Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 8.1 sāmudralakṣaṇopeto gambhīro guruvatsalaḥ /
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 2, 28.2 īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ /
RArṇ, 2, 28.3 yatra rūpaṃ mahādeva lakṣaṇaṃ nātra vidyate //
RArṇ, 2, 29.1 lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate /
RArṇ, 2, 30.1 lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara /
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 4, 21.2 sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //
RArṇ, 6, 1.2 devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham /
RArṇ, 6, 139.1 ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /
RArṇ, 7, 1.2 saha lakṣaṇasaṃskārair ājñāpaya mahārasān /
RArṇ, 10, 1.2 rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /
RArṇ, 10, 2.2 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //
RArṇ, 11, 1.2 lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 11, 54.2 ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //
RArṇ, 11, 76.2 agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //
RArṇ, 11, 199.2 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
RArṇ, 11, 201.2 badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam //
RArṇ, 11, 202.2 śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //
RArṇ, 11, 204.2 agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //
RArṇ, 11, 205.2 capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //
RArṇ, 11, 206.2 āvartate rasastadvat khoṭakasya ca lakṣaṇam //
RArṇ, 11, 207.2 akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //
RArṇ, 12, 176.2 taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //
RArṇ, 13, 4.1 sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /
RArṇ, 15, 139.3 divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //
RArṇ, 18, 136.2 laṅghanādvividhaṃ lakṣyaṃ lakṣaṇaṃ tasya kathyate //