Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 22.2 rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ //
AHS, Sū., 8, 13.2 viruddhādhyaśanājīrṇaśīlino viṣalakṣaṇam //
AHS, Sū., 12, 39.2 mithyāyogas tu nirdiṣṭo viparītasvalakṣaṇaḥ //
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
AHS, Sū., 12, 61.1 yathāsvajanmopaśayāḥ svatantrāḥ spaṣṭalakṣaṇāḥ /
AHS, Sū., 18, 39.2 ayogalakṣaṇaṃ yogo vaiparītye yathoditāt //
AHS, Sū., 30, 47.1 caturdhā tat tu tucchena saha tucchasya lakṣaṇam /
AHS, Śār., 1, 50.1 puṃstrīklībāḥ kramāt tebhyas tatra vyaktasya lakṣaṇam /
AHS, Śār., 3, 45.2 vimārgato vā gamanaṃ srotasāṃ duṣṭilakṣaṇam //
AHS, Śār., 5, 2.5 tarhīdānīṃ gatāsūnāṃ lakṣaṇaṃ sampracakṣate /
AHS, Śār., 5, 46.1 khādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ /
AHS, Śār., 5, 70.2 sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ //
AHS, Śār., 6, 39.2 pathi veśmapraveśe ca vidyād ārogyalakṣaṇam //
AHS, Śār., 6, 72.2 sattvalakṣaṇasaṃyogo bhaktir vaidyadvijātiṣu //
AHS, Śār., 6, 73.1 cikitsāyām anirvedas tad ārogyasya lakṣaṇam /
AHS, Nidānasthāna, 1, 5.2 saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ //
AHS, Nidānasthāna, 2, 27.1 sarvajo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ /
AHS, Nidānasthāna, 2, 34.1 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
AHS, Nidānasthāna, 2, 55.2 malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam //
AHS, Nidānasthāna, 2, 79.2 svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
AHS, Nidānasthāna, 5, 27.1 dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ /
AHS, Nidānasthāna, 5, 48.1 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam /
AHS, Nidānasthāna, 5, 54.1 ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā /
AHS, Nidānasthāna, 5, 57.1 tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā /
AHS, Nidānasthāna, 6, 15.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
AHS, Nidānasthāna, 6, 30.1 lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu /
AHS, Nidānasthāna, 7, 42.2 saṃsṛṣṭaliṅgāḥ saṃsargān nicayāt sarvalakṣaṇāḥ //
AHS, Nidānasthāna, 8, 4.2 prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ //
AHS, Nidānasthāna, 8, 11.2 kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ //
AHS, Nidānasthāna, 8, 21.1 sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ /
AHS, Nidānasthāna, 9, 40.2 nidānalakṣaṇairūrdhvaṃ vakṣyante 'tipravṛttijāḥ //
AHS, Nidānasthāna, 10, 7.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
AHS, Nidānasthāna, 11, 9.2 sāmarthyāccātra vibhajed bāhyābhyantaralakṣaṇam //
AHS, Nidānasthāna, 11, 12.1 pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam /
AHS, Nidānasthāna, 11, 20.2 stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ //
AHS, Nidānasthāna, 11, 48.1 prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ /
AHS, Nidānasthāna, 12, 5.1 syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam /
AHS, Nidānasthāna, 12, 44.1 sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam /
AHS, Nidānasthāna, 13, 39.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
AHS, Nidānasthāna, 13, 50.1 te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam /
AHS, Nidānasthāna, 13, 65.1 sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ /
AHS, Nidānasthāna, 14, 13.1 romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam /
AHS, Nidānasthāna, 15, 5.1 tasyocyate vibhāgena sanidānaṃ salakṣaṇam /
AHS, Nidānasthāna, 16, 5.1 viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam /
AHS, Nidānasthāna, 16, 55.2 tāṃ lakṣayed avahito yathāsvaṃ lakṣaṇodayāt //
AHS, Cikitsitasthāna, 8, 97.2 hetuḥ snigdhagurur vidyād yathāsvaṃ cāsralakṣaṇāt //
AHS, Utt., 3, 11.2 pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam //
AHS, Utt., 6, 60.2 dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam //
AHS, Utt., 12, 22.1 saṃsargasaṃnipāteṣu vidyāt saṃkīrṇalakṣaṇān /
AHS, Utt., 15, 9.1 kṣārokṣitakṣatākṣitvaṃ pittābhiṣyandalakṣaṇam /
AHS, Utt., 15, 13.1 raktasyandena nayanaṃ sapittasyandalakṣaṇam /
AHS, Utt., 15, 19.2 alpaśophe 'lpaśophastu pāko 'nyair lakṣaṇaistathā //
AHS, Utt., 16, 60.2 caturṇavatirityakṣṇo hetulakṣaṇasādhanaiḥ //
AHS, Utt., 17, 7.1 raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam /
AHS, Utt., 17, 14.2 śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ //
AHS, Utt., 19, 7.2 sarvajo lakṣaṇaiḥ sarvairakasmād vṛddhiśāntimān //
AHS, Utt., 19, 9.1 kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam /
AHS, Utt., 21, 31.1 tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ /
AHS, Utt., 23, 11.2 raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ //
AHS, Utt., 23, 31.1 sthūlaṃ suśuklaṃ sarvaistu vidyād vyāmiśralakṣaṇam /
AHS, Utt., 25, 11.1 dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt /
AHS, Utt., 27, 3.1 samāsād iti bhaṅgasya lakṣaṇaṃ bahudhā tu tat /
AHS, Utt., 29, 6.1 sirāmāṃsaṃ ca saṃśritya sasvāpaḥ pittalakṣaṇaḥ /
AHS, Utt., 29, 15.1 tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat /
AHS, Utt., 36, 8.1 vyāmiśralakṣaṇāste hi saṃnipātaprakopaṇāḥ /
AHS, Utt., 38, 7.1 śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam /