Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 25.3 prasuptamiva cātarkyam aprajñātam alakṣaṇam //
MPur, 21, 34.2 ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam //
MPur, 46, 26.1 jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau /
MPur, 47, 3.1 śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ /
MPur, 47, 3.1 śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ /
MPur, 47, 52.3 dhvajalakṣaṇamāviśya vipracittiḥ sahānujaḥ //
MPur, 47, 180.2 lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam //
MPur, 51, 45.2 manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām //
MPur, 52, 4.2 śrotumicchāmahe sūta karmayogasya lakṣaṇam /
MPur, 53, 31.3 manave kathayāmāsa bhūtagrāmasya lakṣaṇam //
MPur, 53, 65.3 vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
MPur, 58, 12.1 sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ /
MPur, 68, 10.2 kuraṅganayanaḥ śrīmānsambhūto nṛpalakṣaṇaiḥ //
MPur, 93, 89.1 śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam /
MPur, 93, 125.2 etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate //
MPur, 105, 5.3 varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ //
MPur, 113, 6.2 prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //
MPur, 125, 41.2 vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ //
MPur, 126, 14.2 viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe //
MPur, 128, 9.1 arciṣmānpacano'gnistu niṣprabhaḥ saumyalakṣaṇaḥ /
MPur, 142, 42.1 paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam /
MPur, 142, 61.2 sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ //
MPur, 142, 69.2 lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ //
MPur, 144, 106.2 yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ /
MPur, 144, 106.3 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam //
MPur, 145, 15.1 tallakṣaṇaṃ tu devānāṃ dṛśyate'nvayadarśanāt /
MPur, 145, 30.2 dārāgnihotrasambandhamijyā śrautasya lakṣaṇam //
MPur, 145, 38.2 aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam //
MPur, 145, 40.3 pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam //
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
MPur, 145, 47.2 nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam //
MPur, 145, 48.2 viṣaye na pravartante damasyaitattu lakṣaṇam //
MPur, 145, 49.1 pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe /
MPur, 145, 50.2 tattadguṇavate deyamityetaddānalakṣaṇam //
MPur, 145, 55.1 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam /
MPur, 145, 63.1 ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā /
MPur, 145, 63.2 ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam //
MPur, 154, 143.1 śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt /
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 154, 166.1 nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ /
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 172.2 śarīralakṣaṇāścānye pṛthakphalanivedinaḥ //
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 154, 186.1 lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ /
MPur, 154, 187.2 naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate //
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 156, 35.2 nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam //
MPur, 169, 2.2 sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam //
MPur, 172, 17.2 arūpavanti rūpāṇi tasminnutpātalakṣaṇe //
MPur, 174, 42.2 mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam //