Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 3, 35.2 tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum //
ĀK, 1, 3, 39.1 trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
ĀK, 1, 3, 66.2 pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam //
ĀK, 1, 3, 67.2 pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam //
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 4, 500.1 vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
ĀK, 1, 4, 509.1 vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam /
ĀK, 1, 5, 55.1 sārayettena bījena lakṣavedham avāpnuyāt /
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 6, 49.1 lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ /
ĀK, 1, 6, 51.2 lakṣāyuṣyakaraḥ sūto rudratvam upapādayet //
ĀK, 1, 7, 32.2 catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam //
ĀK, 1, 7, 32.2 catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam //
ĀK, 1, 7, 153.1 pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane /
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 12, 98.2 tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
ĀK, 1, 12, 154.2 lakṣavedhakarā siddhā trikoṇe ghuṭikā parā //
ĀK, 1, 12, 200.1 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 12, 201.42 amuṃ mantraṃ lakṣaṃ japet /
ĀK, 1, 15, 393.2 mahāvaṭukamantraṃ ca japellakṣāvadhi priye //
ĀK, 1, 15, 405.1 saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam /
ĀK, 1, 20, 49.2 caturaśītilakṣāṇi hyāsanāni bhavanti hi //
ĀK, 1, 20, 161.1 lakṣaṃ ca vājapeyānāmaśvamedhasahasrakam /
ĀK, 1, 20, 164.2 nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ //
ĀK, 1, 23, 264.1 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati /
ĀK, 1, 23, 264.2 trisaptāhena deveśi daśalakṣāṇi vidhyati //
ĀK, 1, 23, 300.1 pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ /
ĀK, 1, 23, 318.1 lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ /
ĀK, 1, 23, 336.2 mriyate nātra sandeho lakṣavedhī mahārasaḥ //
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
ĀK, 1, 23, 350.2 lakṣayojanato devi sā jñeyā sthalapadminī //
ĀK, 1, 23, 494.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
ĀK, 1, 23, 532.1 tṛtīyasāraṇāyogājjāyate lakṣavedhinī /
ĀK, 1, 23, 532.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
ĀK, 1, 23, 543.1 lakṣavarṣasahasrāṇi nirvalīpalito bhavet /
ĀK, 1, 23, 562.2 aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ //
ĀK, 1, 23, 577.2 triṃśatsahasraṃ pathyāyāṃ lakṣamāmalake punaḥ //
ĀK, 1, 23, 579.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
ĀK, 1, 23, 612.2 pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake //
ĀK, 1, 23, 612.2 pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake //
ĀK, 1, 23, 622.1 lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 623.1 daśalakṣeṇa yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 689.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
ĀK, 1, 24, 72.2 tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet //
ĀK, 1, 24, 122.2 evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ //
ĀK, 1, 25, 49.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /
ĀK, 2, 1, 204.2 śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //
ĀK, 2, 7, 104.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
ĀK, 2, 9, 24.2 anayā baddhasūtendro lakṣavedhī prajāyate //
ĀK, 2, 9, 30.2 lakṣayojanato devi sā jñeyā sthalapadminī //