Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnākara
Rasādhyāya
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 5, 13, 12.0 idam itthā raudraṃ gūrtavacā ye yajñena dakṣiṇayā samaktā iti vaiśvadevam //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 6, 30, 14.0 sa hovācaindram eṣa viṣṇunyaṅgaṃ śaṃsatv atha tvam etaṃ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpy asyāthā iti //
Atharvaprāyaścittāni
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 6.0 evaṃ chedanabhedanakhanananirasanapitryarākṣasanairṛtaraudrābhicaraṇīyeṣu //
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 8.1 etenaiva raudram abhivyāhared vā /
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 10.0 raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet //
Chāndogyopaniṣad
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 3, 8, 1.0 āśvayujyāṃ paurṇamāsyāṃ pṛṣātake pāyasaś carū raudraḥ //
Gopathabrāhmaṇa
GB, 1, 3, 12, 1.0 sa hovāca raudraṃ me gavīḍāyām //
GB, 2, 3, 19, 13.0 raudro vai pratihartā //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Jaiminīyaśrautasūtra
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 3.0 śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti //
KauṣB, 8, 6, 4.0 pauṣṇaṃ caiva raudraṃ ca svāhākāram etābhyām anuvadati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 2.0 nirvapati raudrān ekakapālān yāvanto yajamānagṛhyā ekādhikān //
KātyŚS, 5, 10, 18.0 raudrān yajamāno 'ñjalinodasyaty agoḥprāpaṇam //
KātyŚS, 15, 1, 28.0 raudraś ca gāvedhukaḥ //
KātyŚS, 15, 3, 12.0 raudro yajamānasyākṣāvāpagovikartagṛhebhyo gavedhukānām //
KātyŚS, 15, 3, 27.0 tridakṣiṇo raudraḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 58, 4.0 raudrībhir abhijuhuyān nityābhiś ca //
Kāṭhakasaṃhitā
KS, 11, 5, 28.0 raudrīḥ pratīcīnam //
KS, 15, 2, 12.0 raudro gāvīdhukaś caruḥ //
KS, 15, 4, 21.0 raudro gāvīdhukaś carur akṣāvapasya ca govyacchasya ca gṛhe //
KS, 19, 2, 27.0 raudrā vai paśavaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.19 raudreṇānīkena pāhi māgne pipṛhi mā /
MS, 1, 8, 10, 1.0 raudraṃ gavi sat //
MS, 2, 1, 5, 30.0 pratīcīnaṃ raudrīḥ //
MS, 2, 2, 4, 43.0 vāstvamayaṃ raudraṃ caruṃ nirvaped yatra rudraḥ prajāḥ śamāyeta //
MS, 2, 6, 3, 3.0 raudro gāvīdhukaś caruḥ //
MS, 2, 6, 5, 23.0 raudro gāvīdhukaś carur akṣāvāpasya gṛhe govikartasya ca //
Mānavagṛhyasūtra
MānGS, 2, 2, 19.0 yo devānāmasīti raudrasya //
MānGS, 2, 5, 1.0 raudraḥ śaradi śūlagavaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 3.0 aupāsanamaraṇyaṃ hṛtvā vitānaṃ sādhayitvā raudraṃ paśumālabheta //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.1 raudraṃ gavi /
TB, 2, 2, 5, 2.8 raudrī vai gauḥ /
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.17 raudreṇānīkena pāhi māgne pipṛhi mā mā mā hiṃsīḥ //
TS, 1, 8, 7, 8.1 raudraṃ gāvīdhukaṃ carum //
TS, 1, 8, 9, 21.1 raudraṃ gāvīdhukaṃ carum akṣāvāpasya gṛhe //
TS, 2, 1, 7, 2.3 yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat /
TS, 2, 1, 7, 7.6 raudrīṃ rohiṇīm ālabhetābhicaran /
TS, 2, 1, 7, 7.10 rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai /
TS, 5, 1, 2, 35.1 raudrā vai paśavaḥ //
Vaitānasūtra
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 5, 2, 10.1 mā no devā bhavāśarvau mṛḍatam yas te sarpa iti raudrān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 21.2 yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ vā raudrīm //
ĀpDhS, 2, 4, 6.0 raudra uttaro yathā devatābhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 1.0 yo rudro agnāv iti raudraṃ gāvīdhukaṃ carum //
ĀpŚS, 18, 10, 20.1 raudraṃ gāvīdhukaṃ carum akṣāvāpasya gṛhe /
ĀpŚS, 20, 7, 11.0 raudraṃ caruṃ yadi mahatī devatābhimanyeta //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 9.1 raudraṃ tu rākṣasaṃ pitryam āsuraṃ cābhicārikam /
ŚāṅkhGS, 4, 19, 4.0 raudrā golakāḥ //
Ṛgveda
ṚV, 10, 3, 1.1 ino rājann aratiḥ samiddho raudro dakṣāya suṣumāṁ adarśi /
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
ṚV, 10, 61, 15.1 uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai /
Ṛgvedakhilāni
ṚVKh, 2, 14, 9.1 ati kāᄆikaraudrasya viṣṇuḥ saumyena bhāminā /
Ṛgvidhāna
ṚgVidh, 1, 4, 3.1 prapadyeta virūpākṣaṃ raudraṃ mantragaṇaṃ japan /
ṚgVidh, 1, 5, 2.1 vaiśvadevīṃ ca raudrīṃ ca juhuyād uttare tataḥ /
Arthaśāstra
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 4, 38.1 śūraṃ caṇḍam asūyakam aiśvaryavantam aupadhikaṃ raudram ananukrośamātmapūjakam āsuraṃ vidyāt /
Ca, Cik., 3, 19.2 rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ //
Ca, Cik., 3, 24.1 jvālāmālākulo raudro hrasvajaṅghodaraḥ kramāt /
Lalitavistara
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
Mahābhārata
MBh, 1, 19, 8.1 ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam /
MBh, 1, 19, 16.1 gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ /
MBh, 1, 20, 5.4 ghoro ghorasvano raudro vahnir aurva ivāparaḥ //
MBh, 1, 26, 32.2 utpātameghā raudrāśca vavarṣuḥ śoṇitaṃ bahu /
MBh, 1, 71, 39.3 abrāhmaṇaṃ kartum icchanti raudrās te māṃ yathā prastutaṃ dānavair hi /
MBh, 1, 127, 13.1 āgneyaḥ kṛttikāputro raudro gāṅgeya ityapi /
MBh, 1, 132, 10.4 eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat //
MBh, 1, 138, 14.7 mahāraudre vane ghore vṛkṣamūle suśītale /
MBh, 1, 139, 12.6 raudrī satī rājaputrān darśanīyapradarśanam //
MBh, 1, 139, 16.3 hiḍimbī tu mahāraudrā tadā bharatasattama /
MBh, 1, 142, 22.2 raudre muhūrte rakṣāṃsi prabalāni bhavanti ca //
MBh, 1, 143, 1.8 rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam /
MBh, 1, 148, 5.3 puruṣādakena raudreṇa bhakṣyamāṇā durātmanā /
MBh, 1, 216, 13.3 nādena ca mahāraudro bhūtakoṭisamāvṛtaḥ /
MBh, 1, 219, 3.5 tena nādena raudreṇa nādena ca vibhāvasoḥ /
MBh, 2, 63, 22.3 taṃ rāsabhāḥ pratyabhāṣanta rājan samantataḥ pakṣiṇaścaiva raudrāḥ //
MBh, 2, 71, 7.1 dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate /
MBh, 2, 71, 29.2 maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha //
MBh, 3, 10, 10.1 paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam /
MBh, 3, 11, 23.2 āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ //
MBh, 3, 41, 8.1 yat tad brahmaśiro nāma raudraṃ bhīmaparākramam /
MBh, 3, 45, 24.1 pātālavāsino raudrā danoḥ putrā mahābalāḥ /
MBh, 3, 45, 36.2 vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān //
MBh, 3, 61, 19.1 bhartsayatyeṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ /
MBh, 3, 89, 11.1 amṛtād utthitaṃ raudraṃ tallabdhaṃ savyasācinā /
MBh, 3, 140, 9.1 kuberasacivāścānye raudrā maitrāś ca rākṣasāḥ /
MBh, 3, 146, 46.2 vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ //
MBh, 3, 149, 10.1 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham /
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 3, 163, 48.1 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava /
MBh, 3, 167, 5.2 śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ //
MBh, 3, 170, 38.3 yat tad raudram iti khyātaṃ sarvāmitravināśanam //
MBh, 3, 170, 40.1 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam /
MBh, 3, 170, 51.1 tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān /
MBh, 3, 181, 20.2 bhavantyalpāyuṣaḥ pāpā raudrakarmaphalodayāḥ /
MBh, 3, 186, 72.2 sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam //
MBh, 3, 188, 59.1 jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ /
MBh, 3, 188, 67.1 yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā /
MBh, 3, 193, 16.1 tatra raudro dānavendro mahāvīryaparākramaḥ /
MBh, 3, 193, 25.2 yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ /
MBh, 3, 193, 26.2 taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam //
MBh, 3, 213, 27.1 amāvāsyāṃ sampravṛttaṃ muhūrtaṃ raudram eva ca /
MBh, 3, 213, 30.2 tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam //
MBh, 3, 213, 31.2 samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat //
MBh, 3, 213, 32.1 eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā /
MBh, 3, 214, 11.2 rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā /
MBh, 3, 219, 23.1 ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam /
MBh, 3, 219, 25.2 skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ //
MBh, 3, 219, 27.1 vinatā tu mahāraudrā kathyate śakunigrahaḥ /
MBh, 3, 219, 32.2 ajñāyamānā gṛhṇanti bālakān raudrakarmiṇaḥ //
MBh, 3, 221, 13.1 paṭṭiśaṃ tvanvagād rājaṃś chattraṃ raudraṃ mahāprabham /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 239, 18.2 pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ //
MBh, 3, 259, 11.2 māyāvī raṇaśauṇḍaśca raudraśca rajanīcaraḥ //
MBh, 3, 259, 12.2 siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā //
MBh, 3, 264, 46.2 tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ //
MBh, 3, 264, 73.1 yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ /
MBh, 4, 15, 14.2 dahyamāneva raudreṇa cakṣuṣā drupadātmajā //
MBh, 4, 53, 23.2 raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata /
MBh, 4, 56, 14.1 raudraṃ rudrād ahaṃ hyastraṃ vāruṇaṃ varuṇād api /
MBh, 4, 57, 14.1 darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ /
MBh, 5, 10, 34.2 saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca /
MBh, 5, 14, 14.3 jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam //
MBh, 5, 29, 44.1 parājitān pāṇḍaveyāṃstu vāco raudrarūpā bhāṣate dhārtarāṣṭraḥ /
MBh, 5, 39, 36.1 avalipteṣu mūrkheṣu raudrasāhasikeṣu ca /
MBh, 5, 47, 97.2 dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin //
MBh, 5, 49, 34.2 maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata //
MBh, 5, 50, 23.1 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ /
MBh, 5, 70, 43.1 tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā /
MBh, 5, 75, 17.2 kuravo yuddham evātra raudraṃ karma bhaviṣyati //
MBh, 5, 101, 5.2 sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ //
MBh, 5, 129, 11.2 prādurāsanmahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ /
MBh, 5, 136, 7.2 raudram astraṃ samādhāya dagdhavān astravahninā //
MBh, 5, 154, 24.1 bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ /
MBh, 5, 166, 32.2 astragrāmaśca māhendro raudraḥ kaubera eva ca //
MBh, 5, 180, 33.1 te samāsādya māṃ raudrā bahudhā marmabhedinaḥ /
MBh, 6, 2, 25.2 praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye //
MBh, 6, 3, 23.2 raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayanmuhuḥ //
MBh, 6, 3, 30.2 utpātameghā raudrāśca rātrau varṣanti śoṇitam //
MBh, 6, 22, 11.1 udvartayiṣyaṃstava putrasenām atīva raudraṃ sa bibharti rūpam /
MBh, 6, 43, 1.2 pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate /
MBh, 6, 45, 1.3 vartamāne mahāraudre mahāvīravarakṣaye //
MBh, 6, 45, 27.2 prāduścakre mahāraudraḥ kṣaṇe tasminmahābalaḥ //
MBh, 6, 50, 93.2 āsthito raudram ātmānaṃ jaghāna samare parān //
MBh, 6, 51, 28.2 nicakarta śarair ugrai raudraṃ bibhrad vapustadā //
MBh, 6, 53, 24.1 tasmin yuddhe mahāraudre vartamāne sudāruṇe /
MBh, 6, 55, 11.2 mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā //
MBh, 6, 58, 55.2 kṛtānta iva raudrātmā bhīmaseno vyadṛśyata //
MBh, 6, 58, 57.2 apaśyāma mahārāja raudrāṃ viśasanīṃ gadām //
MBh, 6, 59, 16.3 dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām //
MBh, 6, 60, 61.2 mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ //
MBh, 6, 66, 2.1 pūrvāhṇe tanmahāraudraṃ rājñāṃ yuddham avartata /
MBh, 6, 75, 55.2 avartata mahāraudraṃ nighnatām itaretaram /
MBh, 6, 76, 4.1 sainyāni raudrāṇi bhayānakāni vyūḍhāni samyag bahuladhvajāni /
MBh, 6, 76, 9.1 ete tu raudrā bahavo mahārathā yaśasvinaḥ śūratamāḥ kṛtāstrāḥ /
MBh, 6, 85, 14.1 madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata /
MBh, 6, 86, 1.2 vartamāne tathā raudre rājan vīravarakṣaye /
MBh, 6, 86, 25.2 saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ //
MBh, 6, 86, 43.2 amucyata mahāraudrāt tasmād vīrāvakartanāt //
MBh, 6, 86, 81.2 raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ //
MBh, 6, 86, 84.1 vartamāne tathā raudre saṃgrāme bharatarṣabha /
MBh, 6, 89, 19.3 vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham //
MBh, 6, 91, 15.1 tasmin raudre rākṣasendre yadi te hṛcchayo mahān /
MBh, 6, 92, 78.2 ghore niśāmukhe raudre vartamāne sudāruṇe //
MBh, 6, 99, 1.3 lokakṣayakaro raudro bhīṣmasya saha somakaiḥ //
MBh, 6, 99, 33.1 tasmin raudre tathā yuddhe vartamāne mahābhaye /
MBh, 6, 111, 7.2 avartata mahāraudraḥ satataṃ samitikṣayaḥ //
MBh, 6, 113, 3.2 mahān vyatikaro raudraḥ senayoḥ samapadyata //
MBh, 6, 113, 4.2 kṣaye tasminmahāraudre nirviśeṣam ajāyata //
MBh, 7, 7, 14.2 akarod raudram ātmānaṃ kirañ śaraśataiḥ parān //
MBh, 7, 8, 22.2 ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ //
MBh, 7, 8, 26.2 dhṛṣṭadyumnād ṛte raudrāt pālyamānāt kirīṭinā //
MBh, 7, 9, 17.2 gadāniṣṭanito raudro duryodhanakṛtodyamaḥ //
MBh, 7, 13, 4.2 raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ //
MBh, 7, 13, 8.2 yugāntakāle yanteva raudrāṃ prāskandayannadīm //
MBh, 7, 14, 17.2 sāgnijvālā mahāraudrā gadācūrṇam aśīryata //
MBh, 7, 18, 35.1 tad babhau raudrabībhatsaṃ bībhatsor yānam āhave /
MBh, 7, 20, 26.2 raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ //
MBh, 7, 20, 31.2 mahānubhāvaḥ kālānte raudrīṃ bhīruvibhīṣaṇām //
MBh, 7, 20, 33.1 vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām /
MBh, 7, 20, 37.2 niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ //
MBh, 7, 24, 61.1 idaṃ ghoram idaṃ citram idaṃ raudram iti prabho /
MBh, 7, 31, 69.1 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām /
MBh, 7, 40, 15.1 te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ /
MBh, 7, 43, 12.2 tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha //
MBh, 7, 63, 18.2 nāgānāṃ bhīmarūpāṇāṃ varmiṇāṃ raudrakarmiṇām //
MBh, 7, 64, 3.2 raudre muhūrte samprāpte savyasācī vyadṛśyata //
MBh, 7, 70, 9.2 gadāvidyunmahāraudraḥ saṃgrāmajalado mahān //
MBh, 7, 70, 10.2 abhyavarṣanmahāraudraḥ pāṇḍusenāgnim uddhatam //
MBh, 7, 83, 2.1 te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho /
MBh, 7, 85, 35.1 vartamāne tathā raudre tasmin vīravarakṣaye /
MBh, 7, 95, 3.1 prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭanāditam /
MBh, 7, 102, 2.1 vartamāne tathā raudre saṃgrāme lomaharṣaṇe /
MBh, 7, 113, 25.2 āsīd bhīmasahāyasya raudram ādhirather gatam /
MBh, 7, 121, 4.2 darśayan raudram ātmānam ugre karmaṇi dhiṣṭhitaḥ //
MBh, 7, 129, 13.1 yodhānām aśivā raudrā rājann antakagāminī /
MBh, 7, 131, 35.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 131, 103.2 aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām //
MBh, 7, 131, 121.1 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām /
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 7, 134, 28.2 babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam //
MBh, 7, 140, 1.2 vartamāne tathā raudre rātriyuddhe viśāṃ pate /
MBh, 7, 142, 36.1 raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā /
MBh, 7, 148, 34.2 tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca //
MBh, 7, 150, 37.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 154, 37.2 avākiraṃstava putrasya sainyaṃ tathā raudraṃ kaśmalaṃ prādurāsīt //
MBh, 7, 172, 82.2 tejomanyuśca vidvaṃstvaṃ jāto raudro mahāmate //
MBh, 8, 12, 53.1 sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā /
MBh, 8, 14, 27.1 eṣa pārtha mahāraudro vartate bharatakṣayaḥ /
MBh, 8, 17, 116.1 mahān vyatikaro raudro yodhānām anvadṛśyata /
MBh, 8, 27, 59.1 ekavīro mahāraudras tanutrāsthividāraṇaḥ /
MBh, 8, 34, 30.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe /
MBh, 8, 35, 21.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe //
MBh, 8, 35, 45.2 krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata //
MBh, 8, 39, 26.1 āgacchamānāṃs tān dṛṣṭvā raudrarūpān paraṃtapaḥ /
MBh, 8, 40, 78.1 vartamāne tathā raudre saṃgrāme 'dbhutadarśane /
MBh, 8, 40, 95.2 darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ /
MBh, 8, 66, 5.2 raudraṃ śaraṃ saṃyati supradhautaṃ pārthārtham atyarthacirāya guptam //
MBh, 8, 66, 59.1 raudram astraṃ samādāya kṣeptukāmaḥ kirīṭavān /
MBh, 8, 68, 35.1 pracchannarūpā rudhireṇa rājan raudre muhūrte 'tivirājamānāḥ /
MBh, 9, 8, 32.2 prāvartata nadī raudrā kurusṛñjayasaṃkulā //
MBh, 9, 9, 8.2 prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 21, 37.1 idaṃ citram idaṃ ghoram idaṃ raudram iti prabho /
MBh, 9, 22, 13.1 tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 56, 11.2 dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām //
MBh, 10, 7, 53.1 taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam /
MBh, 10, 7, 53.1 taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam /
MBh, 10, 8, 126.2 āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam //
MBh, 10, 8, 128.1 karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ /
MBh, 10, 8, 133.2 nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ //
MBh, 10, 10, 15.2 cāpavyāttasya raudrasya jyātalasvananādinaḥ //
MBh, 10, 18, 13.1 tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā /
MBh, 11, 18, 28.1 atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ /
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 102, 18.2 adharmajñāvaliptāśca ghorā raudrapradarśinaḥ //
MBh, 12, 112, 9.1 vasan pitṛvane raudre śaucaṃ lapsitum icchasi /
MBh, 12, 115, 16.2 mātaṅgam unmattam ivonnadantaṃ tyajeta taṃ śvānam ivātiraudram //
MBh, 12, 117, 17.1 tato 'bhyayānmahāraudro vyāditāsyaḥ kṣudhānvitaḥ /
MBh, 12, 131, 10.3 dasyūnāṃ sulabhā senā raudrakarmasu bhārata //
MBh, 12, 143, 9.1 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ /
MBh, 12, 152, 25.2 na trāsino na capalā na raudrāḥ satpathe sthitāḥ //
MBh, 12, 160, 51.1 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ /
MBh, 12, 160, 62.2 raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ //
MBh, 12, 220, 82.2 baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā //
MBh, 12, 250, 2.2 raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī //
MBh, 12, 251, 11.1 api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak /
MBh, 12, 272, 30.2 samāviśanmahāraudraṃ vṛtraṃ daityavaraṃ tadā //
MBh, 12, 273, 10.2 brahmahatyā mahāghorā raudrā lokabhayāvahā //
MBh, 12, 274, 13.2 rākṣasāśca mahāraudrāḥ piśācāśca mahābalāḥ //
MBh, 12, 309, 56.1 anekapāripanthike virūparaudrarakṣite /
MBh, 13, 2, 57.2 mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ //
MBh, 13, 14, 89.2 āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam //
MBh, 13, 14, 139.1 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ /
MBh, 13, 17, 65.2 raudrarūpo 'ṃśur ādityo vasuraśmiḥ suvarcasī //
MBh, 13, 60, 4.2 raudraṃ karma kṣatriyasya satataṃ tāta vartate /
MBh, 13, 61, 17.1 ye 'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ /
MBh, 13, 76, 21.1 tat tejastu tato raudraṃ kapilā gā viśāṃ pate /
MBh, 13, 85, 22.1 raudraṃ lohitam ityāhur lohitāt kanakaṃ smṛtam /
MBh, 13, 110, 73.1 sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati /
MBh, 13, 116, 32.1 trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ /
MBh, 13, 127, 47.1 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ /
MBh, 13, 128, 6.2 dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ //
MBh, 13, 132, 48.1 prāṇātipātī yo raudro daṇḍahastodyatastathā /
MBh, 13, 132, 51.2 yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ //
MBh, 13, 133, 32.1 yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /
MBh, 13, 145, 17.1 tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ /
MBh, 13, 145, 26.2 rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu /
MBh, 14, 62, 15.1 rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ /
MBh, 14, 84, 11.1 tatrāpi draviḍair andhrai raudrair māhiṣakair api /
Rāmāyaṇa
Rām, Bā, 22, 12.1 dagdhasya tasya raudreṇa cakṣuṣā raghunandana /
Rām, Bā, 33, 18.2 yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ //
Rām, Bā, 35, 17.2 praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ //
Rām, Bā, 55, 5.2 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā //
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Rām, Bā, 74, 13.2 samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam //
Rām, Ay, 22, 7.2 mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka //
Rām, Ay, 22, 8.1 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ /
Rām, Ay, 28, 12.2 janakasya mahāyajñe dhanuṣī raudradarśane //
Rām, Ār, 3, 15.1 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha /
Rām, Ār, 8, 3.3 paradārābhigamanaṃ vinā vairaṃ ca raudratā //
Rām, Ār, 8, 6.1 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam /
Rām, Ār, 8, 18.2 cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam //
Rām, Ār, 8, 19.1 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ /
Rām, Ār, 41, 20.1 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam /
Rām, Ār, 49, 37.1 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā /
Rām, Ār, 64, 28.2 imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā //
Rām, Ār, 65, 16.2 nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam //
Rām, Ki, 6, 20.2 rakṣasā raudrarūpeṇa mama prāṇasamā priyā //
Rām, Ki, 7, 18.2 rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ //
Rām, Ki, 56, 2.2 cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati //
Rām, Su, 4, 7.2 naktaṃcarāścāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ //
Rām, Su, 19, 1.1 tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ /
Rām, Su, 19, 13.2 diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ //
Rām, Su, 34, 26.1 raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe /
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 56, 124.1 tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā //
Rām, Su, 58, 6.1 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā /
Rām, Su, 65, 28.1 hatvā ca samare raudraṃ rāvaṇaṃ sahabāndhavam /
Rām, Yu, 23, 15.1 tathā tvaṃ sampariṣvajya raudrayātinṛśaṃsayā /
Rām, Yu, 24, 12.2 iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi //
Rām, Yu, 43, 12.1 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām /
Rām, Yu, 53, 34.2 raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ //
Rām, Yu, 55, 78.1 atha dāśarathī rāmo raudram astraṃ prayojayan /
Rām, Yu, 62, 4.1 tato 'staṃ gata āditye raudre tasminniśāmukhe /
Rām, Yu, 62, 32.2 śarvarī rākṣasendrāṇāṃ raudrīva samapadyata //
Rām, Yu, 62, 50.2 prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām //
Rām, Yu, 65, 19.2 niryāṇe tasya raudrasya makarākṣasya durmateḥ //
Rām, Yu, 67, 42.2 vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate //
Rām, Yu, 72, 15.2 jānāmi tasya raudrasya māyāṃ satyaparākrama //
Rām, Yu, 72, 25.1 adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ /
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Yu, 87, 24.2 raudrayoḥ sāyakamucor yamāntakanikāśayoḥ //
Rām, Yu, 87, 32.1 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām /
Rām, Yu, 87, 33.1 atha mantrān api japan raudram astram udīrayan /
Rām, Yu, 88, 2.1 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ /
Rām, Yu, 91, 11.2 atiraudram anāsādyaṃ kālenāpi durāsadam //
Rām, Yu, 93, 21.2 raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā //
Rām, Yu, 94, 2.1 kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā /
Rām, Yu, 97, 29.2 rāvaṇe nihate raudre sarvalokabhayaṃkare //
Rām, Utt, 13, 21.2 raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ //
Rām, Utt, 54, 3.2 ācāro raudratā nityaṃ vāso madhuvane sadā //
Agnipurāṇa
AgniPur, 7, 10.1 triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantaṃ caiva dūṣaṇam /
AgniPur, 14, 16.2 śastrāśastri mahāraudraṃ devāsuraraṇopamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 24.2 hāsyanṛtyapriyaṃ raudraceṣṭaṃ chidraprahāriṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 503.1 atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ /
Divyāvadāna
Divyāv, 1, 144.0 tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 8, 196.0 tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ //
Divyāv, 8, 213.0 tatra nīlagrīvo nāma rākṣasaḥ prativasati pañcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ //
Divyāv, 8, 230.0 tatra tāmrākṣo nāma ajagaraḥ prativasati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ pañcayojanāyāmaḥ //
Divyāv, 8, 490.0 tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 11, 18.1 tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam //
Kirātārjunīya
Kir, 14, 19.2 vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //
Kir, 14, 30.1 niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram /
Kir, 16, 54.1 lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve /
Kir, 18, 44.2 jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //
Kūrmapurāṇa
KūPur, 1, 10, 59.1 havyaṃ vahati yo nityaṃ raudrī tejomayī tanuḥ /
KūPur, 1, 21, 55.1 śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
KūPur, 2, 20, 10.1 raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca /
KūPur, 2, 31, 84.2 rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam //
KūPur, 2, 37, 101.1 kvacicca hasate raudraṃ kvacid gāyati vismitaḥ /
Liṅgapurāṇa
LiPur, 1, 13, 13.2 ityetāṃ vaidikīṃ vidyāṃ raudrīṃ gāyatrīmīritām //
LiPur, 1, 28, 25.1 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ /
LiPur, 1, 30, 8.2 anena mama kiṃ vipra raudreṇa vidhinā prabhoḥ //
LiPur, 1, 31, 29.2 kvacicca hasate raudraṃ kvacidgāyati vismitaḥ //
LiPur, 1, 65, 89.1 bhikṣuś ca bhikṣurūpī ca raudrarūpaḥ surūpavān /
LiPur, 1, 71, 55.2 tathāpi yajamānena raudreṇopasadā prabhum /
LiPur, 1, 71, 155.1 rudrabhaktārtināśāya raudrakarmaratāya te /
LiPur, 1, 71, 160.1 rudrāya rudrapataye raudrapāpaharāya te /
LiPur, 1, 72, 126.1 agnivarṇāya raudrāya aṃbikārdhaśarīriṇe /
LiPur, 1, 82, 98.2 rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ //
LiPur, 1, 97, 16.3 mahāṃbhasi cakārāśu rathāṅgaṃ raudramāyudham //
LiPur, 1, 97, 40.1 tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt /
LiPur, 1, 98, 11.1 daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ /
LiPur, 1, 98, 12.2 saurai raudrais tathā bhīmaiḥ kampanair jṛmbhaṇair dṛḍhaiḥ //
LiPur, 1, 98, 22.2 tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ //
LiPur, 1, 100, 29.2 tasya cakraṃ ca yadraudraṃ kālādityasamaprabham //
LiPur, 2, 22, 53.1 sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam /
LiPur, 2, 50, 22.1 daṃṣṭrākarālavadano raudradṛṣṭirbhayaṅkaraḥ /
Matsyapurāṇa
MPur, 25, 48.1 abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi /
MPur, 51, 21.2 śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate //
MPur, 93, 102.1 śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam /
MPur, 100, 13.2 abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin /
MPur, 133, 6.1 bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ /
MPur, 133, 6.1 bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ /
MPur, 138, 43.1 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ /
MPur, 140, 5.1 tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat /
MPur, 147, 1.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 147, 13.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 148, 45.1 tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ /
MPur, 148, 90.2 tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ //
MPur, 150, 28.1 vegena mahatā raudraṃ cikṣepa yamamūrdhani /
MPur, 151, 4.1 tasyāsandānavā raudrā gajasya padarakṣiṇaḥ /
MPur, 151, 24.2 raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha //
MPur, 151, 27.2 tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram //
MPur, 152, 17.2 pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ //
MPur, 153, 31.1 parānparaśunā jaghne daityendro raudravikramaḥ /
MPur, 153, 131.2 vavarṣa dānavo raudro hyabandhyānakṣayānapi //
MPur, 154, 247.2 rudrasya raudravapuṣo jagatsaṃhārabhairavam //
MPur, 154, 334.1 śmaśānavāsino raudrapramathānugātsati /
MPur, 158, 23.2 sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ //
MPur, 159, 32.2 duṣṭāṃśca prāṇino raudrānso'paśyadduṣṭavedinaḥ //
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
MPur, 163, 13.2 huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā //
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 76.1 śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi /
NāṭŚ, 6, 64.12 te hi svabhāvata eva raudrāḥ /
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
NāṭŚ, 6, 66.1 iti raudraraso dṛṣṭo raudravāgaṅgaceṣṭitaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 29.0 prathamā brāhmī madhyamā vaiṣṇavī antyā raudrī //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 36.0 sarvatra raudrasavanameva snānakālaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 8.2 nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ //
Su, Śār., 4, 88.2 aiśvaryavantaṃ raudraṃ ca śūraṃ caṇḍamasūyakam //
Viṣṇupurāṇa
ViPur, 1, 7, 32.1 raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja /
ViPur, 1, 22, 37.2 janārdanasya tad raudraṃ maitreyāntakaraṃ vapuḥ //
ViPur, 2, 8, 49.1 saṃdhyākāle tu samprāpte raudre paramadāruṇe /
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 5, 7, 5.1 tamatīva mahāraudraṃ mṛtyuvaktramivāparam /
ViPur, 5, 9, 19.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
ViPur, 5, 16, 14.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā /
Viṣṇusmṛti
ViSmṛ, 78, 11.1 karmasiddhiṃ raudre //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 3.1 kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 223.1 raudra eva kṛpācāryaḥ śakunirdvāparo yugaḥ /
BhāMañj, 5, 640.2 putrārthinaḥ sā kālena rājño raudratapojuṣaḥ //
BhāMañj, 6, 132.1 ko bhavānsarvasaṃhāraraudreṇa vapuṣāmunā /
BhāMañj, 6, 355.2 cakāra vimukhaṃ kopādraudreṇāstreṇa sātyakiḥ //
BhāMañj, 6, 459.2 viṣaṇṇo 'haṃ bhṛśaṃ putra raudreṇānena karmaṇā //
BhāMañj, 6, 462.2 avartata mahāraudro rājajīvitasaṃkṣayaḥ //
BhāMañj, 7, 663.1 tataḥ śaurergirā vīraḥ pravaro raudrakarmaṇām /
BhāMañj, 7, 799.1 krośārdhaspṛṣṭavasudho raudro rudra ivāparaḥ /
BhāMañj, 8, 202.1 tato raudraṃ sphurajjvālājaṭālaṃ saṃdadhe 'rjunaḥ /
BhāMañj, 11, 59.2 niryayau raudracarito drauṇirbhairavavigrahaḥ //
BhāMañj, 11, 73.1 raudro rudrāśrayo drauṇiḥ kruddhaśca pavanātmajaḥ /
BhāMañj, 13, 676.1 tena niṣkaṇṭakaṃ kṛtvā rudro raudreṇa tejasā /
Garuḍapurāṇa
GarPur, 1, 15, 68.1 īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 46, 32.2 sutahīnaṃ tu raudreṇa vīryaghnaṃ dakṣiṇe tathā //
GarPur, 1, 57, 4.1 raudre tu puṣkaradvīpe narakāḥ santi tāñchṛṇu /
GarPur, 1, 59, 2.3 ilvalāḥ somadevatyā raudraṃ cārdramudāhṛtam //
GarPur, 1, 67, 11.1 dakṣiṇā raudrabhāgena jagacchoṣayate sadā /
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
Kathāsaritsāgara
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 5, 2, 238.2 jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe //
Kṛṣiparāśara
KṛṣiPar, 1, 171.1 viṣṇupūrvāviśākhāsu yāmyaraudrānilāhiṣu /
Mātṛkābhedatantra
MBhT, 5, 20.2 lepayed bahuyatnena raudre śuṣkaṃ ca kārayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.1 vede 'sti saṃhitā raudrī vācyā rudraś ca devatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 17.1 adhiruhya parāṃ koṭiṃ kopo raudrātmatāṃ gataḥ /
NŚVi zu NāṭŚ, 6, 66.2, 13.0 rakṣodānavāstu svabhāvaraudrā iti //
Rasaratnākara
RRĀ, R.kh., 10, 82.2 raudre malādikaṃ tyaktvā prakṣālya grāhayediti //
Rasādhyāya
RAdhy, 1, 173.1 evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /
Rasārṇava
RArṇ, 2, 98.1 oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya /
Ratnadīpikā
Ratnadīpikā, 1, 37.1 kṣārāmlair lepayed vajraṃ raudre caiva parikṣipet /
Skandapurāṇa
SkPur, 20, 65.2 abhyasya raudramadhyāyaṃ tato drakṣyāmi śaṃkaram //
Tantrāloka
TĀ, 1, 115.2 saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt //
TĀ, 6, 198.1 ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate /
TĀ, 6, 247.1 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
Ānandakanda
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 7, 75.2 trayodaśapalenāpi raudraṃ padam avāpnuyāt //
Āryāsaptaśatī
Āsapt, 2, 99.1 āruhya dūram agaṇitaraudrakleśā prakāśayantī svam /
Āsapt, 2, 163.2 raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva //
Śyainikaśāstra
Śyainikaśāstra, 3, 66.2 kāle tadraudraparyāptair dantādanti nakhānakhi //
Śyainikaśāstra, 6, 35.1 kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ /
Śyainikaśāstra, 6, 36.2 parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //
Haribhaktivilāsa
HBhVil, 2, 218.2 raudreṇa jñānahetus tu lokapālaghaṭās tv ime //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 65.2, 2.0 svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 10.2 tṛtīyā na mayā kvāpi śrutā raudrī saridvarā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.1 śivaśca raudreṇa mayūrarūpiṇā vikṣobhyamāṇe salile 'pi tasmin /
SkPur (Rkh), Revākhaṇḍa, 10, 16.2 lokakṣayakarī raudrā vṛkṣavīrudvināśinī //
SkPur (Rkh), Revākhaṇḍa, 14, 26.1 raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā /
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 14, 34.2 vidyujjvālākulā raudrā vidyudagninibhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 14, 44.2 tatra raudrotsave jātā rudrānandavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 14, 54.2 vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 63.1 pramathadbhir jvaladbhiśca raudrairvyāptā diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 15, 1.2 tato mātṛsahasraiśca raudraiśca parivāritā /
SkPur (Rkh), Revākhaṇḍa, 17, 2.1 sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam /
SkPur (Rkh), Revākhaṇḍa, 18, 6.1 samāvṛtāṅgaḥ sa babhūva devaḥ saṃvartakonāma gaṇaḥ sa raudraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 89.2 jaya siddhasurāsuravinatacaraṇa jaya rudra raudrabhavajaladhitaraṇa //
SkPur (Rkh), Revākhaṇḍa, 35, 3.2 trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 31.2 kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava //
SkPur (Rkh), Revākhaṇḍa, 55, 20.2 raudravāruṇakāṣṭhāyāṃ pramāṇaṃ caikaviṃśati //
SkPur (Rkh), Revākhaṇḍa, 60, 47.2 vanānte strīyugaṃ dṛṣṭvā mahāraudraṃ bhayāvaham /
SkPur (Rkh), Revākhaṇḍa, 60, 56.2 brahmahatyā mahāraudrā kṛtā cānyena pātakam //
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /
SkPur (Rkh), Revākhaṇḍa, 86, 3.3 prāptasaukhyena raudreṇa gauryākrīḍanacetasā //
SkPur (Rkh), Revākhaṇḍa, 92, 26.1 raudrā vaitaraṇī caiva kumbhīpāko bhayāvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 26.2 raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī //
Uḍḍāmareśvaratantra
UḍḍT, 1, 18.1 anyān bahuprayogāṃś ca raudrān romapraharṣaṇān /
UḍḍT, 12, 12.1 anyān api mahāraudrān prayogān śṛṇu sāmpratam /