Occurrences

Aitareyabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Garuḍapurāṇa
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 2.8 raudrī vai gauḥ /
Taittirīyasaṃhitā
TS, 2, 1, 7, 2.3 yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat /
TS, 2, 1, 7, 7.10 rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
Mahābhārata
MBh, 1, 139, 12.6 raudrī satī rājaputrān darśanīyapradarśanam //
MBh, 1, 139, 16.3 hiḍimbī tu mahāraudrā tadā bharatasattama /
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 3, 219, 27.1 vinatā tu mahāraudrā kathyate śakunigrahaḥ /
MBh, 3, 259, 12.2 siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā //
MBh, 5, 10, 34.2 saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca /
MBh, 6, 55, 11.2 mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā //
MBh, 7, 14, 17.2 sāgnijvālā mahāraudrā gadācūrṇam aśīryata //
MBh, 7, 129, 13.1 yodhānām aśivā raudrā rājann antakagāminī /
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 9, 8, 32.2 prāvartata nadī raudrā kurusṛñjayasaṃkulā //
MBh, 10, 8, 126.2 āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam //
MBh, 12, 273, 10.2 brahmahatyā mahāghorā raudrā lokabhayāvahā //
Rāmāyaṇa
Rām, Yu, 62, 32.2 śarvarī rākṣasendrāṇāṃ raudrīva samapadyata //
Kūrmapurāṇa
KūPur, 1, 10, 59.1 havyaṃ vahati yo nityaṃ raudrī tejomayī tanuḥ /
Liṅgapurāṇa
LiPur, 1, 28, 25.1 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ /
Matsyapurāṇa
MPur, 100, 13.2 abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 29.0 prathamā brāhmī madhyamā vaiṣṇavī antyā raudrī //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
Garuḍapurāṇa
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
Kṛṣiparāśara
KṛṣiPar, 1, 171.1 viṣṇupūrvāviśākhāsu yāmyaraudrānilāhiṣu /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.1 vede 'sti saṃhitā raudrī vācyā rudraś ca devatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 10.2 tṛtīyā na mayā kvāpi śrutā raudrī saridvarā //
SkPur (Rkh), Revākhaṇḍa, 10, 16.2 lokakṣayakarī raudrā vṛkṣavīrudvināśinī //
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 60, 56.2 brahmahatyā mahāraudrā kṛtā cānyena pātakam //
SkPur (Rkh), Revākhaṇḍa, 186, 26.2 raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī //