Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.2 rauravaṃ rājanyasya /
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 8.0 vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 9.0 aiṇeyarauravājāny ajināni //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 7.0 kṛṣṇājinaṃ brāhmaṇasya rauravaṃ rājanyasya bastājinaṃ vaiśyasya //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
Kauśikasūtra
KauśS, 7, 8, 11.0 rauravapārṣatāni kṣatriyasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 18.0 rauravaṃ rājanyasya //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 2.0 kṣatriyasya naiyagrodho lalāṭānto daṇḍo rauravamajinaṃ maurvī mekhalā //
Vasiṣṭhadharmasūtra
VasDhS, 11, 62.1 rauravaṃ kṣatriyasya //
Vārāhagṛhyasūtra
VārGS, 6, 28.0 raktaṃ vasanakambalam aiṇeyaṃ brāhmaṇasya rauravaṃ kṣatriyasya ājaṃ vaiśyasya //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 5.0 rauravaṃ rājanyasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 10.0 alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 4.0 garbhaikādaśeṣu kṣatriyaṃ rauraveṇa //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 38.0 mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu //
Carakasaṃhitā
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Mahābhārata
MBh, 1, 181, 35.1 brāhmaṇaistu praticchannau rauravājinavāsibhiḥ /
MBh, 2, 4, 29.2 aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ //
MBh, 2, 67, 9.2 praviśema mahāraṇyaṃ rauravājinavāsasaḥ //
MBh, 3, 7, 11.2 rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram //
MBh, 7, 126, 16.2 prāvrājayastadāraṇye rauravājinavāsasaḥ //
MBh, 13, 88, 7.1 māsān aṣṭau pārṣatena rauraveṇa navaiva tu /
Manusmṛti
ManuS, 2, 41.1 kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /
ManuS, 3, 269.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
Kūrmapurāṇa
KūPur, 2, 12, 9.2 abhāve gavyamajinaṃ rauravaṃ vā vidhīyate //
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
KūPur, 2, 20, 41.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
Liṅgapurāṇa
LiPur, 1, 85, 177.1 vaded yadi mahāmohād rauravaṃ narakaṃ vrajet /
Matsyapurāṇa
MPur, 17, 34.2 rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu //
MPur, 136, 27.2 vādyamānā nanādoccai rauravī sā punaḥ punaḥ //
Viṣṇupurāṇa
ViPur, 3, 16, 1.3 saukaracchāgalaiṇeyarauravairgavayena ca //
Viṣṇusmṛti
ViSmṛ, 80, 7.1 sapta rauraveṇa //
Yājñavalkyasmṛti
YāSmṛ, 1, 259.1 aiṇarauravavārāhaśāśair māṃsair yathākramam /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 27.1 viprakīrṇajaṭācchannaṃ rauraveṇājinena ca /
Garuḍapurāṇa
GarPur, 1, 99, 38.1 aiṇarauravavārāhaśāśamāṃsair yathākramam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.2 kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /