Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kāmasūtra
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 19.2 mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca /
BaudhDhS, 3, 3, 23.1 mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca /
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 5.0 aprajñena hi kaḥ saṃvāsaḥ //
Aṣṭasāhasrikā
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 10, 11.24 na ca saṃvāsaśīlā bhavati /
Lalitavistara
LalVis, 4, 12.1 na taraṅgatulyakalpāḥ saṃgīti ca apsarobhi saṃvāsaḥ /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 109, 28.2 priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ /
MBh, 1, 109, 29.1 antakāle ca saṃvāsaṃ yayā gantāsi kāntayā /
MBh, 1, 143, 37.1 saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ /
MBh, 3, 2, 45.3 aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 4, 18, 4.1 snehāt saṃvāsajānmanye sūdam eṣā śucismitā /
MBh, 4, 18, 6.1 sairandhrī priyasaṃvāsānnityaṃ karuṇavedinī /
MBh, 5, 22, 6.1 tyajanti mitreṣu dhanāni kāle na saṃvāsājjīryati maitram eṣām /
MBh, 5, 39, 10.1 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam /
MBh, 5, 39, 11.1 ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ /
MBh, 5, 42, 31.1 śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī /
MBh, 8, 30, 13.2 tata eṣāṃ samācāraḥ saṃvāsād vidito mama //
MBh, 11, 2, 15.2 ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 11, 20, 26.1 etāvān iha saṃvāso vihitaste mayā saha /
MBh, 12, 28, 40.3 anitye priyasaṃvāse saṃsāre cakravad gatau //
MBh, 12, 28, 51.1 nāyam atyantasaṃvāso labhyate jātu kenacit /
MBh, 12, 117, 19.1 tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā /
MBh, 12, 137, 36.2 saṃvāsājjāyate sneho jīvitāntakareṣvapi /
MBh, 12, 137, 37.1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MBh, 12, 137, 59.2 duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam //
MBh, 12, 170, 16.1 śriyā hyabhīkṣṇaṃ saṃvāso mohayatyavicakṣaṇam /
MBh, 12, 303, 18.1 eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ /
MBh, 12, 307, 9.3 nāyam atyantasaṃvāso labdhapūrvo hi kenacit //
MBh, 12, 309, 6.2 anitye priyasaṃvāse kathaṃ svapiṣi putraka //
MBh, 12, 317, 14.2 ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ //
MBh, 13, 44, 36.1 samīkṣya ca bahūn doṣān saṃvāsād vidviṣāṇayoḥ /
MBh, 13, 50, 1.2 darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha /
MBh, 13, 50, 25.2 saṃvāsānnotsahe tyaktuṃ salilādhyuṣitān imān //
MBh, 13, 51, 47.2 darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira //
MBh, 13, 112, 108.1 asaṃvāsāḥ prajāyante mlecchāścāpi na saṃśayaḥ /
MBh, 14, 16, 33.1 priyair vivāso bahuśaḥ saṃvāsaścāpriyaiḥ saha /
MBh, 14, 28, 25.2 sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara /
MBh, 15, 42, 5.2 teṣāṃ ca nityasaṃvāso na vināśo viyujyatām //
Manusmṛti
ManuS, 8, 373.2 vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu //
ManuS, 12, 79.1 bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ /
Rāmāyaṇa
Rām, Ay, 34, 34.1 saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
Rām, Ay, 43, 4.1 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
Rām, Ay, 43, 7.1 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
Rām, Ār, 8, 19.2 tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ //
Rām, Yu, 74, 14.2 kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 33, 46.1 pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt /
Bodhicaryāvatāra
BoCA, 5, 30.2 dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ //
BoCA, 8, 23.2 prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tair jāyate ratiḥ //
BoCA, 8, 26.2 kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama //
Daśakumāracarita
DKCar, 2, 3, 83.1 aviṣahyaṃ hi yoṣitām anaṅgaśaraniṣaṅgībhūtacetasām aniṣṭajanasaṃvāsayantraṇāduḥkham //
Kāmasūtra
KāSū, 6, 3, 7.8 adhikaiḥ saha saṃvāsaḥ /
Suśrutasaṃhitā
Su, Sū., 10, 9.2 strībhiḥ sahāsyāṃ saṃvāsaṃ parihāsaṃ ca varjayet /
Śatakatraya
ŚTr, 3, 86.1 yad etat svacchandaṃ viharaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaikavrataphalam /
Bhāratamañjarī
BhāMañj, 13, 1461.1 nānāpuruṣasaṃvāsahāsollāsavilāsinīm /
Gītagovinda
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
Hitopadeśa
Hitop, 4, 75.3 aiśvaryaṃ priyasaṃvāso muhyet tatra na paṇḍitaḥ //
Hitop, 4, 80.1 nāyam atyantasaṃvāso labhyate yena kenacit /
Skandapurāṇa
SkPur, 22, 7.2 saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //