Occurrences

Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Skandapurāṇa
Ānandakanda

Mahābhārata
MBh, 1, 213, 52.7 raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām /
MBh, 8, 24, 14.2 trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā //
Manusmṛti
ManuS, 5, 113.1 apām agneś ca saṃyogāddhaimaṃ raupyaṃ ca nirbabhau /
Kūrmapurāṇa
KūPur, 1, 34, 45.2 svarṇaśṛṅgīṃ raupyakhurāṃ cailakaṇṭhāṃ payasvinīm //
Liṅgapurāṇa
LiPur, 1, 74, 3.1 viśvedevās tathā raupyaṃ vasavaḥ kāntikaṃ śubham /
LiPur, 1, 79, 29.2 āyasaṃ tāmrajaṃ vāpi raupyaṃ sauvarṇikaṃ tathā //
LiPur, 1, 89, 59.1 haimam adbhiḥ śubhaṃ pātraṃ raupyapātraṃ dvijottamāḥ /
Matsyapurāṇa
MPur, 57, 21.1 śvetāmatha suvarṇāsyāṃ khurai raupyaiḥ samanvitām /
MPur, 61, 48.1 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām /
MPur, 69, 49.1 raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ /
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 83, 21.2 kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam //
MPur, 83, 25.1 mākṣīkabhadrasarasātha vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya /
MPur, 96, 8.2 raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa //
MPur, 96, 23.1 sauvarṇaraupyatāmreṣu yāvantaḥ paramāṇavaḥ /
MPur, 97, 14.1 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām /
MPur, 98, 11.1 payasvinīḥ śīlavatīśca dadyāddharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ /
MPur, 105, 16.2 svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohāṃ payasvinīm //
Nāradasmṛti
NāSmṛ, 2, 19, 65.1 kārṣāpaṇo dakṣiṇasyāṃ diśi raupyaḥ pravartate /
Suśrutasaṃhitā
Su, Cik., 24, 13.1 jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣam eva ca /
Viṣṇusmṛti
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 204.1 hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā /
YāSmṛ, 1, 237.2 yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ //
Garuḍapurāṇa
GarPur, 1, 42, 3.1 sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt /
GarPur, 1, 98, 5.1 hemaśṛṅgī śaphaiḥ raupyaiḥ suśīlā vastrasaṃyutā /
GarPur, 1, 99, 18.1 yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ /
Mātṛkābhedatantra
MBhT, 7, 58.3 svarṇaliṅge 'thavā devi raupye tāmre ca kāṃsyake //
MBhT, 7, 62.1 raupyaṃ ca svarṇaliṅgaṃ ca svarṇapātre nidhāya ca /
MBhT, 12, 16.1 sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam /
Skandapurāṇa
SkPur, 13, 93.2 prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau //
Ānandakanda
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //