Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 2, 2, 12.1 lakṣapramāṇau dvau madhyau daśahīnās tathāpare /
ViPur, 2, 3, 27.2 lakṣayojanavistāraṃ saṃkṣepātkathitaṃ tava //
ViPur, 2, 3, 28.1 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ /
ViPur, 2, 7, 5.1 bhūmeryojanalakṣe tu sauraṃ maitreya maṇḍalam /
ViPur, 2, 7, 5.2 lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam //
ViPur, 2, 7, 7.1 dve lakṣe cottare brahman budho nakṣatramaṇḍalāt /
ViPur, 2, 7, 8.2 lakṣadvaye tu bhaumasya sthito devapurohitaḥ //
ViPur, 2, 7, 9.1 saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
ViPur, 2, 7, 9.2 saptarṣimaṇḍalaṃ tasmāllakṣam ekaṃ dvijottama //
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 12, 5.1 daśalakṣasaṃkhyāś ca putrāḥ //
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 4, 15, 46.2 yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ //
ViPur, 4, 24, 113.1 trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā /