Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 73.1, 1.0 lohāṣṭakam aṣṭalohaṃ tacca svarṇaraupyatāmravaṅgasīsapittalakāntalauhatīkṣṇalauhātmakam //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 10.2, 5.0 svarṇaraupyayoḥ sā kriyā kṛṣṭīti bodhyam //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
RRSBoṬ zu RRS, 8, 31.2, 1.0 nirutthasya lakṣaṇāntaramāha raupyeṇeti //
RRSBoṬ zu RRS, 8, 31.2, 2.0 raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //