Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasaratnākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Kaiyadevanighaṇṭu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 13, 62, 47.2 vaiḍūryārkaprakāśāni raupyarukmamayāni ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 16, 20.2 tāpyādrijaturaupyāyomalāḥ pañcapalāḥ pṛthak //
Matsyapurāṇa
MPur, 55, 25.1 raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām /
MPur, 91, 6.2 dadyāttataḥ prabhāte tu gurave raupyaparvatam //
MPur, 140, 57.1 baddhadhvajapatākāni svarṇaraupyamayāni ca /
Tantrākhyāyikā
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
Viṣṇusmṛti
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 14.2 svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ //
Garuḍapurāṇa
GarPur, 1, 119, 3.2 pañcavarṇasamāyuktaṃ hemaraupyasamanvitam //
Kathāsaritsāgara
KSS, 3, 4, 47.1 raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
KSS, 5, 2, 228.2 hemābjaṃ sthāpayāmāsa sadraupyakalaśopari //
Kṛṣiparāśara
KṛṣiPar, 1, 4.1 suvarṇaraupyamāṇikyavasanairapi pūritāḥ /
Mātṛkābhedatantra
MBhT, 5, 6.1 caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam /
MBhT, 13, 5.2 svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām //
Narmamālā
KṣNarm, 1, 147.2 tayaiva pīyate raupyapātre kastūrikāmadhu //
Rasaratnākara
RRĀ, Ras.kh., 6, 34.2 raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam //
Rasendrasārasaṃgraha
RSS, 1, 264.1 tālaṃ gandhaṃ raupyapatraṃ mardayennimbukadravaiḥ /
Rājanighaṇṭu
RājNigh, 13, 1.1 trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /
RājNigh, 13, 27.2 raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam //
RājNigh, Pānīyādivarga, 72.1 dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 27.1 tapasvī hiṅgupattryāṃ ca prakīrye raupyamuktayoḥ /
Ānandakanda
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 4, 103.1 raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam /
ĀK, 2, 3, 26.2 raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.0 ādiśabdagrahaṇāt raupyatāmrādayaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.2 raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 73.1, 1.0 lohāṣṭakam aṣṭalohaṃ tacca svarṇaraupyatāmravaṅgasīsapittalakāntalauhatīkṣṇalauhātmakam //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 31.2, 3.0 ekībhāvaśca raupyamānavṛddhyā bodhyaḥ //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 58.2 raupyakhurīṃ kāṃsyadohāṃ savastrāṃ ca payasvinīm //
Yogaratnākara
YRā, Dh., 26.1 mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet /
YRā, Dh., 143.2 raupyahemābhrakaṃ caiva dhātuvṛddhikaraṃ param //