Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 2.2 caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai //
LiPur, 1, 2, 5.1 caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu /
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 15, 8.2 vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset //
LiPur, 1, 15, 10.2 surāpo lakṣamātreṇa buddhyābuddhyāpi vai prabho //
LiPur, 1, 15, 15.2 saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā //
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 45, 15.1 lakṣaṃ saptasahasraṃ hi talānāṃ saghanasya tu /
LiPur, 1, 48, 5.2 lakṣayojana āyāmastasyaivaṃ tu mahāgireḥ //
LiPur, 1, 65, 151.2 girāvāso visargaś ca sarvalakṣaṇalakṣavit //
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 85, 99.1 japedakṣaralakṣaṃ vai caturguṇitamādarāt /
LiPur, 1, 85, 110.2 sphāṭikair daśasāhasraṃ mauktikairlakṣamucyate //
LiPur, 1, 85, 111.1 padmākṣairdaśalakṣaṃ tu sauvarṇaiḥ koṭirucyate /
LiPur, 1, 85, 187.2 śuciḥ parvatamāruhya japellakṣamatandritaḥ //
LiPur, 1, 85, 188.1 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt /
LiPur, 1, 85, 189.2 aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ //
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 85, 195.2 japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai //
LiPur, 1, 85, 217.1 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ /
LiPur, 1, 85, 219.2 śivaḥ syātsa japenmantraṃ pañcalakṣam anākulaḥ //
LiPur, 1, 85, 220.2 japecca pañcalakṣaṃ tu vigṛhītendriyaḥ śuciḥ //
LiPur, 1, 85, 221.2 dhyānayukto japedyastu pañcalakṣam anākulaḥ //
LiPur, 1, 85, 222.2 caturthaṃ pañcalakṣaṃ tu yo japedbhaktisaṃyutaḥ //
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 1, 85, 224.2 pañcaviṃśatilakṣāṇāṃ japena kamalānane //
LiPur, 1, 85, 226.2 japellakṣamanālasyo nirvāte dhvanivarjite //
LiPur, 1, 85, 229.1 sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ /
LiPur, 2, 8, 29.2 punaḥ pañcākṣaraṃ caiva japtvā lakṣaṃ pṛthak pṛthak //
LiPur, 2, 50, 13.1 lakṣamātraṃ pumāñjaptvā aghoraṃ ghorarūpiṇam /
LiPur, 2, 50, 14.1 sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam /
LiPur, 2, 51, 4.1 tataścākṣaralakṣaṃ ca japedvidvānsamāhitaḥ /