Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasārṇava
Ratnadīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 12, 14, 4.2 śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
Ṛgveda
ṚV, 2, 12, 4.2 śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
Lalitavistara
LalVis, 12, 59.27 iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet /
LalVis, 12, 59.28 ato 'pyuttari dhvajāgravatī nāma gaṇanā yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.34 ato 'pyuttari sarvanikṣepā nāma gaṇanā yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.35 ato 'pyuttari agrasārā nāma gaṇanā yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ /
LalVis, 12, 81.3 tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt /
Mahābhārata
MBh, 1, 130, 1.20 kṛtāstrā labdhalakṣāśca pāṇḍuputrā mahārathāḥ /
MBh, 1, 197, 29.9 pāñcālanagaraṃ prāpya hatvā lakṣam amānuṣam /
MBh, 3, 229, 4.2 aṅkair lakṣaiś ca tāḥ sarvā lakṣayāmāsa pārthivaḥ //
MBh, 6, 15, 68.1 ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
MBh, 8, 50, 53.2 vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna /
MBh, 8, 69, 38.2 jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ //
MBh, 12, 289, 37.2 prāpnotyāśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ //
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
Rāmāyaṇa
Rām, Yu, 78, 51.2 labdhalakṣā raghusutaṃ parivāryopatasthire //
Agnipurāṇa
AgniPur, 2, 9.1 lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so 'bhavat /
AgniPur, 18, 44.3 rudrāṇāṃ ca śataṃ lakṣaṃ yair vyāptaṃ sacarācaraṃ //
AgniPur, 248, 35.1 ūrdhvaṃ vimuktake kārye lakṣaśliṣṭaṃ tu madhyamaṃ /
AgniPur, 249, 16.1 ārohet prathamaṃ vīro jitalakṣastato naraḥ /
Amarakośa
AKośa, 2, 552.2 lakṣyaṃ lakṣaṃ śaravyaṃ ca śarābhyāsa upāsanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 25.2 mālatīmukulaṃ lakṣaṃ tan mātreṇaiva nāspṛśat //
BKŚS, 18, 169.1 so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām /
BKŚS, 23, 62.2 lakṣam ekena pātena jitaḥ sa kitavādhamaḥ //
BKŚS, 23, 64.1 dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ /
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
BKŚS, 23, 67.2 tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti //
Daśakumāracarita
DKCar, 2, 2, 172.1 sādhiteyaṃ lakṣagrāhiṇī carmaratnabhastrikā //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 5, 37.1 ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte //
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
DKCar, 2, 8, 84.0 santi hi te dantināṃ daśasahasrāṇi hayānāṃ lakṣatrayam anantaṃ ca pādātam //
Divyāvadāna
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 70.0 tena kalitam ekaikasya suvarṇalakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 71.0 pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 180.0 yadi mayā jñātamabhaviṣyat mayā anekāḥ suvarṇalakṣāḥ saṃhāritā abhaviṣyan //
Divyāv, 2, 217.0 kimasya mūlyam deva suvarṇalakṣāḥ //
Divyāv, 2, 220.0 rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti //
Divyāv, 2, 239.0 tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam //
Divyāv, 2, 240.0 sa kathayati bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta mamaitat //
Divyāv, 2, 243.0 tena tisro lakṣā ānāyya dattāḥ //
Divyāv, 2, 253.0 kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ //
Divyāv, 2, 260.0 kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ //
Divyāv, 2, 288.0 pañcadaśa lakṣāṇi teṣāṃ vaṇijāṃ dattamavaśiṣṭaṃ svagṛhaṃ praveśitam //
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 17, 470.1 tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi //
Kūrmapurāṇa
KūPur, 1, 39, 7.2 bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam //
KūPur, 1, 39, 8.1 lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam /
KūPur, 1, 39, 8.2 nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate //
KūPur, 1, 39, 9.1 dve lakṣe hyuttare viprā budho nakṣatramaṇḍalāt /
KūPur, 1, 39, 10.2 lakṣadvayena bhaumasya sthito devapurohitaḥ //
KūPur, 1, 39, 11.1 saurir dvilakṣeṇa guror grahāṇāmatha maṇḍalam /
KūPur, 1, 39, 11.2 saptarṣimaṇḍalaṃ tasmāllakṣamātre prakāśate //
KūPur, 1, 39, 12.1 ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ /
KūPur, 1, 43, 10.1 lakṣapramāṇau dvau madhye daśahīnāstathā pare /
Laṅkāvatārasūtra
LAS, 2, 75.2 droṇe khāryāṃ tathā lakṣāḥ koṭyo vai bimbarāḥ kati //
LAS, 2, 126.7 etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti /
Liṅgapurāṇa
LiPur, 1, 2, 2.2 caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai //
LiPur, 1, 2, 5.1 caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu /
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 15, 8.2 vīrahā lakṣamātreṇa bhrūṇahā koṭimabhyaset //
LiPur, 1, 15, 10.2 surāpo lakṣamātreṇa buddhyābuddhyāpi vai prabho //
LiPur, 1, 15, 15.2 saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā //
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 45, 15.1 lakṣaṃ saptasahasraṃ hi talānāṃ saghanasya tu /
LiPur, 1, 48, 5.2 lakṣayojana āyāmastasyaivaṃ tu mahāgireḥ //
LiPur, 1, 65, 151.2 girāvāso visargaś ca sarvalakṣaṇalakṣavit //
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 85, 99.1 japedakṣaralakṣaṃ vai caturguṇitamādarāt /
LiPur, 1, 85, 110.2 sphāṭikair daśasāhasraṃ mauktikairlakṣamucyate //
LiPur, 1, 85, 111.1 padmākṣairdaśalakṣaṃ tu sauvarṇaiḥ koṭirucyate /
LiPur, 1, 85, 187.2 śuciḥ parvatamāruhya japellakṣamatandritaḥ //
LiPur, 1, 85, 188.1 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt /
LiPur, 1, 85, 189.2 aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ //
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 85, 195.2 japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai //
LiPur, 1, 85, 217.1 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ /
LiPur, 1, 85, 219.2 śivaḥ syātsa japenmantraṃ pañcalakṣam anākulaḥ //
LiPur, 1, 85, 220.2 japecca pañcalakṣaṃ tu vigṛhītendriyaḥ śuciḥ //
LiPur, 1, 85, 221.2 dhyānayukto japedyastu pañcalakṣam anākulaḥ //
LiPur, 1, 85, 222.2 caturthaṃ pañcalakṣaṃ tu yo japedbhaktisaṃyutaḥ //
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 1, 85, 224.2 pañcaviṃśatilakṣāṇāṃ japena kamalānane //
LiPur, 1, 85, 226.2 japellakṣamanālasyo nirvāte dhvanivarjite //
LiPur, 1, 85, 229.1 sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ /
LiPur, 2, 8, 29.2 punaḥ pañcākṣaraṃ caiva japtvā lakṣaṃ pṛthak pṛthak //
LiPur, 2, 50, 13.1 lakṣamātraṃ pumāñjaptvā aghoraṃ ghorarūpiṇam /
LiPur, 2, 50, 14.1 sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam /
LiPur, 2, 51, 4.1 tataścākṣaralakṣaṃ ca japedvidvānsamāhitaḥ /
Matsyapurāṇa
MPur, 23, 39.2 lakṣais tribhir dvādaśabhī rathānāṃ somo'pyagāttatra vivṛddhamanyuḥ //
MPur, 47, 21.2 lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ //
MPur, 53, 9.2 caturlakṣapramāṇena dvāpare dvāpare sadā //
MPur, 53, 11.1 tadartho'tra caturlakṣaṃ saṃkṣepeṇa nivaśitaḥ /
MPur, 53, 58.1 caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā /
MPur, 53, 70.3 lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam //
MPur, 53, 72.3 evaṃ sapādāḥ pañcaite lakṣā martye prakīrtitāḥ //
MPur, 119, 30.1 lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ /
MPur, 150, 163.1 daityānāṃ daśalakṣāṇi durjayānāṃ surairiha /
MPur, 150, 188.2 yakṣāṇāṃ pañca lakṣāṇi rakṣasāmayutāni ṣaṭ //
MPur, 150, 189.1 trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām /
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 153, 127.2 trīṇi lakṣāṇi gandharvīkiṃnaroragarākṣasān /
MPur, 157, 18.1 pañcālo nāma yakṣo'yaṃ yakṣalakṣapadānugaḥ /
MPur, 159, 9.2 yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 12.1 lakṣapramāṇau dvau madhyau daśahīnās tathāpare /
ViPur, 2, 3, 27.2 lakṣayojanavistāraṃ saṃkṣepātkathitaṃ tava //
ViPur, 2, 3, 28.1 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ /
ViPur, 2, 7, 5.1 bhūmeryojanalakṣe tu sauraṃ maitreya maṇḍalam /
ViPur, 2, 7, 5.2 lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam //
ViPur, 2, 7, 7.1 dve lakṣe cottare brahman budho nakṣatramaṇḍalāt /
ViPur, 2, 7, 8.2 lakṣadvaye tu bhaumasya sthito devapurohitaḥ //
ViPur, 2, 7, 9.1 saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
ViPur, 2, 7, 9.2 saptarṣimaṇḍalaṃ tasmāllakṣam ekaṃ dvijottama //
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 12, 5.1 daśalakṣasaṃkhyāś ca putrāḥ //
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 4, 15, 46.2 yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ //
ViPur, 4, 24, 113.1 trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā /
Viṣṇusmṛti
ViSmṛ, 96, 84.1 kṣudradhamanīnām ekonatriṃśallakṣāṇi navaśatāni ṣaṭpañcāśaddhamanyaḥ //
ViSmṛ, 96, 85.1 lakṣatrayaṃ śmaśrukeśakūpānām //
ViSmṛ, 96, 88.1 catuṣpañcāśadromakoṭyaḥ saptaṣaṣṭiśca lakṣāṇi //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
Yājñavalkyasmṛti
YāSmṛ, 3, 101.1 ekonatriṃśallakṣāṇi tathā nava śatāni ca /
YāSmṛ, 3, 102.1 trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām /
YāSmṛ, 3, 103.2 saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha //
Bhāratamañjarī
BhāMañj, 5, 243.1 lakṣāṇyakṣauhiṇīnāṃ vā dīptānāṃ śastracetasām /
BhāMañj, 5, 672.2 suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire //
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //
BhāMañj, 6, 335.1 hate lakṣacaturbhāge bhūbhujāmanivartinām /
BhāMañj, 14, 122.2 daśalakṣāṇi tadvittamanayaddhastināpuram //
BhāMañj, 14, 204.1 dvijalakṣasahasrāṇāmiha bhojanabhūmiṣu /
Garuḍapurāṇa
GarPur, 1, 19, 18.2 saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ //
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 24, 10.2 lakṣajapyācca homācca tripurā siddhidā bhavet //
GarPur, 1, 37, 8.1 yathā lakṣaṃ tu japtavyaṃ payomūlaphalārśanaiḥ /
GarPur, 1, 54, 7.2 jambūdvīpe sthito merurlakṣayojanavistṛtaḥ //
GarPur, 1, 59, 1.3 caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ //
GarPur, 1, 68, 34.2 maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam //
GarPur, 1, 139, 27.2 śaśabinduścitrarathātpatnyo lakṣaṃ ca tasya ha //
GarPur, 1, 139, 28.1 daśalakṣaṃ ca putrāṇāṃ pṛthukīrtyādayo varāḥ /
Hitopadeśa
Hitop, 2, 38.3 ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate //
Hitop, 2, 38.3 ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate //
Hitop, 3, 31.3 kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt //
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Kathāsaritsāgara
KSS, 1, 2, 26.1 ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
KSS, 1, 3, 22.2 suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati //
KSS, 1, 5, 113.1 dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati /
KSS, 1, 8, 2.2 nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā //
KSS, 1, 8, 15.1 pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ /
KSS, 1, 8, 20.2 granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām //
KSS, 1, 8, 32.2 rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ //
KSS, 1, 8, 33.1 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
KSS, 2, 4, 9.2 tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam //
KSS, 2, 4, 147.2 āruhya vihage lakṣaṃ yojanānāṃ prayātari //
KSS, 4, 1, 87.1 tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam /
KSS, 4, 2, 72.2 mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt //
KSS, 4, 2, 97.2 matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat //
Kālikāpurāṇa
KālPur, 55, 70.1 ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ /
KālPur, 55, 83.2 lakṣeṇa sādhayet kāmaṃ puraścaraṇapūrvakam //
KālPur, 55, 84.2 lakṣadvayena mantrasya japena narasattamau //
Mātṛkābhedatantra
MBhT, 11, 32.2 yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 33.2 dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 35.1 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 11, 36.2 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 12, 3.1 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane /
MBhT, 12, 3.1 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane /
MBhT, 12, 17.2 gaṅgāyāṃ ca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet //
MBhT, 12, 23.2 tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake //
MBhT, 12, 54.2 ekoccāre japen mantraṃ lakṣam ekaṃ varānane /
MBhT, 12, 55.1 guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā /
MBhT, 12, 56.2 uktamārgeṇa deveśi japel lakṣacatuṣṭayam //
MBhT, 12, 60.2 uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam //
Narmamālā
KṣNarm, 1, 86.2 yasyā madhye 'sti likhitaṃ sārdhaṃ lakṣacatuṣṭayam //
KṣNarm, 3, 4.1 patākā vyajanaṃ kūrcaḥ puṣpalakṣāṇi ṣoḍaśa /
Rasahṛdayatantra
RHT, 16, 32.2 sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca //
RHT, 19, 41.2 ardhā ca lakṣavedhinaḥ siddhārthaḥ koṭivedhinaḥ sūtāt //
RHT, 19, 60.1 śatasahasralakṣavedhī koṭir athārbudanirbudaṃ vāpi /
RHT, 19, 67.1 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān /
Rasamañjarī
RMañj, 5, 71.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
Rasaprakāśasudhākara
RPSudh, 11, 35.2 suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī //
Rasaratnasamuccaya
RRS, 5, 100.2 lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
RRS, 5, 148.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /
RRS, 6, 38.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRS, 6, 38.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
Rasaratnākara
RRĀ, R.kh., 9, 67.1 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /
RRĀ, Ras.kh., 3, 60.1 miśritaṃ pāyayec cānu lakṣāyurjāyate naraḥ /
RRĀ, Ras.kh., 3, 130.2 varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ //
RRĀ, Ras.kh., 3, 186.2 lakṣavedhakarī yā tu sā datte viṣṇuvadbalam //
RRĀ, Ras.kh., 3, 187.1 vedhikā daśalakṣe yā sā rudrapadadāyinī /
RRĀ, Ras.kh., 4, 115.1 asthimudrādharo mantrī lakṣamekaṃ śmaśānataḥ /
RRĀ, Ras.kh., 8, 84.3 snānaṃ kṛtvā prayatnena lakṣamekaṃ japedanu /
RRĀ, Ras.kh., 8, 139.2 trikoṇaguṭikāṃ siddhāṃ lakṣavedhakarāṃ parām //
RRĀ, Ras.kh., 8, 184.2 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu //
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 1, 51.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRĀ, V.kh., 1, 51.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRĀ, V.kh., 8, 56.2 lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /
RRĀ, V.kh., 9, 28.1 lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /
RRĀ, V.kh., 9, 32.2 tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //
RRĀ, V.kh., 9, 40.2 anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //
RRĀ, V.kh., 12, 61.1 sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /
RRĀ, V.kh., 12, 61.2 tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 12, 68.1 tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /
RRĀ, V.kh., 12, 68.2 yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //
RRĀ, V.kh., 14, 81.0 kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 54.1 yojayellakṣabhāgena caṃdrārke drāvite tu tam /
RRĀ, V.kh., 16, 73.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 118.2 lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 16, 118.2 lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 70.2 mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 72.3 daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 74.2 triguṇe'yutavedhī syāllakṣavedhī caturguṇe //
RRĀ, V.kh., 18, 75.1 samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati /
RRĀ, V.kh., 18, 84.2 anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 18, 109.1 dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /
RRĀ, V.kh., 18, 109.2 yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati //
RRĀ, V.kh., 18, 117.1 dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ /
Rasendracintāmaṇi
RCint, 3, 157.6 evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ /
RCint, 3, 197.1 bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
RCint, 3, 198.1 bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
RCint, 3, 199.1 bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
RCint, 8, 216.1 dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /
RCint, 8, 217.2 abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 51.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /
RCūM, 5, 98.2 durjanapraṇipātena dhig lakṣamapi māninām //
RCūM, 12, 68.1 varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /
RCūM, 14, 95.1 lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /
Rasendrasārasaṃgraha
RSS, 1, 160.3 madanārkāvapi lakṣasutamātṛkābhiḥ sudhābhiruditam //
RSS, 1, 355.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 10.1 tato'bhavallakṣa udatilakṣavipakṣayakṣakṣapakāradakṣaḥ /
Rasārṇava
RArṇ, 1, 50.2 trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /
RArṇ, 1, 50.3 rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ //
RArṇ, 1, 50.3 rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ //
RArṇ, 1, 51.1 kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam /
RArṇ, 1, 51.2 gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ //
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 2, 85.1 mudrāṃ rasāṅkuśīṃ baddhvā lakṣamekaṃ japetpriye /
RArṇ, 3, 7.1 lakṣamekaṃ japettasya mahāsiddhiḥ pravartate /
RArṇ, 8, 10.1 māṇikye tu sureśāni rāgā lakṣatrayodaśa /
RArṇ, 8, 11.2 navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //
RArṇ, 8, 12.2 tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //
RArṇ, 8, 13.2 pādonalakṣarāgāstu proktā marakate priye //
RArṇ, 11, 71.2 caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //
RArṇ, 11, 147.1 sārayet tena bījena lakṣavedhamavāpnuyāt /
RArṇ, 12, 26.1 śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /
RArṇ, 12, 30.2 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //
RArṇ, 12, 31.1 trisaptāhena deveśi daśalakṣāṇi vidhyati /
RArṇ, 12, 70.1 pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /
RArṇ, 12, 89.1 lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /
RArṇ, 12, 108.0 mriyate nātra saṃdeho lakṣavedhī mahārasaḥ //
RArṇ, 12, 116.0 vedhayet sapta lohāni lakṣāṃśena varānane //
RArṇ, 12, 124.3 lakṣayojanato devi sā jñeyā sthalapadminī //
RArṇ, 12, 287.3 lakṣavedhi nṛsiṃhasya nagare gokulābhidhe //
RArṇ, 12, 292.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
RArṇ, 12, 333.1 tṛtīyasāraṇāyogājjāyate lakṣavedhinī /
RArṇ, 12, 333.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
RArṇ, 12, 363.1 aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /
RArṇ, 12, 377.2 triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ //
RArṇ, 12, 379.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
RArṇ, 14, 16.1 pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /
RArṇ, 14, 16.1 pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /
RArṇ, 14, 28.1 lakṣavedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 29.1 daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 106.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
RArṇ, 15, 130.1 evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /
RArṇ, 18, 41.1 bhasmanaḥ śulvajīrṇasya palaike lakṣamāyuṣaḥ /
RArṇ, 18, 62.1 dviguṇe vimale jīrṇe daśalakṣaṃ sa jīvati /
Ratnadīpikā
Ratnadīpikā, 1, 24.2 tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet //
Tantrasāra
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Tantrāloka
TĀ, 6, 168.1 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
TĀ, 8, 27.2 lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ //
TĀ, 8, 28.1 kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā /
TĀ, 8, 63.1 lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ /
TĀ, 8, 64.1 lakṣaṃ sahasranavatistadaśītiriti kramāt /
TĀ, 8, 96.2 bhuktaistairnavadhā tasmāllakṣayojanamātrakāt //
TĀ, 8, 97.1 lakṣaikamātro lavaṇastadbāhye 'sya puro 'drayaḥ /
TĀ, 8, 106.1 tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam /
TĀ, 8, 107.1 saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam /
TĀ, 8, 113.1 pañcatriṃśatkoṭisaṃkhyā lakṣāṇyekonaviṃśatiḥ /
TĀ, 8, 121.1 bhuvarlokastathā tvārkāllakṣamekaṃ tadantare /
TĀ, 8, 144.1 sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā /
TĀ, 8, 144.2 candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu //
TĀ, 8, 144.2 candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu //
TĀ, 8, 145.2 saurāllakṣeṇa saptarṣivargastasmāddhruvastathā //
TĀ, 8, 149.1 evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca /
TĀ, 8, 149.2 dve koṭī pañca cāśītirlakṣāṇi svargato mahān //
TĀ, 8, 340.1 ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
TĀ, 16, 186.1 pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 18.1 vidhivallakṣajāpena puraścaraṇam ucyate /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.1 divā lakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.3 hastāsye ca tadā pāde'gnilakṣanāḍayaḥ sthitāḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 3.1 udare ca tathā pāyau pañcalakṣāḥ prakīrtitāḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 3.2 hṛdādisarvagātreṣu navalakṣāḥ prakīrtitāḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.2 rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye //
Ānandakanda
ĀK, 1, 3, 35.2 tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum //
ĀK, 1, 3, 39.1 trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
ĀK, 1, 3, 66.2 pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam //
ĀK, 1, 3, 67.2 pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam //
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 4, 500.1 vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
ĀK, 1, 4, 509.1 vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam /
ĀK, 1, 5, 55.1 sārayettena bījena lakṣavedham avāpnuyāt /
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 6, 49.1 lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ /
ĀK, 1, 6, 51.2 lakṣāyuṣyakaraḥ sūto rudratvam upapādayet //
ĀK, 1, 7, 32.2 catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam //
ĀK, 1, 7, 32.2 catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam //
ĀK, 1, 7, 153.1 pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane /
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 12, 98.2 tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
ĀK, 1, 12, 154.2 lakṣavedhakarā siddhā trikoṇe ghuṭikā parā //
ĀK, 1, 12, 200.1 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 12, 201.42 amuṃ mantraṃ lakṣaṃ japet /
ĀK, 1, 15, 393.2 mahāvaṭukamantraṃ ca japellakṣāvadhi priye //
ĀK, 1, 15, 405.1 saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam /
ĀK, 1, 20, 49.2 caturaśītilakṣāṇi hyāsanāni bhavanti hi //
ĀK, 1, 20, 161.1 lakṣaṃ ca vājapeyānāmaśvamedhasahasrakam /
ĀK, 1, 20, 164.2 nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ //
ĀK, 1, 23, 264.1 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati /
ĀK, 1, 23, 264.2 trisaptāhena deveśi daśalakṣāṇi vidhyati //
ĀK, 1, 23, 300.1 pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ /
ĀK, 1, 23, 318.1 lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ /
ĀK, 1, 23, 336.2 mriyate nātra sandeho lakṣavedhī mahārasaḥ //
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
ĀK, 1, 23, 350.2 lakṣayojanato devi sā jñeyā sthalapadminī //
ĀK, 1, 23, 494.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
ĀK, 1, 23, 532.1 tṛtīyasāraṇāyogājjāyate lakṣavedhinī /
ĀK, 1, 23, 532.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
ĀK, 1, 23, 543.1 lakṣavarṣasahasrāṇi nirvalīpalito bhavet /
ĀK, 1, 23, 562.2 aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ //
ĀK, 1, 23, 577.2 triṃśatsahasraṃ pathyāyāṃ lakṣamāmalake punaḥ //
ĀK, 1, 23, 579.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
ĀK, 1, 23, 612.2 pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake //
ĀK, 1, 23, 612.2 pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake //
ĀK, 1, 23, 622.1 lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 623.1 daśalakṣeṇa yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 689.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
ĀK, 1, 24, 72.2 tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet //
ĀK, 1, 24, 122.2 evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ //
ĀK, 1, 25, 49.1 svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /
ĀK, 2, 1, 204.2 śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //
ĀK, 2, 7, 104.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
ĀK, 2, 9, 24.2 anayā baddhasūtendro lakṣavedhī prajāyate //
ĀK, 2, 9, 30.2 lakṣayojanato devi sā jñeyā sthalapadminī //
Āryāsaptaśatī
Āsapt, 2, 210.1 guṇa ākarṣaṇayogyo dhanuṣa ivaiko 'pi lakṣalābhāya /
Śāktavijñāna
ŚāktaVij, 1, 1.1 sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca /
ŚāktaVij, 1, 8.2 tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.3 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
Caurapañcaśikā
CauP, 1, 43.1 adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasamprapanne /
Dhanurveda
DhanV, 1, 199.2 jñeyaṃ lakṣaṃ padātīnāṃ sahasrāṇi tathā nava //
DhanV, 1, 203.1 saptatriṃśacca lakṣāṇi gīyante tattvavedibhiḥ /
DhanV, 1, 204.2 aśvāścatuḥkoṭimitā lakṣaṃ caikādaśaiva tu //
DhanV, 1, 206.1 ṣaṭkoṭyo 'śītilakṣāṇi pañcādhikaśatānyapi /
Gheraṇḍasaṃhitā
GherS, 2, 1.3 caturaśītilakṣāṇi śivena kathitaṃ purā //
GherS, 6, 22.2 tejodhyānāl lakṣaguṇaṃ sūkṣmadhyānaṃ parātparam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 42.2 tad anyatrābdalakṣeṇa bhaviṣyati susambhṛtam //
GokPurS, 3, 23.1 snātvā garuḍagāyatrīṃ caturlakṣaṃ japen naraḥ /
GokPurS, 7, 75.2 japed yo brāhmaṇo loke gāyatrīṃ lakṣasaṅkhyayā //
Gorakṣaśataka
GorŚ, 1, 9.1 caturāśītilakṣāṇāṃ ekam ekam udāhṛtam /
GorŚ, 1, 13.1 ṣaṭcakraṃ ṣoḍaśādhāraṃ trilakṣaṃ vyomapañcakam /
Haribhaktivilāsa
HBhVil, 2, 43.2 lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam /
HBhVil, 4, 53.3 devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ //
Janmamaraṇavicāra
JanMVic, 1, 90.1 ekānnatriṃśallakṣāṇi nava snāyuśatāni ca /
Mugdhāvabodhinī
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 19, 41.2, 6.0 śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā //
MuA zu RHT, 19, 60.2, 2.0 śatasahasralakṣavedhī rasaḥ //
MuA zu RHT, 19, 60.2, 3.0 balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Rasakāmadhenu
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
Rasasaṃketakalikā
RSK, 2, 51.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //
Rasārṇavakalpa
RAK, 1, 89.1 śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /
RAK, 1, 90.1 daśāṃśe lakṣavedhī syātprāguktena samena tu /
RAK, 1, 99.2 lakṣavedhī rasaḥ sākṣātsarvalohaṃ ca kāñcanam //
RAK, 1, 100.1 trisaptāhena deveśi daśalakṣāṇi vidhyati /
RAK, 1, 132.1 same tu kanake jīrṇe daśalakṣaṃ tu vedhayet /
RAK, 1, 163.1 mriyate nātra sandeho lakṣavedhī bhavedrasaḥ /
RAK, 1, 171.1 vedhayetsaptalohāni lakṣāṃśena varānane /
RAK, 1, 436.2 vidhyati sarvalohāni lakṣāṃśena varānane //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 28.2 aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā //
SkPur (Rkh), Revākhaṇḍa, 1, 30.1 tathātra caturlakṣaṃ saṃkṣepeṇa niveśitam /
SkPur (Rkh), Revākhaṇḍa, 14, 51.1 jajñe sahasrarūpā ca lakṣakoṭitanuḥ śivā /
SkPur (Rkh), Revākhaṇḍa, 28, 123.1 kṛtvā kṛcchratrayaṃ pūrvaṃ japtvā lakṣaṃ daśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 28, 125.1 lakṣavāraṃ japeddevaṃ gandhamālyaiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 29, 45.2 lakṣeṇa rakṣitā devī narmadā bahukalpagā //
SkPur (Rkh), Revākhaṇḍa, 39, 13.2 tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 97, 92.1 evamādisahasrāṇi lakṣakoṭiśatāni ca /
SkPur (Rkh), Revākhaṇḍa, 97, 152.2 rudratvaṃ daśalakṣaiśca jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 4.2 trirātraṃ kurute rājansa golakṣaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 102.2 sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.1 tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame /
SkPur (Rkh), Revākhaṇḍa, 231, 36.1 aśokavanikāyāśca tīrthaṃ lakṣaṃ pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 231, 40.1 śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 42.2 sāgraṃ lakṣaṃ ca tīrthānāṃ sthitaṃ revorasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 231, 48.1 lakṣāṣṭakaṃ sahasre dve śuklatīrthe dvijottamāḥ /
Sātvatatantra
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
Uḍḍāmareśvaratantra
UḍḍT, 9, 47.1 lakṣadvayaṃ japen mantraṃ vaṭavṛkṣatale śuciḥ /
UḍḍT, 9, 49.3 lakṣadvayaṃ japen mantraṃ śmaśāne nibhṛte niśi /
UḍḍT, 9, 51.2 pradeśe nagarasyātha lakṣasaṃkhyaṃ japen manum /
UḍḍT, 9, 53.2 tripathastho japen mantraṃ lakṣasaṃkhyaṃ daśāṃśataḥ /
UḍḍT, 9, 55.3 lakṣam āvartayen mantrī dūrvājyābhyāṃ daśāṃśataḥ //
UḍḍT, 9, 57.2 catuṣpathasthito lakṣam āpadi prajapen manum /
UḍḍT, 9, 58.3 śatapattravane yas tu mantralakṣaṃ japen muniḥ /
UḍḍT, 9, 59.2 nadītīrasthito lakṣatrayaṃ mantrī japen manum /
UḍḍT, 9, 62.3 lakṣadvayaṃ japen mantraṃ kapālaṃ labhate muniḥ //
UḍḍT, 9, 64.2 sarittīre japen mantram ardhaṃ lakṣasya deśikaḥ /
UḍḍT, 10, 3.2 caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 6.4 lakṣajāpe kṛte siddho datte sāgaraceṭakaḥ //
UḍḍT, 12, 29.3 ūrdhvadṛṣṭiprayogeṇa japel lakṣatrayaṃ priye //
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /