Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Mahābhārata
MBh, 1, 199, 40.1 puṃnāgair nāgapuṣpaiśca lakucaiḥ panasaistathā /
Rāmāyaṇa
Rām, Ār, 14, 18.1 candanaiḥ syandanair nīpaiḥ panasair lakucair api /
Amarakośa
AKośa, 2, 109.1 karṇikāraḥ parivyādho lakuco likuco ḍahuḥ /
Daśakumāracarita
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
Kūrmapurāṇa
KūPur, 1, 45, 4.1 hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ /
Matsyapurāṇa
MPur, 113, 67.1 tasminvarṣe mahāvṛkṣo lakucaḥ pattrasaṃśrayaḥ /
MPur, 118, 15.1 mocairlocaistu lakucaistilapuṣpakuśeśayaiḥ /
MPur, 161, 61.2 āmalakyastathā jambūlakucāḥ śailavālukāḥ //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 273.2 pārāvataṃ raivatakaṃ likuco lakuco ḍahuḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 103.2 lakucaḥ kṣudrapanasastanu syātkubjakaṃ phalam //
Rasamañjarī
RMañj, 3, 100.2 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
Rasaprakāśasudhākara
RPSudh, 5, 72.1 gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam /
RPSudh, 6, 80.2 kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā /
RPSudh, 7, 57.1 tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /
Rasaratnasamuccaya
RRS, 2, 93.0 gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ //
RRS, 2, 94.1 saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /
RRS, 2, 125.1 lakucadrāvagandhāśmaṭaṅkaṇena samanvitam /
RRS, 3, 152.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RRS, 4, 38.1 kulatthakvāthasaṃyuktalakucadravapiṣṭayā /
RRS, 4, 62.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RRS, 5, 34.1 lakucadravasūtābhyāṃ tārapatraṃ pralepayet /
RRS, 5, 121.1 matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /
RRS, 8, 13.2 sagandhalakucadrāve nirgataṃ varalohakam //
RRS, 15, 66.2 puṭedaṣṭāṃśadaradaiḥ saṃyuktaṃ lakucāmbunā //
Rasendracintāmaṇi
RCint, 7, 71.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RCint, 8, 89.1 nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca /
Rasendracūḍāmaṇi
RCūM, 4, 13.2 sagandhe lakucadrāve nirgataṃ varalohakam //
RCūM, 10, 76.1 lakucadravagandhāśmaṭaṅkaṇena samanvitam /
RCūM, 10, 88.2 gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ //
RCūM, 10, 89.1 saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā /
RCūM, 11, 110.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RCūM, 12, 32.2 kulatthakvāthasaṃyuktalakucadravapiṣṭayā //
RCūM, 12, 56.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RCūM, 13, 58.1 gomedaṃ gandhayogena lakucadravayoginā /
RCūM, 14, 34.1 lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /
RCūM, 14, 60.1 vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ /
RCūM, 14, 109.1 matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /
RCūM, 15, 39.1 vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /
Rasendrasārasaṃgraha
RSS, 1, 230.1 ārdrakair lakucadrāvaiḥ saptadhā bhāvito yadi /
Rājanighaṇṭu
RājNigh, Prabh, 151.1 lakuco likucaḥ śālaḥ kaṣāyī dṛḍhavalkalaḥ /
RājNigh, Prabh, 152.1 lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā /
Bhāvaprakāśa
BhPr, 6, 2, 27.2 yatastato neti cintyaṃ dhātrīlakucayoryathā //
Gheraṇḍasaṃhitā
GherS, 5, 25.1 kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam /
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 9.2 amlavetasajambīraṃ lakucaṃ bījapūrakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 62.1, 1.0 lakucaḥ ḍahukaḥ //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 43, 2.0 yathā varalohakavidhau satīkṣṇatāmrasya dhmānena drutasya lakucadrāve nikṣepo'trādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate //