Occurrences

Dhanvantarinighaṇṭu
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 6, 5.1 raupyaṃ saudhaṃ sitaṃ tāraṃ rajataṃ taptarūpam /
Mātṛkābhedatantra
MBhT, 1, 16.2 satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam //
Rasaratnasamuccaya
RRS, 5, 28.1 raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /
Rasaratnākara
RRĀ, V.kh., 5, 51.2 raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //
RRĀ, V.kh., 8, 89.2 daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //
RRĀ, V.kh., 20, 114.2 svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //
Rasendracūḍāmaṇi
RCūM, 13, 52.2 svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam //
Ratnadīpikā
Ratnadīpikā, 4, 5.2 mṛdupāṣāṇaraupyaṃ ca mahānīlaśca dūṣaṇam //
Rājanighaṇṭu
RājNigh, 13, 14.1 raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /
RājNigh, 13, 16.1 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
RājNigh, 13, 46.1 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
Ānandakanda
ĀK, 2, 3, 1.2 raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /
ĀK, 2, 3, 32.2 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 7.0 tān svarṇādīn atra svarṇaṃ prasiddham tāraṃ raupyam āraṃ pītalohaṃ tacca tāmraghoṣabhedābhyāṃ saṃjātamityeke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.4 śulvaṃ tu sūryasya sahasraraśmeścandrasya raupyaṃ parameśvarasya //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 7.0 suvarṇaṃ rajataṃ caiveti cakāragrahaṇāt suvarṇaraupyamapi mṛtaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 5.0 tāraṃ raupyam āraṃ pītalohaṃ vaṅgaṃ raṅgavācyam ahiḥ sīsakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tāraṃ raupyaṃ vajraṃ hīrakaṃ tadabhāve vaikrāntaṃ grāhyamiti vyavahārāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Bhāvaprakāśa
BhPr, 7, 3, 52.1 raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 3.0 tāraḥ raupyam iti pittalo nāgaḥ sīsakaḥ sīsakaṃ tīkṣṇaloham //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 tāraṃ raupyaṃ mṛtaṃ mauktikaṃ muktāphalaṃ hema svarṇaṃ mṛtaṃ sāro mṛtalohaḥ ete pratyekabhāgikāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 6.2 rajataṃ ruciraṃ raupyaṃ suvarṇaṃ marupādajam //