Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Matsyapurāṇa
Tantrasāra
Tantrāloka

Aitareyabrāhmaṇa
AB, 3, 17, 6.0 tāsu vā etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṃ stuvate tasmād etau pragāthāvastutau santau punarādāyaṃ śasyete tac chastreṇa stotram anvaiti //
Jaiminīyabrāhmaṇa
JB, 1, 122, 1.0 tāsu rauravam //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
JB, 1, 123, 1.0 yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata //
JB, 1, 123, 2.0 yaudhājayenaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya rauraveṇāsya ravamāṇasya svam ādatte ya evaṃ veda //
JB, 1, 123, 3.0 rauraveṇa vai devā ūrdhvāḥ svargaṃ lokam ārohan //
JB, 1, 322, 24.0 sa paśumān bhavati ya evaṃ vidvān rauravaṃ gāyatīti //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 7.0 tad devā yaśo vyabhajanta tasyāgnī rauravaṃ prābṛhata //
PB, 7, 5, 8.0 tad vai sa paśuvīryaṃ prābṛhata paśavo vai rauravam //
PB, 7, 5, 10.0 agnir vai rūras tasyaitad rauravam //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 12, 4, 23.0 rauravam acchāvākasāma bhavati //
PB, 12, 4, 26.0 abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.3 rauravayaudhājaye nityaṃ prayuñjīta /
Matsyapurāṇa
MPur, 58, 36.1 vāmadevyaṃ bṛhatsāma rauravaṃ sarathaṃtaram /
Tantrasāra
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
Tantrāloka
TĀ, 6, 134.2 uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu //
TĀ, 6, 142.1 vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam /
TĀ, 8, 32.1 siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane /
TĀ, 8, 101.2 ityetad gurubhirgītaṃ śrīmadrauravaśāsane //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //