV, 4, 6, 9.1 tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ /
ṚV, 5, 36, 6.1 yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa /
ṚV, 5, 61, 9.2 vi rohitā purumīᄆhāya yematur viprāya dīrghayaśase //
ṚV, 8, 3, 22.1 rohitam me pākasthāmā sudhuraṃ kakṣyaprām /
ṚV, 8, 3, 24.2 turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam //
ṚV, 8, 7, 28.1 yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ /
ṚV, 8, 68, 15.2 āśvamedhasya rohitā //
ṚV, 8, 93, 13.1 tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca /
ṚV, 8, 101, 13.1 iyaṃ yā nīcy arkiṇī rūpā rohiṇyā kṛtā /
ṚV, 10, 60, 6.1 agastyasya nadbhyaḥ saptī yunakṣi rohitā /
Arthaśāstra
ArthaŚ, 2, 12, 15.1 khurumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo vā tīkṣṇadhātuḥ //
Mahābhārata
MBh, 2, 58, 32.2 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī /
Amarakośa
AKośa, 1, 173.2 lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 38.2 gūḍhāḥ samasthitāḥ snigdhā rohiṇyaḥ śuddhaśoṇitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 100.1 rohitendradhanurvidyudbalākādyutipiñjaram /
Matsyapurāṇa
MPur, 47, 130.1 hrasvāya muktakeśāya senānye rohitāya ca /
MPur, 47, 137.2 pinākine ceṣumate citrāya rohitāya ca //
Suśrutasaṃhitā
Su, Śār., 7, 18.3 asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ //
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 93.2 saṃtānaśca dhanurdevāyudhaṃ tadṛju rohitam //
Garuḍapurāṇa
GarPur, 1, 103, 4.1 rohite bhikṣukairgrāme yātrāmātram alolupaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 7.2 vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ rohitaṃ viduḥ //
Kokilasaṃdeśa
KokSam, 2, 4.2 dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti //
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 13.0 dakṣiṇataḥ paścād vā gām anustaraṇīm ajāṃ vā rohiṇīṃ dakṣiṇāmukhīṃ probhya //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //