Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 13, 62, 47.2 vaiḍūryārkaprakāśāni raupyarukmamayāni ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 16, 20.2 tāpyādrijaturaupyāyomalāḥ pañcapalāḥ pṛthak //
Matsyapurāṇa
MPur, 55, 25.1 raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām /
MPur, 83, 18.1 raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīn krameṇa /
MPur, 91, 6.2 dadyāttataḥ prabhāte tu gurave raupyaparvatam //
MPur, 140, 57.1 baddhadhvajapatākāni svarṇaraupyamayāni ca /
Tantrākhyāyikā
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
Viṣṇusmṛti
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 14.2 svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 5.1 raupyaṃ saudhaṃ sitaṃ tāraṃ rajataṃ taptarūpam /
Garuḍapurāṇa
GarPur, 1, 119, 3.2 pañcavarṇasamāyuktaṃ hemaraupyasamanvitam //
Kathāsaritsāgara
KSS, 3, 4, 47.1 raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
KSS, 5, 2, 228.2 hemābjaṃ sthāpayāmāsa sadraupyakalaśopari //
Kṛṣiparāśara
KṛṣiPar, 1, 4.1 suvarṇaraupyamāṇikyavasanairapi pūritāḥ /
Mātṛkābhedatantra
MBhT, 1, 16.2 satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam //
MBhT, 5, 6.1 caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam /
MBhT, 12, 63.2 svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret //
MBhT, 13, 5.2 svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām //
Narmamālā
KṣNarm, 1, 147.2 tayaiva pīyate raupyapātre kastūrikāmadhu //
Rasaprakāśasudhākara
RPSudh, 1, 145.2 drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //
Rasaratnasamuccaya
RRS, 5, 28.1 raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /
RRS, 6, 46.1 pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
RRS, 8, 31.1 raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /
RRS, 8, 31.1 raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /
Rasaratnākara
RRĀ, Ras.kh., 6, 34.2 raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam //
RRĀ, V.kh., 1, 60.1 pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
RRĀ, V.kh., 5, 18.1 aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /
RRĀ, V.kh., 5, 51.2 raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //
RRĀ, V.kh., 8, 89.2 daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //
RRĀ, V.kh., 8, 135.2 raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ //
RRĀ, V.kh., 20, 114.2 svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //
Rasendracūḍāmaṇi
RCūM, 13, 52.2 svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam //
Rasendrasārasaṃgraha
RSS, 1, 264.1 tālaṃ gandhaṃ raupyapatraṃ mardayennimbukadravaiḥ /
Ratnadīpikā
Ratnadīpikā, 4, 5.2 mṛdupāṣāṇaraupyaṃ ca mahānīlaśca dūṣaṇam //
Rājanighaṇṭu
RājNigh, 13, 1.1 trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /
RājNigh, 13, 14.1 raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /
RājNigh, 13, 16.1 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
RājNigh, 13, 27.2 raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam //
RājNigh, 13, 46.1 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
RājNigh, Pānīyādivarga, 72.1 dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 27.1 tapasvī hiṅgupattryāṃ ca prakīrye raupyamuktayoḥ /
Ānandakanda
ĀK, 1, 2, 117.2 rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ //
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 4, 103.1 raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam /
ĀK, 2, 3, 1.2 raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /
ĀK, 2, 3, 26.2 raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam //
ĀK, 2, 3, 32.2 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 7.0 tān svarṇādīn atra svarṇaṃ prasiddham tāraṃ raupyam āraṃ pītalohaṃ tacca tāmraghoṣabhedābhyāṃ saṃjātamityeke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.4 śulvaṃ tu sūryasya sahasraraśmeścandrasya raupyaṃ parameśvarasya //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.0 ādiśabdagrahaṇāt raupyatāmrādayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 7.0 suvarṇaṃ rajataṃ caiveti cakāragrahaṇāt suvarṇaraupyamapi mṛtaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 5.0 tāraṃ raupyam āraṃ pītalohaṃ vaṅgaṃ raṅgavācyam ahiḥ sīsakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tāraṃ raupyaṃ vajraṃ hīrakaṃ tadabhāve vaikrāntaṃ grāhyamiti vyavahārāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Abhinavacintāmaṇi
ACint, 1, 45.1 suvarṇasyāpi raupyasyābhāve lauhena kalpayet /
Bhāvaprakāśa
BhPr, 7, 3, 52.1 raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 tāraḥ raupyam iti pittalo nāgaḥ sīsakaḥ sīsakaṃ tīkṣṇaloham //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 tāraṃ raupyaṃ mṛtaṃ mauktikaṃ muktāphalaṃ hema svarṇaṃ mṛtaṃ sāro mṛtalohaḥ ete pratyekabhāgikāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 6.2 rajataṃ ruciraṃ raupyaṃ suvarṇaṃ marupādajam //
KaiNigh, 2, 57.2 raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 73.1, 1.0 lohāṣṭakam aṣṭalohaṃ tacca svarṇaraupyatāmravaṅgasīsapittalakāntalauhatīkṣṇalauhātmakam //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 10.2, 5.0 svarṇaraupyayoḥ sā kriyā kṛṣṭīti bodhyam //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
RRSBoṬ zu RRS, 8, 31.2, 1.0 nirutthasya lakṣaṇāntaramāha raupyeṇeti //
RRSBoṬ zu RRS, 8, 31.2, 2.0 raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 31.2, 1.0 athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti //
RRSṬīkā zu RRS, 8, 31.2, 3.0 ekībhāvaśca raupyamānavṛddhyā bodhyaḥ //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 58.2 raupyakhurīṃ kāṃsyadohāṃ savastrāṃ ca payasvinīm //
Yogaratnākara
YRā, Dh., 26.1 mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet /
YRā, Dh., 143.2 raupyahemābhrakaṃ caiva dhātuvṛddhikaraṃ param //