Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Nirukta
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 1, 5.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā //
Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 19.3 tair eva sadṛśī vṛttiḥ pratyakṣaṃ svargalakṣaṇam //
BaudhDhS, 3, 2, 20.1 pratyakṣaṃ svargalakṣaṇam iti //
BaudhDhS, 3, 3, 23.2 tair eva sadṛśī vṛttiḥ pratyakṣaṃ svargalakṣaṇam //
BaudhDhS, 3, 3, 24.1 pratyakṣaṃ svargalakṣaṇam iti //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
BaudhDhS, 4, 1, 25.1 yogenāvāpyate jñānaṃ yogo dharmasya lakṣaṇam /
BaudhDhS, 4, 1, 30.1 etadādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 15.1 atha citriyāṇāṃ lakṣaṇānāṃ vyatikrame purastād upasthānaṃ japati /
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 18.0 atha khalu bahūni lakṣaṇāni bhavanti //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 10.0 lakṣaṇāvṛd eṣā sarvatra //
GobhGS, 2, 1, 2.0 lakṣaṇapraśastān kuśalena //
GobhGS, 2, 1, 6.0 samān kṛtalakṣaṇān //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 4, 2, 8.0 uttarārdhe parivṛtasya lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 18.0 pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 19.0 apareṇa karṣūḥ paryāhṛtya lakṣaṇe nidadhyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 1.0 athāto 'gniṃ praṇeṣyan prāgudak pravaṇam abhyukṣya sthaṇḍilaṃ lakṣaṇaṃ kuryānmadhye //
JaimGS, 1, 1, 4.0 lakṣaṇāvṛd eṣā sarvatra //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
Kauśikasūtra
KauśS, 4, 7, 1.0 yas te mada iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati //
KauśS, 5, 6, 19.0 nir lakṣmyam iti pāpalakṣaṇāyā mukham ukṣatyanvṛcaṃ dakṣiṇāt keśastukāt //
KauśS, 9, 1, 13.1 lakṣaṇaṃ kṛtvā //
KauśS, 9, 1, 15.1 paścāl lakṣaṇasyābhimanthanaṃ nidhāya //
KauśS, 9, 2, 7.1 lakṣaṇe pratiṣṭhāpyopotthāya //
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 28.1 viśvaṃbharā vasudhānī pratiṣṭheti lakṣaṇe pratiṣṭhāpya //
Khādiragṛhyasūtra
KhādGS, 1, 2, 1.0 pūrve bhāge veśmano gomayenopalipya tasya madhyadeśe lakṣaṇaṃ kuryāt //
KhādGS, 3, 1, 46.0 athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 21.0 na śrutilakṣaṇatvāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 3.0 lakṣaṇinā lakṣaṇāni parīkṣayet //
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
Mānavagṛhyasūtra
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
Nirukta
N, 1, 1, 9.0 tatraitan nāmākhyātayor lakṣaṇaṃ pradiśanti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
Vaitānasūtra
VaitS, 2, 1, 13.2 āhavanīyadakṣiṇāgnyor lakṣaṇāntam //
VaitS, 2, 1, 17.1 aśvapādaṃ lakṣaṇe nidhāpyamānaṃ sam adhvarāyety anumantrayate //
VaitS, 3, 5, 14.2 cātvālotkarāv antareṇāgnīdhrīyalakṣaṇam uttareṇa sadaś ceti tīrtham //
Vasiṣṭhadharmasūtra
VasDhS, 6, 8.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
VasDhS, 6, 23.2 vidyā vijñānam āstikyam etad brāhmaṇalakṣaṇam //
VasDhS, 6, 24.2 paiśunyaṃ nirdayatvaṃ ca jānīyācchūdralakṣaṇam //
VasDhS, 25, 8.1 yogāt samprāpyate jñānaṃ yogo dharmasya lakṣaṇam /
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 76.1 agniṃ sādayiṣyann uddhatya lakṣaṇam adbhir avokṣya sādayati //
VārŚS, 1, 4, 1, 23.1 brāhmaudanikalakṣaṇe gārhapatyam ādadhāti purastād āhavanīyam aṣṭasu prakrameṣu brāhmaṇasyaikādaśasu rājanyasya dvādaśasu vaiśyasyāparimite vā //
VārŚS, 1, 4, 1, 25.1 ādhānānupūrveṇa saṃbhārān nivapaty ardhān āhavanīyalakṣaṇe 'rdhān itarayoḥ //
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 4, 3, 19.1 abhyasthāṃ viśvā iti purastāt pratyañcam aśvam āhavanīyalakṣaṇam ākrāmayati //
VārŚS, 1, 6, 2, 16.1 uttarataś cātvālasya śāmitralakṣaṇam uddhanti //
VārŚS, 1, 6, 4, 32.1 śāmitralakṣaṇe 'gniṃ sādayati //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 9.0 vipratiṣedhe śrutilakṣaṇaṃ balīyaḥ //
ĀpDhS, 2, 29, 13.2 lakṣaṇakarmaṇāt tu samāpyate //
ĀpDhS, 2, 29, 14.1 tatra lakṣaṇam /
Āpastambagṛhyasūtra
ĀpGS, 3, 19.1 bandhuśīlalakṣaṇasampannām arogām upayaccheta //
ĀpGS, 3, 20.1 bandhuśīlalakṣaṇasampannaḥ śrutavān aroga iti varasampat //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
ĀpŚS, 18, 4, 20.0 lakṣaṇaṃ prāpyodañca āvṛtya pradakṣiṇam āvartayante //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 3.1 buddhirūpaśīlalakṣaṇasampannām arogām upayacchet //
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
ĀśvGS, 4, 1, 15.0 yatra sarvata āpaḥ prasyanderann etad ādahanasya lakṣaṇaṃ śmaśānasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 6.1 yā lakṣaṇasampannā syāt //
ŚāṅkhGS, 1, 9, 2.1 arthalakṣaṇagrahaṇam //
ŚāṅkhGS, 3, 10, 1.0 yā phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
Arthaśāstra
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
ArthaŚ, 2, 10, 40.2 viśeṣeṇa tu bhṛtyeṣu tadājñālekhalakṣaṇam //
ArthaŚ, 2, 11, 116.1 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 14, 7.1 āveśanibhiḥ suvarṇapudgalalakṣaṇaprayogeṣu tattajjānīyāt //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
ArthaŚ, 2, 18, 4.1 jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta //
ArthaŚ, 4, 5, 8.1 kṛtalakṣaṇadravyeṣu vā veśmasu karma kārayeyuḥ //
ArthaŚ, 4, 5, 10.1 kṛtalakṣaṇadravyakrayavikrayādhāneṣu yogasurāmattān vā grāhayeyuḥ //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
Avadānaśataka
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 2, 2.2 sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī /
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 3.2 dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
Aṣṭasāhasrikā
ASāh, 1, 11.7 prajñāpāramitālakṣaṇenāpi prajñāpāramitā virahitā /
ASāh, 1, 11.8 lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitam /
ASāh, 1, 11.8 lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitam /
ASāh, 1, 11.10 svabhāvalakṣaṇenāpi svabhāvo virahitaḥ //
ASāh, 1, 12.5 yathā yathā sarvajñatā āsannībhavati tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ /
ASāh, 6, 10.13 yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 7, 1.25 svalakṣaṇaśūnyatāmupādāya mātā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 62.0 pratyayalope pratyayalakṣaṇam //
Aṣṭādhyāyī, 1, 2, 65.0 vṛddho yūnā tallakṣaṇaś cedeva viśeṣaḥ //
Aṣṭādhyāyī, 1, 4, 84.0 anur lakṣaṇe //
Aṣṭādhyāyī, 1, 4, 90.0 lakṣaṇetthaṃbhūtākhyānabhāgavīpsāsu pratiparyanavaḥ //
Aṣṭādhyāyī, 2, 1, 14.0 lakṣaṇena abhipratī ābhimukhye //
Aṣṭādhyāyī, 2, 3, 21.0 itthambhūtalakṣaṇe //
Aṣṭādhyāyī, 2, 3, 37.0 yasya ca bhāvena bhāvalakṣaṇam //
Aṣṭādhyāyī, 3, 2, 52.0 lakṣaṇe jāyāpatyoṣ ṭak //
Aṣṭādhyāyī, 3, 2, 126.0 lakṣaṇahetvoḥ kriyāyāḥ //
Aṣṭādhyāyī, 3, 3, 8.0 loḍarthalakṣaṇe ca //
Aṣṭādhyāyī, 3, 4, 16.0 bhāvalakṣaṇe stheṇkṛñvadicarihutamijanibhyas tosun //
Aṣṭādhyāyī, 4, 1, 70.0 saṃhitaśaphalakṣaṇavāmādeś ca //
Aṣṭādhyāyī, 4, 1, 152.0 senāntalakṣaṇakāribhyaś ca //
Aṣṭādhyāyī, 4, 3, 127.0 saṅghāṅkalakṣaṇeṣv añyañiñām aṇ //
Aṣṭādhyāyī, 6, 2, 112.0 karṇo varṇalakṣaṇāt //
Aṣṭādhyāyī, 6, 3, 115.0 karṇe lakṣaṇasya aviṣṭāṣṭapañcamaṇibhinnacchinnacchidrasruvasvastikasya //
Buddhacarita
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 4, 4.2 śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva //
BCar, 4, 64.2 vyasane cāparityāgastrividhaṃ mitralakṣaṇam //
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
Carakasaṃhitā
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 19.1 iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti //
Ca, Sū., 4, 26.2 lakṣaṇārthaṃ pramāṇaṃ hi vistarasya na vidyate //
Ca, Sū., 5, 38.1 yatheritānāṃ doṣāṇāṃ samyakpītasya lakṣaṇam /
Ca, Sū., 7, 33.3 hṛdayādyuparodhaśca iti vyāyāmalakṣaṇam //
Ca, Sū., 10, 13.2 catuṣpādopapattiśca sukhasādhyasya lakṣaṇam //
Ca, Sū., 10, 21.1 bhiṣajā prāk parīkṣyaivaṃ vikārāṇāṃ svalakṣaṇam /
Ca, Sū., 10, 24.1 caturvidhavikalpāśca vyādhayaḥ svasvalakṣaṇāḥ /
Ca, Sū., 11, 12.1 vidyātsvābhāvikaṃ ṣaṇṇāṃ dhātūnāṃ yatsvalakṣaṇam /
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 42.1 śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ sa kālaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 13, 6.1 snehyāḥ ke ke na ca snigdhāsnigdhātisnigdhalakṣaṇam /
Ca, Sū., 13, 57.2 paktā kharatvaṃ raukṣyaṃ ca gātrasyāsnigdhalakṣaṇam //
Ca, Sū., 13, 59.2 tandrīr arucir utkeśaḥ syādatisnigdhalakṣaṇam //
Ca, Sū., 14, 14.2 dāhaḥ svarāṅgadaurbalyam atisvinnasya lakṣaṇam //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 24.1 yathā prayojyā mātrā yā yadayogasya lakṣaṇam /
Ca, Sū., 16, 8.2 lakṣaṇānyaviriktānāṃ mārutasya ca nigrahaḥ //
Ca, Sū., 16, 39.3 yogāyogātiyogānāṃ lakṣaṇaṃ śuddhisaṃśrayam //
Ca, Sū., 17, 11.2 tataḥ śirasi jāyante rogā vividhalakṣaṇāḥ //
Ca, Sū., 17, 15.2 śirogadāṃstāñchṛṇu me yathāsvairhetulakṣaṇaiḥ //
Ca, Sū., 17, 28.2 janayanti śirorogaṃ jātā bībhatsalakṣaṇam //
Ca, Sū., 17, 36.1 hetulakṣaṇasaṃsargāducyate sānnipātikaḥ /
Ca, Sū., 17, 63.2 kṣayāstatrānilādīnāmuktaṃ saṃkṣīṇalakṣaṇam //
Ca, Sū., 17, 66.2 lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca //
Ca, Sū., 17, 69.2 klaibyaṃ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam //
Ca, Sū., 17, 100.2 lakṣaṇaṃ sarvamevaitadbhajate sānnipātikī //
Ca, Sū., 17, 110.1 tā buddhvā mārutādīnāṃ yathāsvairhetulakṣaṇaiḥ /
Ca, Sū., 18, 52.1 vāte pitte kaphe caiva kṣīṇe lakṣaṇamucyate /
Ca, Sū., 18, 53.1 doṣaprakṛtivaiśeṣyaṃ niyataṃ vṛddhilakṣaṇam /
Ca, Sū., 18, 55.2 prākṛtaṃ karma doṣāṇāṃ lakṣaṇaṃ hānivṛddhiṣu //
Ca, Sū., 22, 8.2 kṛtākṛtātivṛttānāṃ lakṣaṇaṃ vaktumarhasi //
Ca, Sū., 22, 38.2 lakṣaṇaṃ bṛṃhite sthaulyamati cātyarthabṛṃhite //
Ca, Sū., 22, 40.2 hṛdvarconigrahaśca syādatistambhitalakṣaṇam //
Ca, Sū., 22, 41.1 lakṣaṇaṃ cākṛtānāṃ syāt ṣaṇṇāmeṣāṃ samāsataḥ /
Ca, Sū., 24, 60.1 madamūrcchāyasaṃnyāsahetulakṣaṇabheṣajam /
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 35.3 āhāravidhiviśeṣāṃstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 42.1 samānakāriṇo ye 'rthāsteṣāṃ śreṣṭhasya lakṣaṇam /
Ca, Sū., 25, 48.2 āsavadravyāṇāmidānīmanapavādaṃ lakṣaṇamanatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 9.3 taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ //
Ca, Sū., 26, 30.2 siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe //
Ca, Sū., 26, 35.1 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca, Sū., 26, 57.2 paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate //
Ca, Sū., 26, 63.1 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati /
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 108.1 kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam /
Ca, Sū., 26, 108.2 parādīnāṃ guṇānāṃ ca lakṣaṇāni pṛthakpṛthak //
Ca, Sū., 26, 112.1 ṣaṇṇāmāsvādyamānānāṃ rasānāṃ yatsvalakṣaṇam /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 24.1 tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 27.3 eṣa cārthasaṃgraho vibhāvyate āyurvedalakṣaṇamiti /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.6 svābhāvikaṃ cāsya svalakṣaṇam akṛtakaṃ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṃ dravatvam /
Ca, Sū., 30, 31.0 tatrāyurvedaḥ śākhā vidyā sūtraṃ jñānaṃ śāstraṃ lakṣaṇaṃ tantramityanarthāntaram //
Ca, Sū., 30, 32.1 tantrārthaḥ punaḥ svalakṣaṇairupadiṣṭaḥ /
Ca, Nid., 1, 8.0 pūrvarūpaṃ prāgutpatti lakṣaṇaṃ vyādheḥ //
Ca, Nid., 1, 9.1 prādurbhūtalakṣaṇaṃ punarliṅgam /
Ca, Nid., 1, 9.2 tatra liṅgam ākṛtirlakṣaṇaṃ cihnaṃ saṃsthānaṃ vyañjanaṃ rūpam ityanarthāntaram //
Ca, Nid., 1, 32.1 jvarastveka eva saṃtāpalakṣaṇaḥ /
Ca, Nid., 1, 42.3 gadalakṣaṇaparyāyān vyādheḥ pañcavidhaṃ graham //
Ca, Nid., 7, 15.2 teṣāṃ taṃ prayojanaviśeṣam unmattācāraviśeṣalakṣaṇair vidyāt /
Ca, Nid., 7, 24.2 saṃkhyā nimittaṃ prāgrūpaṃ lakṣaṇaṃ sādhyatā na ca /
Ca, Nid., 8, 44.1 hetuparyāyanāmāni vyādhīnāṃ lakṣaṇasya ca /
Ca, Vim., 1, 22.11 upayogasaṃsthā yoganiyamaḥ sa jīrṇalakṣaṇāpekṣaḥ /
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 3, 11.2 pratīkārasya saukarye vidyāllāghavalakṣaṇam //
Ca, Vim., 3, 49.2 pūrvarūpāṇi sāmānyā hetavaḥ sasvalakṣaṇāḥ /
Ca, Vim., 5, 22.2 vimārgagamanaṃ cāpi srotasāṃ duṣṭilakṣaṇam //
Ca, Vim., 5, 27.2 trayodaśānāṃ mūlāni srotasāṃ duṣṭilakṣaṇam /
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Vim., 6, 11.2 anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ vā saṃsargam /
Ca, Vim., 7, 15.4 iti lakṣaṇataścikitsitamanuvyākhyātam /
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 29.1 dravyaguṇasāmānyaviśeṣasamavāyāḥ svalakṣaṇaiḥ ślokasthāne pūrvamuktāḥ //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 64.2 yathā jvaralakṣaṇe vācye pramehalakṣaṇamāha //
Ca, Vim., 8, 64.2 yathā jvaralakṣaṇe vācye pramehalakṣaṇamāha //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 88.1 kāryayonir dhātuvaiṣamyaṃ tasya lakṣaṇaṃ vikārāgamaḥ /
Ca, Vim., 8, 89.1 kāryaṃ dhātusāmyaṃ tasya lakṣaṇaṃ vikāropaśamaḥ /
Ca, Vim., 8, 90.1 kāryaphalaṃ sukhāvāptiḥ tasya lakṣaṇaṃ manobuddhīndriyaśarīratuṣṭiḥ //
Ca, Vim., 8, 91.1 anubandhastu khalvāyuḥ tasya lakṣaṇaṃ prāṇaiḥ saha saṃyogaḥ //
Ca, Vim., 8, 95.5 teṣāṃ hi lakṣaṇāni vyākhyāsyāmaḥ //
Ca, Vim., 8, 99.1 saṃsargāt saṃsṛṣṭalakṣaṇāḥ //
Ca, Vim., 8, 110.2 teṣāṃ svalakṣaṇaireva guṇā vyākhyātāḥ //
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 124.1 āyuṣaḥ pramāṇajñānahetoḥ punarindriyeṣu jātisūtrīye ca lakṣaṇānyupadekṣyante //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 126.1 tatra sādhāraṇalakṣaṇeṣvṛtuṣu vamanādīnāṃ pravṛttirvidhīyate nivṛttiritareṣu /
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 129.2 tasya lakṣaṇaṃ bhiṣagauṣadhāturaparicārakāṇāṃ kriyāsamāyogaḥ //
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 134.1 pravṛttinivṛttilakṣaṇasaṃyoge tu gurulāghavaṃ sampradhārya samyagadhyavasyedanyataraniṣṭhāyām /
Ca, Vim., 8, 137.3 tasmāddravyāṇāṃ caikadeśamudāharaṇārthaṃ raseṣvanuvibhajya rasaikaikaśyena ca nāmalakṣaṇārthaṃ ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyāsyante //
Ca, Vim., 8, 152.2 lakṣaṇācāryaśiṣyāṇāṃ parīkṣākāraṇaṃ ca yat /
Ca, Śār., 1, 18.1 lakṣaṇaṃ manaso jñānasyābhāvo bhāva eva ca /
Ca, Śār., 1, 30.1 lakṣaṇaṃ sarvamevaitat sparśanendriyagocaram /
Ca, Śār., 1, 84.1 naikaḥ kadācidbhūtātmā lakṣaṇairupalakṣyate /
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 6, 28.3 na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 8, 51.2 tatremānyāyuṣmatāṃ kumārāṇāṃ lakṣaṇāni bhavanti /
Ca, Śār., 8, 51.4 iti dīrghāyurlakṣaṇāni //
Ca, Indr., 1, 6.0 vikṛtiḥ punarlakṣaṇanimittā ca lakṣyanimittā ca nimittānurūpā ca //
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.4 yāṃ cādhikṛtya puruṣasaṃśrayāṇi mumūrṣatāṃ lakṣaṇānyupadekṣyāmaḥ /
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Indr., 1, 20.2 glānirardhe tathā harṣo mukhārdhe pretalakṣaṇam //
Ca, Indr., 1, 22.2 cūrṇako vāpi danteṣu lakṣaṇaṃ maraṇasya tat //
Ca, Indr., 1, 27.2 iti varṇasvarāvuktau lakṣaṇārthaṃ mumūrṣatām /
Ca, Indr., 2, 9.1 tamāhuḥ puṣpitaṃ dhīrā naraṃ maraṇalakṣaṇaiḥ /
Ca, Indr., 2, 15.1 idaṃ cāpyatideśārthaṃ lakṣaṇaṃ gandhasaṃśrayam /
Ca, Indr., 3, 4.3 iti lakṣaṇaṃ spṛśyānāṃ bhāvānāmuktaṃ samāsena //
Ca, Indr., 4, 5.2 ālakṣyetānimittena lakṣaṇaṃ maraṇasya tat //
Ca, Indr., 4, 6.1 ityuktaṃ lakṣaṇaṃ samyagindriyeṣvaśubhodayam /
Ca, Indr., 7, 10.1 svādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ /
Ca, Indr., 7, 30.2 ataścaiva viparyāso vikṛtyā pretalakṣaṇam //
Ca, Indr., 8, 7.1 tryahametena jīvanti lakṣaṇenāturā narāḥ /
Ca, Indr., 10, 3.1 sadyastitikṣataḥ prāṇāṃllakṣaṇāni pṛthak pṛthak /
Ca, Indr., 12, 9.1 dūtādhikāre vakṣyāmo lakṣaṇāni mumūrṣatām /
Ca, Indr., 12, 40.3 mumūrṣatāṃ manuṣyāṇāṃ lakṣaṇaṃ jīvitāntakṛt //
Ca, Indr., 12, 61.2 lakṣaṇāni yathoddeśaṃ yānyuktāni yathāgamam //
Ca, Indr., 12, 66.2 āturācāraśīleṣṭadravyasaṃpattilakṣaṇaiḥ //
Ca, Indr., 12, 70.1 vinā deśamaśastaṃ cāśastautpātikalakṣaṇam /
Ca, Indr., 12, 80.1 pathi veśmapraveśe tu vidyādārogyalakṣaṇam /
Ca, Indr., 12, 87.1 sattvalakṣaṇasaṃyogo bhaktirvaidyadvijātiṣu /
Ca, Indr., 12, 87.2 sādhyatvaṃ na ca nirvedastadārogyasya lakṣaṇaṃ //
Ca, Indr., 12, 88.2 iṣṭāṃścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ //
Ca, Indr., 12, 89.1 uktaṃ gomayacūrṇīye maraṇārogyalakṣaṇam /
Ca, Cik., 3, 6.1 pūrvarūpamadhiṣṭhānaṃ balakālātmalakṣaṇam /
Ca, Cik., 3, 29.2 śīlavaikṛtamalpaṃ ca jvaralakṣaṇamagrajam //
Ca, Cik., 3, 36.2 vaicittyamaratirglānirmanasastāpalakṣaṇam //
Ca, Cik., 3, 37.1 indriyāṇāṃ ca vaikṛtyaṃ jñeyaṃ saṃtāpalakṣaṇam /
Ca, Cik., 3, 38.1 icchatyubhayametattu jvaro vyāmiśralakṣaṇaḥ /
Ca, Cik., 3, 50.2 hetubhirbahubhirjāto balibhirbahulakṣaṇaḥ //
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //
Ca, Cik., 3, 84.1 hetubhirlakṣaṇaiścoktaḥ pūrvam aṣṭavidho jvaraḥ /
Ca, Cik., 3, 84.2 samāsenopadiṣṭasya vyāsataḥ śṛṇu lakṣaṇam //
Ca, Cik., 3, 90.2 prāksūtritasya vakṣyāmi lakṣaṇaṃ vai pṛthak pṛthak //
Ca, Cik., 3, 103.1 sannipātajvarasyordhvamato vakṣyāmi lakṣaṇam /
Ca, Cik., 3, 109.2 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ //
Ca, Cik., 3, 111.1 saṃsargasannipātānāṃ tayā coktaṃ svalakṣaṇam /
Ca, Cik., 3, 116.1 bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ /
Ca, Cik., 3, 116.2 bhūtādhikāre vyākhyātaṃ tadaṣṭavidhalakṣaṇam //
Ca, Cik., 3, 122.1 yathākarmaprayogeṇa lakṣaṇaṃ syāt pṛthagvidham /
Ca, Cik., 3, 128.2 te pūrvaṃ kevalāḥ paścānnijairvyāmiśralakṣaṇāḥ //
Ca, Cik., 3, 136.1 na viḍ jīrṇā na ca glānirjvarasyāmasya lakṣaṇam /
Ca, Cik., 3, 137.1 malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam /
Ca, Cik., 3, 138.1 doṣapravṛttiraṣṭāho nirāmajvaralakṣaṇam /
Ca, Cik., 4, 4.1 bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ /
Ca, Cik., 4, 5.3 hetulakṣaṇavicchīghraṃ raktapittamupācaret //
Ca, Cik., 5, 42.1 vidāhalakṣaṇe gulme bahistuṅge samunnate /
Ca, Cik., 5, 45.1 antarbhāgasya cāpyetat pacyamānasya lakṣaṇam /
Ca, Cik., 22, 8.1 prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam /
Ca, Cik., 2, 1, 7.2 surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā //
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 3.2 yasyaivarūpā garbhāvakrāntirbhavati sa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato bhavati /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 4, 4.89 dānapāramitā dharmālokamukhaṃ lakṣaṇānuvyañjanabuddhakṣatrapariśuddhyai matsarisattvaparipācanatāyai saṃvartate /
LalVis, 5, 3.16 ito vai bhāvī dvātriṃśallakṣaṇopetaḥ //
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 52.10 atha tarhi sarvāṅgapratyaṅgalakṣaṇasampannaḥ saṃniṣaṇṇa eva prādurbhavati /
LalVis, 7, 84.10 iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṃkṛtakāya praviśeti /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 94.2 so 'drākṣīdbodhisattvasya dvātriṃśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā /
LalVis, 7, 97.2 tatkasya hetos tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 97.5 anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.37 anena mahārāja dvātriṃśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.38 na ca mahārāja cakravartināmevaṃvidhāni lakṣaṇāni bhavanti /
LalVis, 7, 97.39 bodhisattvānāṃ ca tādṛśāni lakṣaṇāni bhavanti //
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 22.1 yasya vṛkṣasya chāyāyāṃ niṣaṇṇo varalakṣaṇaḥ /
LalVis, 11, 28.1 vyāvṛtte timiranudasya maṇḍale 'pi vyomābhaṃ śubhavaralakṣaṇāgradhārim /
LalVis, 12, 22.1 śuddhodanasya tanayaḥ paramābhirūpo dvātriṃśalakṣaṇadharo guṇatejayuktaḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 40.2 trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā //
MBh, 1, 1, 49.2 iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam /
MBh, 1, 1, 63.22 vividhasya ca dharmasya hyāśramāṇāṃ ca lakṣaṇam /
MBh, 1, 15, 3.2 śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam //
MBh, 1, 24, 5.2 yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ /
MBh, 1, 24, 6.5 etaistu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet /
MBh, 1, 24, 6.9 etaistu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn /
MBh, 1, 55, 37.2 iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam //
MBh, 1, 57, 16.1 lakṣaṇaṃ caitad eveha bhavitā te narādhipa /
MBh, 1, 57, 68.11 dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam /
MBh, 1, 59, 47.1 imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam /
MBh, 1, 60, 49.1 dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam /
MBh, 1, 60, 57.2 kalyāṇaguṇasampannā sarvalakṣaṇapūjitā //
MBh, 1, 60, 59.2 sarvalakṣaṇasampannāṃ surasāṃ ca yaśasvinīm //
MBh, 1, 61, 97.1 sarvalakṣaṇasampannā vaiḍūryamaṇisaṃnibhā /
MBh, 1, 65, 3.6 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam /
MBh, 1, 68, 10.3 bhartre prāpayatādyaiva sarvalakṣaṇapūjitām //
MBh, 1, 68, 13.95 rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate /
MBh, 1, 68, 47.4 gatī rūpaṃ ca ceṣṭā ca āvartā lakṣaṇāni ca /
MBh, 1, 69, 43.13 uvāca vacanaṃ satyaṃ lakṣaye lakṣaṇāni ca /
MBh, 1, 73, 15.4 sarvalakṣaṇasampannām apṛcchat sa narādhipaḥ //
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 1, 82, 5.14 viparītaṃ ca devendra eteṣu kṛtalakṣaṇam /
MBh, 1, 89, 4.6 bhūridraviṇavikrāntān sarvalakṣaṇapūjitān //
MBh, 1, 92, 24.4 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ /
MBh, 1, 94, 4.2 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ /
MBh, 1, 100, 21.2 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānam iva śriyā /
MBh, 1, 100, 21.9 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānaṃ śriyāvṛtam /
MBh, 1, 114, 61.14 lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ /
MBh, 1, 115, 26.1 śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ /
MBh, 1, 124, 22.17 kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ /
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 1, 127, 22.1 kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam /
MBh, 1, 137, 16.25 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ /
MBh, 1, 138, 16.2 kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām //
MBh, 1, 145, 4.8 sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ /
MBh, 1, 178, 17.33 mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ /
MBh, 1, 191, 4.1 rūpalakṣaṇasampannāṃ śīlācārasamanvitām /
MBh, 1, 192, 7.47 tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ /
MBh, 1, 212, 1.310 subhadrāyāśca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ /
MBh, 1, 213, 68.1 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam /
MBh, 1, 213, 71.1 pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā /
MBh, 1, 214, 2.2 puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ //
MBh, 1, 216, 3.2 tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam /
MBh, 1, 216, 13.1 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ /
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 4, 1.8 bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam /
MBh, 2, 14, 12.1 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ /
MBh, 2, 14, 12.1 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ /
MBh, 2, 19, 39.1 te yūyaṃ puṣpavantaśca bhujair jyāghātalakṣaṇaiḥ /
MBh, 2, 34, 14.2 aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi //
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 2, 63, 11.1 kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam /
MBh, 3, 13, 110.1 stanāv apatitau pīnau sujātau śubhalakṣaṇau /
MBh, 3, 17, 6.1 tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam /
MBh, 3, 34, 20.1 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe /
MBh, 3, 45, 4.2 aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ //
MBh, 3, 65, 26.2 evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām /
MBh, 3, 69, 12.2 varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn /
MBh, 3, 69, 24.2 tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat //
MBh, 3, 80, 83.1 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ /
MBh, 3, 114, 23.1 saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā /
MBh, 3, 128, 8.1 tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare /
MBh, 3, 144, 20.1 tasyā yamau raktatalau pādau pūjitalakṣaṇau /
MBh, 3, 148, 17.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ /
MBh, 3, 148, 21.1 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ /
MBh, 3, 149, 44.2 na mantrayeta guhyāni yeṣu conmādalakṣaṇam //
MBh, 3, 178, 15.2 phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ //
MBh, 3, 178, 24.2 manasaścāpi buddheśca brūhi me lakṣaṇaṃ param /
MBh, 3, 181, 26.1 kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ /
MBh, 3, 181, 29.2 śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ //
MBh, 3, 186, 86.1 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ /
MBh, 3, 186, 115.1 tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam /
MBh, 3, 188, 66.2 bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam //
MBh, 3, 198, 59.2 ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam //
MBh, 3, 198, 70.2 ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ //
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 203, 36.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 3, 218, 2.2 sarvalakṣaṇasampannaṃ trailokyasyāpi supriyam //
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 247, 43.2 jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām //
MBh, 3, 272, 9.2 āhvayāmāsa samare lakṣmaṇaṃ śubhalakṣaṇam //
MBh, 3, 282, 19.3 dīrghāyur lakṣaṇopetas tathā jīvati satyavān //
MBh, 4, 3, 9.1 lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam /
MBh, 4, 3, 10.1 vṛṣabhān api jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 9, 13.1 vṛṣabhāṃścāpi jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 27, 4.2 sarvalakṣaṇasampannā nāśaṃ nārhanti pāṇḍavāḥ //
MBh, 4, 38, 27.1 kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ /
MBh, 4, 38, 50.2 nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ //
MBh, 4, 40, 10.1 evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca /
MBh, 4, 41, 3.2 kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam //
MBh, 5, 11, 17.1 sarvalakṣaṇasampannāṃ brahmastvaṃ māṃ prabhāṣase /
MBh, 5, 18, 1.3 airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam //
MBh, 5, 33, 16.3 anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam //
MBh, 5, 34, 81.1 rājā lakṣaṇasampannastrailokyasyāpi yo bhavet /
MBh, 5, 58, 9.1 ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau /
MBh, 5, 58, 14.1 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam /
MBh, 5, 75, 10.2 tasmād anavarodhaśca vidyate tatra lakṣaṇam //
MBh, 5, 80, 34.1 sarvalakṣaṇasampannaṃ mahābhujagavarcasam /
MBh, 5, 81, 36.1 taṃ sarvaguṇasampannaṃ śrīvatsakṛtalakṣaṇam /
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 5, 101, 5.1 maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ /
MBh, 5, 114, 3.2 bahulakṣaṇasampannā bahuprasavadhāriṇī //
MBh, 5, 141, 15.2 pradakṣiṇā mṛgāścaiva tat teṣāṃ jayalakṣaṇam //
MBh, 5, 141, 16.2 vācaścāpyaśarīriṇyastat parābhavalakṣaṇam //
MBh, 5, 141, 20.2 dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam //
MBh, 5, 141, 22.3 ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam //
MBh, 5, 141, 23.2 saṃdhyām abhimukhā yānti tat parābhavalakṣaṇam //
MBh, 5, 141, 24.2 bhṛtyān bhaktimataścāpi tat parābhavalakṣaṇam //
MBh, 5, 141, 26.2 mahad bhayaṃ vedayanti tasmin utpātalakṣaṇe //
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 193, 36.3 tasyai nimitte kasmiṃścit prādāt puruṣalakṣaṇam //
MBh, 5, 193, 37.1 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe /
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 5, 196, 3.2 sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ //
MBh, 6, 4, 25.1 etāni jayamānānāṃ lakṣaṇāni viśāṃ pate /
MBh, 6, 4, 26.2 harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate //
MBh, 6, 6, 11.2 prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam //
MBh, 6, 62, 38.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ /
MBh, 6, 67, 3.2 bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam /
MBh, 6, 69, 31.1 abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam /
MBh, 7, 13, 78.3 tannāmṛṣyanta putrāste śatror vijayalakṣaṇam //
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 7, 29, 12.2 gatāsū petatur vīrau sodaryāvekalakṣaṇau //
MBh, 7, 56, 1.3 spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe /
MBh, 7, 57, 20.1 tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe /
MBh, 7, 60, 11.2 rathaṃ rathavarasyājau vānararṣabhalakṣaṇam //
MBh, 7, 80, 8.1 siṃhalāṅgūlam ugrāsyaṃ dhvajaṃ vānaralakṣaṇam /
MBh, 7, 80, 11.2 nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam //
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 102, 6.1 so 'paśyannaraśārdūlaṃ vānararṣabhalakṣaṇam /
MBh, 7, 118, 17.1 śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ /
MBh, 7, 165, 81.1 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ /
MBh, 8, 11, 18.1 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam /
MBh, 8, 49, 47.2 tatra te lakṣaṇoddeśaḥ kaścid eva bhaviṣyati //
MBh, 8, 49, 56.1 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi /
MBh, 9, 5, 13.1 sarvalakṣaṇasampannaṃ nipuṇaṃ śrutisāgaram /
MBh, 9, 34, 41.2 patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ //
MBh, 9, 35, 13.1 taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ /
MBh, 9, 53, 3.1 taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam /
MBh, 11, 27, 7.2 arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ //
MBh, 12, 9, 35.1 kṛtvā hi vividhaṃ karma tat tad vividhalakṣaṇam /
MBh, 12, 16, 11.2 teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam //
MBh, 12, 37, 7.2 ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam //
MBh, 12, 38, 32.2 yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ //
MBh, 12, 40, 12.2 prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha //
MBh, 12, 47, 30.1 padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam /
MBh, 12, 54, 15.3 vispaṣṭalakṣaṇā buddhiḥ kacciccopasthitā tava //
MBh, 12, 59, 39.2 lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam //
MBh, 12, 59, 79.2 mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā //
MBh, 12, 77, 2.2 vidyālakṣaṇasampannāḥ sarvatrāmnāyadarśinaḥ /
MBh, 12, 81, 19.1 kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam /
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 84, 14.2 śūraḥ kṛtajñaḥ satyaśca śreyasaḥ pārtha lakṣaṇam //
MBh, 12, 87, 33.1 eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ /
MBh, 12, 94, 4.2 aśāstralakṣaṇo rājā kṣipram eva vinaśyati //
MBh, 12, 102, 6.2 prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu //
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 104, 49.2 viparītaṃ tu boddhavyam arilakṣaṇam eva tat //
MBh, 12, 108, 3.2 duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam //
MBh, 12, 108, 4.1 samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ /
MBh, 12, 108, 29.2 anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam //
MBh, 12, 112, 13.2 ātmā phalati karmāṇi nāśramo dharmalakṣaṇam //
MBh, 12, 114, 14.2 saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam //
MBh, 12, 121, 48.3 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ //
MBh, 12, 121, 50.1 ukto yaścāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 121, 56.1 tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 125, 27.2 bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ //
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 12, 128, 15.2 tasmād āpadyadharmo 'pi śrūyate dharmalakṣaṇaḥ //
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 130, 15.1 ācāram eva manyante garīyo dharmalakṣaṇam /
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 139, 15.2 jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ //
MBh, 12, 156, 6.2 lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam //
MBh, 12, 156, 22.1 ete trayodaśākārāḥ pṛthak satyaikalakṣaṇāḥ /
MBh, 12, 171, 60.3 lakṣaṇaṃ tasya vakṣye 'haṃ tat svayaṃ pravimṛśyatām //
MBh, 12, 177, 37.1 eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ /
MBh, 12, 182, 17.2 sānukrośaśca bhūteṣu tad dvijātiṣu lakṣaṇam //
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 184, 10.2 tasya samudācāralakṣaṇaṃ sarvam anuvyākhyāsyāmaḥ /
MBh, 12, 186, 2.3 asanto hyabhivikhyātāḥ santaścācāralakṣaṇāḥ //
MBh, 12, 186, 7.2 devarṣināradaproktam etad ācāralakṣaṇam //
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 191, 8.1 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam /
MBh, 12, 192, 78.3 nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan //
MBh, 12, 192, 124.1 caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ /
MBh, 12, 199, 15.2 nivṛttilakṣaṇo dharmastathānantyāya kalpate //
MBh, 12, 203, 11.1 kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam /
MBh, 12, 204, 4.1 tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ /
MBh, 12, 204, 6.1 sarvanītyā sarvagataṃ manohetu salakṣaṇam /
MBh, 12, 204, 6.2 ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam //
MBh, 12, 204, 15.2 tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām //
MBh, 12, 205, 1.2 pravṛttilakṣaṇo dharmo yathāyam upapadyate /
MBh, 12, 206, 8.1 prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ /
MBh, 12, 206, 12.2 jñānādhiṣṭhānam ajñānaṃ buddhyahaṃkāralakṣaṇam //
MBh, 12, 209, 17.2 etad devāsurair guptaṃ tad āhur jñānalakṣaṇam //
MBh, 12, 210, 2.2 pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt //
MBh, 12, 210, 3.2 nivṛttilakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam //
MBh, 12, 210, 4.1 pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt /
MBh, 12, 210, 9.2 viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam //
MBh, 12, 210, 11.1 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā /
MBh, 12, 210, 16.2 rajastamoghnaṃ yat karma tapasastat svalakṣaṇam //
MBh, 12, 211, 25.1 asti nāstīti cāpy etat tasminn asati lakṣaṇe /
MBh, 12, 215, 25.2 evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam //
MBh, 12, 228, 29.2 jīryate mriyate caiva caturbhir lakṣaṇair yutam //
MBh, 12, 228, 31.1 caturlakṣaṇajaṃ tvanyaṃ caturvargaṃ pracakṣate /
MBh, 12, 228, 32.2 viṣayāt pratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam //
MBh, 12, 229, 2.3 pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi //
MBh, 12, 229, 9.2 rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ //
MBh, 12, 233, 6.2 pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ //
MBh, 12, 237, 7.2 upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam //
MBh, 12, 238, 11.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 243, 12.2 sattvam icchasi saṃtoṣācchāntilakṣaṇam uttamam //
MBh, 12, 251, 3.2 sadācāraḥ smṛtir vedāstrividhaṃ dharmalakṣaṇam /
MBh, 12, 251, 3.3 caturtham artham ityāhuḥ kavayo dharmalakṣaṇam //
MBh, 12, 251, 24.2 paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira //
MBh, 12, 251, 26.1 dharmalakṣaṇam ākhyātam etat te kurusattama /
MBh, 12, 252, 1.2 sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam /
MBh, 12, 252, 5.1 sadācāro mato dharmaḥ santastvācāralakṣaṇāḥ /
MBh, 12, 286, 32.2 ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ //
MBh, 12, 290, 79.1 pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa /
MBh, 12, 294, 25.1 yogam etaddhi yogānāṃ manye yogasya lakṣaṇam /
MBh, 12, 296, 15.2 eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam //
MBh, 12, 301, 25.2 tamaso lakṣaṇānīha bhakṣāṇām abhirocanam //
MBh, 12, 304, 18.1 yuktasya tu mahārāja lakṣaṇānyupadhārayet /
MBh, 12, 304, 18.2 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet //
MBh, 12, 304, 20.2 nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam //
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
MBh, 12, 304, 27.1 etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam /
MBh, 12, 305, 11.2 prakṛter vikriyāpattiḥ ṣaṇmāsānmṛtyulakṣaṇam //
MBh, 12, 305, 12.2 kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsānmṛtyulakṣaṇam //
MBh, 12, 306, 98.1 paśyanti yogāḥ sāṃkhyāśca svaśāstrakṛtalakṣaṇāḥ /
MBh, 12, 308, 80.1 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam /
MBh, 12, 308, 128.2 kṛtavān yo mahīpāla kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 129.2 saṅgavān yastrivarge ca kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 130.2 yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 132.2 ātmanātmani saṃpaśyet kiṃ tasminmuktalakṣaṇam //
MBh, 12, 316, 8.2 nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam //
MBh, 12, 320, 34.1 sa tathālakṣaṇo jātastapasā tava saṃbhṛtaḥ /
MBh, 12, 322, 14.2 teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām //
MBh, 12, 323, 31.2 śvetāṃścandrapratīkāśān sarvalakṣaṇalakṣitān //
MBh, 12, 327, 52.2 prīto 'haṃ pradiśāmyadya phalam āvṛttilakṣaṇam //
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 12, 328, 34.2 nivṛttilakṣaṇo dharmastathābhyudayiko 'pi ca //
MBh, 12, 329, 42.2 sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ //
MBh, 12, 330, 66.1 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā /
MBh, 12, 331, 24.2 śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau //
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 12, 331, 27.2 evaṃ lakṣaṇasampannau mahāpuruṣasaṃjñitau //
MBh, 12, 331, 37.1 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk /
MBh, 12, 331, 37.2 tair lakṣaṇair upetau hi vyaktarūpadharau yuvām //
MBh, 12, 335, 77.1 pravṛttilakṣaṇaścaiva dharmo nārāyaṇātmakaḥ /
MBh, 12, 335, 80.1 manaścāpi tato bhūtam avyaktaguṇalakṣaṇam /
MBh, 12, 336, 71.3 pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam //
MBh, 13, 1, 66.1 karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ /
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 17, 118.2 śirohārī vimarṣaśca sarvalakṣaṇabhūṣitaḥ //
MBh, 13, 23, 19.3 ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam //
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 23, 25.3 maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam //
MBh, 13, 27, 22.2 cakratur vedasambaddhāstaccheṣakṛtalakṣaṇāḥ //
MBh, 13, 40, 57.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 40, 57.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 42, 31.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 42, 31.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 43, 20.2 vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa //
MBh, 13, 44, 7.2 prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam //
MBh, 13, 45, 6.2 sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam //
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 63, 36.2 ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ /
MBh, 13, 80, 16.2 puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ /
MBh, 13, 82, 22.2 saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ //
MBh, 13, 85, 5.1 lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ /
MBh, 13, 85, 34.3 bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau //
MBh, 13, 86, 1.3 vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ //
MBh, 13, 107, 9.1 ācāralakṣaṇo dharmaḥ santaścācāralakṣaṇāḥ /
MBh, 13, 107, 9.1 ācāralakṣaṇo dharmaḥ santaścācāralakṣaṇāḥ /
MBh, 13, 107, 9.2 sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam //
MBh, 13, 107, 13.1 sarvalakṣaṇahīno 'pi samudācāravānnaraḥ /
MBh, 13, 107, 116.1 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇaistathā /
MBh, 13, 107, 127.1 lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ /
MBh, 13, 107, 127.1 lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ /
MBh, 13, 107, 145.1 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ /
MBh, 13, 110, 12.1 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe /
MBh, 13, 110, 21.1 jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam /
MBh, 13, 111, 6.2 śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam //
MBh, 13, 115, 2.2 ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt //
MBh, 13, 116, 49.1 pravṛttilakṣaṇe dharme phalārthibhir abhidrute /
MBh, 13, 116, 72.1 tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham /
MBh, 13, 117, 13.1 ahiṃsālakṣaṇo dharma iti vedavido viduḥ /
MBh, 13, 129, 16.1 pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate /
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 13, 131, 37.2 yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ //
MBh, 13, 148, 8.3 sādhavaḥ śīlasampannāḥ śiṣṭācārasya lakṣaṇam //
MBh, 13, 150, 4.1 etāvanmātram etaddhi bhūtānāṃ prājñalakṣaṇam /
MBh, 14, 12, 3.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 12, 4.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 17, 29.2 itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ //
MBh, 14, 34, 4.3 grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu //
MBh, 14, 35, 23.2 satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam //
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 36, 8.2 adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu //
MBh, 14, 36, 9.2 pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam //
MBh, 14, 36, 25.1 magnāstamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ /
MBh, 14, 36, 35.2 atattve tattvadarśī yastamasastattvalakṣaṇam //
MBh, 14, 43, 16.1 dharmakāmāśca rājāno brāhmaṇā dharmalakṣaṇāḥ /
MBh, 14, 43, 19.1 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam /
MBh, 14, 43, 19.2 ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā //
MBh, 14, 43, 19.2 ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā //
MBh, 14, 43, 20.1 prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ /
MBh, 14, 43, 20.1 prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ /
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 21.1 jyotiṣāṃ lakṣaṇaṃ rūpam āpaśca rasalakṣaṇāḥ /
MBh, 14, 43, 21.1 jyotiṣāṃ lakṣaṇaṃ rūpam āpaśca rasalakṣaṇāḥ /
MBh, 14, 43, 21.2 dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā //
MBh, 14, 43, 22.1 svaravyañjanasaṃskārā bhāratī satyalakṣaṇā /
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 43, 24.1 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam /
MBh, 14, 43, 24.1 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam /
MBh, 14, 43, 24.2 pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam //
MBh, 14, 43, 24.2 pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam //
MBh, 14, 43, 26.1 dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivanmayā /
MBh, 14, 43, 34.2 tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ //
MBh, 14, 44, 1.3 nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ //
MBh, 14, 49, 2.2 etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam //
MBh, 14, 50, 28.1 avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam /
MBh, 14, 50, 28.2 nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta //
MBh, 14, 50, 35.2 lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam //
MBh, 14, 64, 14.1 teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā /
MBh, 14, 64, 17.2 ṣoḍaśāṣṭau caturviṃśat sahasraṃ bhāralakṣaṇam //
MBh, 14, 69, 20.2 sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ //
MBh, 14, 76, 18.2 viparītastadā rājaṃstasminn utpātalakṣaṇe //
MBh, 14, 89, 4.2 kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite /
MBh, 14, 89, 4.3 aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhānyupāśnute //
MBh, 15, 34, 2.1 tatra tatra kathāścāsaṃsteṣāṃ dharmārthalakṣaṇāḥ /
Manusmṛti
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
ManuS, 1, 23.2 dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam //
ManuS, 1, 112.1 dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam /
ManuS, 1, 113.1 vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca /
ManuS, 2, 12.2 etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam //
ManuS, 3, 4.2 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
ManuS, 4, 68.1 vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ /
ManuS, 4, 158.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ManuS, 4, 160.2 etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
ManuS, 6, 92.2 dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam //
ManuS, 6, 93.1 daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate /
ManuS, 7, 77.1 tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām /
ManuS, 7, 163.2 tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ //
ManuS, 8, 227.1 pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam /
ManuS, 8, 261.1 te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam /
ManuS, 8, 406.2 nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam //
ManuS, 9, 35.2 sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā /
ManuS, 9, 235.1 jñātisambandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ /
ManuS, 11, 53.2 nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ //
ManuS, 12, 4.2 daśalakṣaṇayuktasya mano vidyāt pravartakam //
ManuS, 12, 31.2 dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam //
ManuS, 12, 32.2 viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam //
ManuS, 12, 33.2 yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam //
ManuS, 12, 34.2 idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam //
ManuS, 12, 35.2 taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam //
ManuS, 12, 37.2 yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam //
ManuS, 12, 38.1 tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate /
ManuS, 12, 38.2 sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram //
Mūlamadhyamakārikāḥ
MMadhKār, 5, 1.1 nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt /
MMadhKār, 5, 1.2 alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt //
MMadhKār, 5, 2.2 asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam //
MMadhKār, 5, 2.2 asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam //
MMadhKār, 5, 3.1 nālakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe /
MMadhKār, 5, 4.2 lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ //
MMadhKār, 5, 5.1 tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
MMadhKār, 5, 5.2 lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate //
MMadhKār, 5, 7.1 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
MMadhKār, 7, 1.2 athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam //
MMadhKār, 7, 2.1 utpādādyāstrayo vyastā nālaṃ lakṣaṇakarmaṇi /
MMadhKār, 7, 3.1 utpādasthitibhaṅgānām anyat saṃskṛtalakṣaṇam /
MMadhKār, 18, 1.2 skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ //
MMadhKār, 18, 9.2 nirvikalpam anānārtham etat tattvasya lakṣaṇam //
MMadhKār, 25, 4.1 bhāvastāvanna nirvāṇaṃ jarāmaraṇalakṣaṇam /
Nyāyasūtra
NyāSū, 1, 1, 18.0 pravartanālakṣaṇāḥ doṣāḥ //
NyāSū, 1, 1, 21.0 bādhanālakṣaṇam duḥkham //
NyāSū, 2, 1, 21.0 pratyakṣalakṣaṇānupapattir asamagravacanāt //
NyāSū, 2, 2, 9.0 asati arthe nābhāvaḥ iti cet nānyalakṣaṇopapatteḥ //
NyāSū, 2, 2, 11.0 na lakṣaṇāvasthitāpekṣasiddheḥ //
NyāSū, 3, 1, 60.0 na buddhilakṣaṇādhiṣṭhānagatyākṛtijātipañcatvebhyaḥ //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 4, 1, 8.0 na doṣalakṣaṇāvarodhānmohasya //
NyāSū, 4, 1, 31.0 tallakṣaṇāvarodhādapratiṣedhaḥ //
NyāSū, 4, 1, 34.0 sarvaṃ pṛthag bhāvalakṣaṇapṛthaktvāt //
NyāSū, 4, 1, 35.0 na anekalakṣaṇairekabhāvaniṣpatteḥ //
NyāSū, 4, 1, 36.0 lakṣaṇavyavasthānādevāpratiṣedhaḥ //
NyāSū, 5, 1, 45.0 svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣa iti //
Rāmāyaṇa
Rām, Bā, 1, 11.2 pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ //
Rām, Bā, 1, 24.1 sarvalakṣaṇasampannā nārīṇām uttamā vadhūḥ /
Rām, Bā, 4, 10.1 rūpalakṣaṇasampannau madhurasvarabhāṣiṇau /
Rām, Bā, 4, 12.3 mahātmānau mahābhāgau sarvalakṣaṇalakṣitau //
Rām, Bā, 15, 11.1 śubhalakṣaṇasampannaṃ divyābharaṇabhūṣitam /
Rām, Bā, 17, 6.1 kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam /
Rām, Bā, 61, 23.1 sadasyānumate rājā pavitrakṛtalakṣaṇam /
Rām, Ay, 21, 25.2 uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī //
Rām, Ay, 23, 15.1 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ /
Rām, Ay, 41, 16.2 abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam //
Rām, Ay, 45, 11.2 eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ //
Rām, Ay, 46, 1.2 uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Ay, 80, 12.2 eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ //
Rām, Ay, 96, 18.2 vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe //
Rām, Ār, 13, 22.2 sarvalakṣaṇasampannāṃ surasāṃ kadrukām api //
Rām, Ār, 33, 35.1 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam /
Rām, Ār, 50, 3.1 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam /
Rām, Ār, 57, 5.1 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 66, 9.1 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ki, 8, 20.1 upakāraphalaṃ mitram apakāro 'rilakṣaṇam /
Rām, Ki, 12, 35.1 gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām /
Rām, Ki, 27, 43.1 tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa /
Rām, Su, 1, 17.1 śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ /
Rām, Su, 7, 22.1 mahatyā kuthayāstīrṇāṃ pṛthivīlakṣaṇāṅkayā /
Rām, Su, 14, 5.1 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām /
Rām, Su, 19, 21.2 iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ //
Rām, Su, 31, 9.1 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye /
Rām, Su, 33, 28.2 rūpalakṣaṇasampannau kṛtāñjalir upasthitaḥ //
Rām, Su, 33, 67.2 guror ārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ //
Rām, Su, 47, 17.2 aho rākṣasarājasya sarvalakṣaṇayuktatā //
Rām, Su, 50, 7.1 vairūpyam aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣaṇasaṃnipātaḥ /
Rām, Yu, 14, 3.2 samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Yu, 38, 7.2 nātmanastāni paśyāmi paśyantī hatalakṣaṇā //
Rām, Yu, 38, 8.1 satyānīmāni padmāni strīṇām uktāni lakṣaṇe /
Rām, Yu, 38, 12.2 pratiṣṭhitāṃ dvādaśabhir mām ūcuḥ śubhalakṣaṇām //
Rām, Yu, 52, 6.2 anuboddhuṃ svabhāvena na hi lakṣaṇam asti te //
Rām, Yu, 67, 37.1 tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 71, 20.1 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 73, 5.1 vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Yu, 75, 16.2 saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam //
Rām, Yu, 79, 1.1 rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Rām, Yu, 89, 4.1 ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ /
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Yu, 99, 17.2 tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ //
Rām, Yu, 105, 24.1 agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa /
Rām, Yu, 108, 9.2 mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam //
Rām, Yu, 116, 90.1 sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ /
Rām, Utt, 15, 29.2 puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam //
Rām, Utt, 18, 21.2 varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam //
Rām, Utt, 18, 29.2 prāpsyase cātulāṃ prītim etanme prītilakṣaṇam //
Rām, Utt, 30, 18.1 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā /
Rām, Utt, 43, 2.1 śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Utt, 66, 5.1 tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam /
Saundarānanda
SaundĀ, 1, 33.1 asmin dhārāparikṣipte nemicihnitalakṣaṇe /
SaundĀ, 16, 48.1 dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena /
Saṅghabhedavastu
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 14.1 kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam //
VaiśSū, 1, 1, 15.1 dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam //
VaiśSū, 1, 1, 16.1 ekadravyam aguṇaṃ saṃyogavibhāgeṣv anapekṣaṃ kāraṇam iti karmalakṣaṇam //
VaiśSū, 7, 1, 2.0 guṇalakṣaṇaṃ coktam //
Yogasūtra
YS, 3, 9.1 vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ //
YS, 3, 53.1 jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ //
Abhidharmakośa
AbhidhKo, 1, 27.2 pratipādyā yathokteṣu sampradhārya svalakṣaṇam //
AbhidhKo, 2, 23.1 cittaṃ caittāḥ sahāvaśyaṃ sarvaṃ saṃskṛtalakṣaṇaiḥ /
Agnipurāṇa
AgniPur, 13, 1.2 bhārataṃ sampravakṣyāmi kṛṣṇamāhātmyalakṣaṇam /
AgniPur, 248, 9.2 dṛṣṭaṃ samapadaṃ sthānametallakṣaṇatas tathā //
Amarakośa
AKośa, 1, 105.1 kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam /
AKośa, 2, 279.2 upādhyāyānyupādhyāyī poṭā strīpuṃsalakṣaṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 22.2 rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ //
AHS, Sū., 8, 13.2 viruddhādhyaśanājīrṇaśīlino viṣalakṣaṇam //
AHS, Sū., 12, 39.2 mithyāyogas tu nirdiṣṭo viparītasvalakṣaṇaḥ //
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
AHS, Sū., 12, 61.1 yathāsvajanmopaśayāḥ svatantrāḥ spaṣṭalakṣaṇāḥ /
AHS, Sū., 18, 39.2 ayogalakṣaṇaṃ yogo vaiparītye yathoditāt //
AHS, Sū., 30, 47.1 caturdhā tat tu tucchena saha tucchasya lakṣaṇam /
AHS, Śār., 1, 50.1 puṃstrīklībāḥ kramāt tebhyas tatra vyaktasya lakṣaṇam /
AHS, Śār., 3, 45.2 vimārgato vā gamanaṃ srotasāṃ duṣṭilakṣaṇam //
AHS, Śār., 5, 2.5 tarhīdānīṃ gatāsūnāṃ lakṣaṇaṃ sampracakṣate /
AHS, Śār., 5, 46.1 khādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ /
AHS, Śār., 5, 70.2 sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ //
AHS, Śār., 6, 39.2 pathi veśmapraveśe ca vidyād ārogyalakṣaṇam //
AHS, Śār., 6, 72.2 sattvalakṣaṇasaṃyogo bhaktir vaidyadvijātiṣu //
AHS, Śār., 6, 73.1 cikitsāyām anirvedas tad ārogyasya lakṣaṇam /
AHS, Nidānasthāna, 1, 5.2 saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ //
AHS, Nidānasthāna, 2, 27.1 sarvajo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ /
AHS, Nidānasthāna, 2, 34.1 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
AHS, Nidānasthāna, 2, 55.2 malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam //
AHS, Nidānasthāna, 2, 79.2 svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
AHS, Nidānasthāna, 5, 27.1 dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ /
AHS, Nidānasthāna, 5, 48.1 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam /
AHS, Nidānasthāna, 5, 54.1 ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā /
AHS, Nidānasthāna, 5, 57.1 tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā /
AHS, Nidānasthāna, 6, 15.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
AHS, Nidānasthāna, 6, 30.1 lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu /
AHS, Nidānasthāna, 7, 42.2 saṃsṛṣṭaliṅgāḥ saṃsargān nicayāt sarvalakṣaṇāḥ //
AHS, Nidānasthāna, 8, 4.2 prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ //
AHS, Nidānasthāna, 8, 11.2 kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ //
AHS, Nidānasthāna, 8, 21.1 sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ /
AHS, Nidānasthāna, 9, 40.2 nidānalakṣaṇairūrdhvaṃ vakṣyante 'tipravṛttijāḥ //
AHS, Nidānasthāna, 10, 7.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
AHS, Nidānasthāna, 11, 9.2 sāmarthyāccātra vibhajed bāhyābhyantaralakṣaṇam //
AHS, Nidānasthāna, 11, 12.1 pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam /
AHS, Nidānasthāna, 11, 20.2 stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ //
AHS, Nidānasthāna, 11, 48.1 prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ /
AHS, Nidānasthāna, 12, 5.1 syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam /
AHS, Nidānasthāna, 12, 44.1 sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam /
AHS, Nidānasthāna, 13, 39.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
AHS, Nidānasthāna, 13, 50.1 te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam /
AHS, Nidānasthāna, 13, 65.1 sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ /
AHS, Nidānasthāna, 14, 13.1 romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam /
AHS, Nidānasthāna, 15, 5.1 tasyocyate vibhāgena sanidānaṃ salakṣaṇam /
AHS, Nidānasthāna, 16, 5.1 viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam /
AHS, Nidānasthāna, 16, 55.2 tāṃ lakṣayed avahito yathāsvaṃ lakṣaṇodayāt //
AHS, Cikitsitasthāna, 8, 97.2 hetuḥ snigdhagurur vidyād yathāsvaṃ cāsralakṣaṇāt //
AHS, Utt., 3, 11.2 pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam //
AHS, Utt., 6, 60.2 dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam //
AHS, Utt., 12, 22.1 saṃsargasaṃnipāteṣu vidyāt saṃkīrṇalakṣaṇān /
AHS, Utt., 15, 9.1 kṣārokṣitakṣatākṣitvaṃ pittābhiṣyandalakṣaṇam /
AHS, Utt., 15, 13.1 raktasyandena nayanaṃ sapittasyandalakṣaṇam /
AHS, Utt., 15, 19.2 alpaśophe 'lpaśophastu pāko 'nyair lakṣaṇaistathā //
AHS, Utt., 16, 60.2 caturṇavatirityakṣṇo hetulakṣaṇasādhanaiḥ //
AHS, Utt., 17, 7.1 raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam /
AHS, Utt., 17, 14.2 śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ //
AHS, Utt., 19, 7.2 sarvajo lakṣaṇaiḥ sarvairakasmād vṛddhiśāntimān //
AHS, Utt., 19, 9.1 kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam /
AHS, Utt., 21, 31.1 tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ /
AHS, Utt., 23, 11.2 raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ //
AHS, Utt., 23, 31.1 sthūlaṃ suśuklaṃ sarvaistu vidyād vyāmiśralakṣaṇam /
AHS, Utt., 25, 11.1 dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt /
AHS, Utt., 27, 3.1 samāsād iti bhaṅgasya lakṣaṇaṃ bahudhā tu tat /
AHS, Utt., 29, 6.1 sirāmāṃsaṃ ca saṃśritya sasvāpaḥ pittalakṣaṇaḥ /
AHS, Utt., 29, 15.1 tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat /
AHS, Utt., 36, 8.1 vyāmiśralakṣaṇāste hi saṃnipātaprakopaṇāḥ /
AHS, Utt., 38, 7.1 śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.2 tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ /
ASaṃ, 1, 22, 5.2 tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ /
ASaṃ, 1, 22, 5.2 tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ /
ASaṃ, 1, 22, 9.2 tatrātimātrasvalakṣaṇaḥ kālo'tiyogaḥ /
ASaṃ, 1, 22, 9.3 hīnasvalakṣaṇastvayogaḥ /
ASaṃ, 1, 22, 10.1 ta ete'tiyogādayaḥ sāmānyato'nupaśayalakṣaṇāḥ /
ASaṃ, 1, 23, 2.5 tasmādyathāsvalakṣaṇaiḥ karmabhiśca buddhyāpi doṣamevamavagamayet /
Bodhicaryāvatāra
BoCA, 5, 108.1 etadeva samāsena samprajanyasya lakṣaṇam /
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 34.2 vimuktaḥ punar āyāyān mamāvaidhavyalakṣaṇaiḥ //
BKŚS, 4, 87.1 somadattas tu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ /
BKŚS, 5, 43.1 duṣṭalakṣaṇamuktānāṃ muktānāṃ parivāritam /
BKŚS, 9, 4.2 gomukho vyākaroti sma pattracchedasya lakṣaṇam //
BKŚS, 10, 23.1 itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ /
BKŚS, 10, 48.1 na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ /
BKŚS, 10, 93.1 praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ /
BKŚS, 13, 45.1 yasmād anyatamāpy āsāṃ lakṣaṇair nopapadyate /
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 18, 285.1 yāsau samudradinneti kanyā ninditalakṣaṇā /
BKŚS, 21, 45.2 nandīśapramukhair uktam ahaṃ jānāmi lakṣaṇam //
BKŚS, 21, 49.1 yathā ca viṭakāvyatvān mṛṣā puruṣalakṣaṇam /
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
BKŚS, 21, 51.2 etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ //
BKŚS, 22, 3.2 aparaḥ prekṣitaḥ potas taraladhvajalakṣaṇaḥ //
BKŚS, 22, 31.1 sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā /
BKŚS, 23, 48.2 akṣāṣṭāpadaśārīṇām ākhyaṃ bhūmeś ca lakṣaṇam //
BKŚS, 23, 118.1 utsāhena ca śikṣethām āyuraiśvaryalakṣaṇam /
BKŚS, 26, 4.2 stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam //
BKŚS, 28, 87.2 etad eva suparyāptam anurāgasya lakṣaṇam //
BKŚS, 28, 96.1 tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām /
Daśakumāracarita
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 4, 155.0 atha devaścaṇḍasiṃho māmāhūyopahvare samājñāpayat ṛddhimati kanyakeyaṃ kalyāṇalakṣaṇā //
DKCar, 2, 6, 133.1 lakṣaṇajño 'yam ityamuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃbabhūvuḥ //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
Divyāvadāna
Divyāv, 2, 539.0 adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 2, 580.0 adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 5, 32.1 airāvaṇasyākṛtitulyadeho rūpopapanno varalakṣaṇaiśca /
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 400.1 bhagavatā buddhanirmāṇo nirmito dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato muṇḍaḥ saṃghāṭīprāvṛtaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 154.1 kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ //
Divyāv, 17, 488.1 taṃ dṛṣṭvā dvātriṃśallakṣaṇālaṃkṛtamasecanakadarśanamatīva prasāda utpannaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Harivaṃśa
HV, 5, 36.1 na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ /
HV, 9, 20.2 mānaveyo mahārāja strīpuṃsor lakṣaṇair yutaḥ //
HV, 18, 5.1 prādāt kanyāṃ śukas tasmai kṛtvīṃ pūjitalakṣaṇām /
HV, 30, 27.2 āyuḥ kṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam //
Harṣacarita
Harṣacarita, 1, 239.1 asūta cānehasā sarvalakṣaṇābhirāmaṃ tanayam //
Kumārasaṃbhava
KumSaṃ, 5, 62.2 ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ //
KumSaṃ, 5, 67.2 vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca //
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
KumSaṃ, 7, 45.1 taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ /
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 2, 1, 13.3 tat sarvaṃ bhāvaprāpter aprāpteśca lakṣaṇam //
KāSū, 2, 1, 24.4 tatra kartrādhārayor bhinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt /
KāSū, 2, 1, 35.1 śabdādibhyo bahirbhūtā yā karmābhyāsalakṣaṇā /
KāSū, 2, 1, 40.1 prītīr etāḥ parāmṛśya śāstrataḥ śāstralakṣaṇāḥ /
KāSū, 2, 8, 9.1 gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam //
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 1, 6.1 daivacintakarūpaśca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bhaviṣyantam arthasaṃyogaṃ kalyāṇam anuvarṇayet //
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 2, 7.1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni //
Kātyāyanasmṛti
KātySmṛ, 1, 269.1 sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
KātySmṛ, 1, 339.2 mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ //
KātySmṛ, 1, 447.1 raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
KātySmṛ, 1, 449.2 bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ //
Kāvyādarśa
KāvĀ, 1, 2.2 yathāsāmarthyam asmābhiḥ kriyate kāvyalakṣaṇam //
KāvĀ, 1, 14.1 sargabandho mahākāvyam ucyate tasya lakṣaṇam /
KāvĀ, 1, 25.2 anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam //
Kāvyālaṃkāra
KāvyAl, 1, 8.2 yatno viditavedyena vidheyaḥ kāvyalakṣaṇaḥ //
KāvyAl, 2, 45.1 kiṃcit kāvyāni neyāni lakṣaṇena mahātmanām /
KāvyAl, 3, 15.1 lakṣaṇaṃ rūpake'pīdaṃ lakṣyate kāmamatra tu /
KāvyAl, 5, 21.2 hetustrilakṣaṇo jñeyo hetvābhāso viparyayāt //
KāvyAl, 5, 22.2 abhinnalakṣaṇaḥ pakṣaḥ phalabhedādayaṃ dvidhā //
KāvyAl, 5, 30.1 aparaṃ vakṣyate nyāyalakṣaṇaṃ kāvyasaṃśrayam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.6 bhāvalakṣaṇe stheṇkṛñvadi iti iṇaḥ kṛñaś ca tosun pratyayaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 12.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
KūPur, 1, 4, 24.2 ākāśaṃ śuṣiraṃ tasmādutpannaṃ śabdalakṣaṇam //
KūPur, 1, 8, 5.1 adharmācaraṇo viprā hiṃsā cāśubhalakṣaṇā /
KūPur, 1, 8, 28.1 duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
KūPur, 1, 12, 4.2 kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam //
KūPur, 1, 12, 8.2 smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ //
KūPur, 1, 24, 4.2 śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ //
KūPur, 1, 28, 51.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
KūPur, 1, 34, 33.2 varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ //
KūPur, 2, 7, 25.1 caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam /
KūPur, 2, 11, 24.2 svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam //
KūPur, 2, 11, 27.2 yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam //
KūPur, 2, 11, 34.2 etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam //
KūPur, 2, 15, 9.2 rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān //
KūPur, 2, 15, 27.2 adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam //
KūPur, 2, 22, 2.2 asaṃbhave paredyurvā yathoktairlakṣaṇairyutān //
KūPur, 2, 22, 14.1 dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam /
KūPur, 2, 29, 19.1 tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam /
KūPur, 2, 37, 39.1 dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam /
KūPur, 2, 37, 68.2 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ //
KūPur, 2, 37, 100.1 bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
KūPur, 2, 44, 70.2 dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham //
KūPur, 2, 44, 72.1 bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ /
KūPur, 2, 44, 72.2 varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.26 adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum /
LAS, 1, 44.36 māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 1, 44.70 vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca /
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
LAS, 1, 44.73 asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt /
LAS, 1, 44.76 na lakṣaṇataḥ prativikalpayitavyāḥ /
LAS, 1, 44.79 tatra adharmāḥ katame ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ /
LAS, 1, 44.82 alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ /
LAS, 1, 44.98 kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca /
LAS, 2, 13.1 kasmātkṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāśca ye /
LAS, 2, 21.2 lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet //
LAS, 2, 23.1 kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase /
LAS, 2, 42.1 gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam /
LAS, 2, 62.1 utpādamatha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam /
LAS, 2, 77.2 etena piṇḍalakṣaṇaṃ meruḥ katipalo bhavet /
LAS, 2, 89.1 lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham /
LAS, 2, 97.1 ekaikaṃ lakṣaṇairyuktaṃ dṛṣṭidoṣavivarjitam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 100.2 dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaśca /
LAS, 2, 100.3 dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca /
LAS, 2, 100.4 trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca /
LAS, 2, 100.4 trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca /
LAS, 2, 100.4 trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca /
LAS, 2, 100.5 dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca /
LAS, 2, 100.8 dve'pyete'bhinnalakṣaṇe'nyonyahetuke /
LAS, 2, 101.2 eṣa hi mahāmate lakṣaṇanirodhaḥ /
LAS, 2, 101.10 evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇād anyāni syuḥ anālayavijñānahetukāni syuḥ /
LAS, 2, 101.11 athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ /
LAS, 2, 101.12 tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ /
LAS, 2, 101.12 tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ /
LAS, 2, 101.13 svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt /
LAS, 2, 101.20 punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ /
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.44 saha taireva mahāmate pañcabhirvijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate /
LAS, 2, 101.46 atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 106.1 cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate /
LAS, 2, 106.2 abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam //
LAS, 2, 106.2 abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam //
LAS, 2, 110.2 vṛttiśca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān //
LAS, 2, 125.3 kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam /
LAS, 2, 125.4 svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena //
LAS, 2, 126.1 punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 126.1 punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 126.3 yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate /
LAS, 2, 126.3 yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate /
LAS, 2, 126.4 tatra nirābhāsalakṣaṇaṃ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate /
LAS, 2, 126.4 tatra nirābhāsalakṣaṇaṃ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate /
LAS, 2, 126.5 adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate /
LAS, 2, 126.6 pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate /
LAS, 2, 126.6 pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate /
LAS, 2, 126.7 etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti /
LAS, 2, 126.8 tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.18 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 127.8 bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni /
LAS, 2, 127.11 goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.11 punaraparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 132.13 vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati /
LAS, 2, 132.13 vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati /
LAS, 2, 132.15 dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti /
LAS, 2, 132.16 nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati /
LAS, 2, 132.17 tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati /
LAS, 2, 132.19 ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthaṃkarātmakalakṣaṇābhiniveśābhiniviṣṭānām /
LAS, 2, 132.19 ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthaṃkarātmakalakṣaṇābhiniveśābhiniviṣṭānām /
LAS, 2, 132.20 tasmāttarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ /
LAS, 2, 132.21 svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam /
LAS, 2, 132.22 punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca /
LAS, 2, 132.22 punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca /
LAS, 2, 132.22 punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca /
LAS, 2, 132.23 tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
LAS, 2, 132.26 etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam /
LAS, 2, 132.28 etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam /
LAS, 2, 132.28 etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
LAS, 2, 132.31 dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam /
LAS, 2, 132.31 dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam /
LAS, 2, 132.32 etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam /
LAS, 2, 132.35 tatkasya hetoḥ tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.42 na svakṛtahetulakṣaṇaprabhāvitatvānnityam /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.45 tatkasya hetoḥ yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.48 pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ /
LAS, 2, 132.58 pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 132.64 lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye /
LAS, 2, 132.64 lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye /
LAS, 2, 132.74 etanmahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam /
LAS, 2, 132.77 etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam /
LAS, 2, 136.4 etanmahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti /
LAS, 2, 136.10 punaraparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam /
LAS, 2, 136.12 kathaṃ punarmahāmate parikalpitasvabhāvo nimittātpravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate /
LAS, 2, 136.13 tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ /
LAS, 2, 136.14 parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca /
LAS, 2, 136.14 parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca /
LAS, 2, 136.15 tatra vastunimittābhiniveśalakṣaṇaṃ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 136.17 etanmahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam /
LAS, 2, 136.19 tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ /
LAS, 2, 136.22 nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam /
LAS, 2, 136.23 samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam //
LAS, 2, 137.1 eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam /
LAS, 2, 137.2 punaraparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.5 yadatra mahāmate lakṣaṇakauśalajñānam idamucyate pudgalanairātmyajñānam /
LAS, 2, 137.6 tatra mahāmate dharmanairātmyajñānaṃ katamat yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 137.10 bhūmilakṣaṇapravicayāvabodhāt pramuditānantaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate /
LAS, 2, 137.13 etanmahāmate sarvadharmanairātmyalakṣaṇam /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 138.2 katamaścaturvidhaḥ yaduta asallakṣaṇasamāropo 'saddṛṣṭisamāropo 'taddhetusamāropo 'sadbhāvasamāropaḥ /
LAS, 2, 138.5 etaddhi mahāmate samāropāpavādasya lakṣaṇam /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.7 etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam /
LAS, 2, 138.7 etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam /
LAS, 2, 138.8 eṣa hi mahāmate asallakṣaṇasamāropavikalpo 'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate /
LAS, 2, 138.9 etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam /
LAS, 2, 138.9 etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam /
LAS, 2, 138.19 etanmahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.8 yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī /
LAS, 2, 139.9 tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ /
LAS, 2, 139.9 tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ /
LAS, 2, 139.10 parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ /
LAS, 2, 139.11 svaparobhayābhāvācca mahāmate lakṣaṇaṃ nāvatiṣṭhate /
LAS, 2, 139.12 atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti /
LAS, 2, 139.29 idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 139.40 advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak /
LAS, 2, 139.45 tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.18 bhagavānāha dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca /
LAS, 2, 143.26 yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ /
LAS, 2, 143.29 lakṣaṇahetuḥ punaraparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati /
LAS, 2, 143.29 lakṣaṇahetuḥ punaraparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati /
LAS, 2, 143.31 vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
LAS, 2, 143.38 parikalpitasvabhāvābhiniveśalakṣaṇānmahāmate yugapan notpadyante /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
LAS, 2, 143.41 tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.5 bhagavānasyaitadavocat caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati /
LAS, 2, 148.6 yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk /
LAS, 2, 148.7 tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśātpravartate /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 148.15 tatkasya hetoḥ yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate /
LAS, 2, 148.26 svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṃ nodbhāvayati /
LAS, 2, 148.26 svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṃ nodbhāvayati /
LAS, 2, 148.27 punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati /
LAS, 2, 151.1 tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 152.2 yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 161.1 vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate /
LAS, 2, 166.4 punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 170.8 atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt /
LAS, 2, 170.12 punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ /
LAS, 2, 170.15 punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati /
LAS, 2, 170.23 yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante /
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 1, 19.2 varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam //
LiPur, 1, 2, 17.1 liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam /
LiPur, 1, 2, 26.1 pravṛttilakṣaṇaṃ jñānaṃ nivṛttyadhikṛtā tathā /
LiPur, 1, 2, 32.1 nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam /
LiPur, 1, 2, 38.2 sudarśanasya cākhyānaṃ kramasaṃnyāsalakṣaṇam //
LiPur, 1, 2, 54.2 tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā //
LiPur, 1, 3, 3.1 aguṇaṃ dhruvamakṣayyamaliṅgaṃ śivalakṣaṇam /
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 9, 46.1 saṃsāradarśanaṃ caiva mānasaṃ guṇalakṣaṇam /
LiPur, 1, 10, 5.2 daśātmake ye viṣaye sādhane cāṣṭalakṣaṇe //
LiPur, 1, 10, 21.1 tattadguṇavate deyaṃ dātustaddānalakṣaṇam /
LiPur, 1, 10, 26.1 na mithyā sampravartante śamasyaiva tu lakṣaṇam /
LiPur, 1, 17, 49.1 tadā samabhavattatra nādo vai śabdalakṣaṇaḥ /
LiPur, 1, 17, 49.2 omomiti suraśreṣṭhāḥ suvyaktaḥ plutalakṣaṇaḥ //
LiPur, 1, 17, 68.2 jajñe yaddyaustadaparaṃ pṛthivī pañcalakṣaṇā //
LiPur, 1, 24, 139.1 ityetadvai mayā proktamavatāreṣu lakṣaṇam /
LiPur, 1, 24, 140.1 tatra śrutisamūhānāṃ vibhāgo dharmalakṣaṇaḥ /
LiPur, 1, 29, 7.1 pravṛttilakṣaṇaṃ jñānaṃ jñātuṃ dāruvanaukasām /
LiPur, 1, 29, 8.1 nivṛttilakṣaṇajñānapratiṣṭhārthaṃ ca śaṅkaraḥ /
LiPur, 1, 31, 6.1 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ /
LiPur, 1, 31, 11.2 liṅgaṃ kṛtvā yathānyāyaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 31, 14.1 gomukhī ca tribhāgaikā vedyā lakṣaṇasaṃyutā /
LiPur, 1, 31, 16.2 samantānnirvraṇaṃ śubhraṃ lakṣaṇaistat sulakṣitam //
LiPur, 1, 31, 17.1 pratiṣṭhāpya yathānyāyaṃ pūjālakṣaṇasaṃyutam /
LiPur, 1, 31, 28.2 bhasmapāṃsūpadigdhāṅgo nagno vikṛtalakṣaṇaḥ //
LiPur, 1, 37, 29.1 śrīvatsalakṣaṇaṃ devaṃ prasannāsyaṃ janārdanam /
LiPur, 1, 40, 29.2 nindakāścaiva patitā yugāntasya ca lakṣaṇam //
LiPur, 1, 40, 88.1 etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam /
LiPur, 1, 40, 91.2 tathā kalpā yugaiḥ sārdhaṃ bhavanti saha lakṣaṇaiḥ //
LiPur, 1, 40, 92.1 manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam //
LiPur, 1, 40, 94.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
LiPur, 1, 43, 6.2 āyurvedaṃ dhanurvedaṃ gāndharvaṃ cāśvalakṣaṇam //
LiPur, 1, 43, 7.1 hastināṃ caritaṃ caiva narāṇāṃ caiva lakṣaṇam /
LiPur, 1, 53, 55.1 dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti /
LiPur, 1, 59, 11.1 vaidyuto'bjastu vijñeyasteṣāṃ vakṣye tu lakṣaṇam /
LiPur, 1, 65, 31.1 mānaveyo mahābhāgaḥ strīpuṃsorlakṣaṇānvitaḥ /
LiPur, 1, 65, 144.1 śirovimarśanaḥ sarvalakṣyalakṣaṇabhūṣitaḥ /
LiPur, 1, 65, 151.2 girāvāso visargaś ca sarvalakṣaṇalakṣavit //
LiPur, 1, 65, 152.1 gandhamālī ca bhagavānanantaḥ sarvalakṣaṇaḥ /
LiPur, 1, 69, 57.1 nivedayāmāsa tadā jātāṃ kanyāṃ sulakṣaṇām /
LiPur, 1, 70, 31.2 ākāśaṃ suṣiraṃ tasmādutpannaṃ śabdalakṣaṇam //
LiPur, 1, 70, 156.1 lakṣaṇaistārakādyaiste hyaṣṭadhā tu vyavasthitāḥ //
LiPur, 1, 70, 302.2 duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ //
LiPur, 1, 72, 14.2 vālāśrayāḥ paṭāścaiva sarvalakṣaṇasaṃyutāḥ //
LiPur, 1, 72, 82.2 ityādyāḥ parivāryeśaṃ lakṣyalakṣaṇavarjitāḥ //
LiPur, 1, 76, 48.1 sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam /
LiPur, 1, 81, 29.1 bilvapatre sthitā lakṣmīrdevī lakṣaṇasaṃyutā /
LiPur, 1, 82, 106.1 lakṣmīḥ sarvaguṇopetā sarvalakṣaṇasaṃyutā /
LiPur, 1, 84, 27.1 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam /
LiPur, 1, 84, 66.2 sarvābharaṇasampūrṇāṃ sarvalakṣaṇalakṣitām //
LiPur, 1, 84, 67.2 devaṃ ca kṛtvā deveśaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 86, 16.1 nivṛttilakṣaṇo dharmaḥ samarthānām ihocyate /
LiPur, 1, 86, 149.2 sadā mumukṣurdharmajñaḥ svātmalakṣaṇalakṣaṇaḥ //
LiPur, 1, 86, 149.2 sadā mumukṣurdharmajñaḥ svātmalakṣaṇalakṣaṇaḥ //
LiPur, 1, 89, 1.2 ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam /
LiPur, 1, 89, 9.2 aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt //
LiPur, 1, 91, 45.2 ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam //
LiPur, 1, 91, 49.2 praṇavo dhanuḥ śaro hyātmā brahmalakṣaṇamucyate //
LiPur, 1, 91, 64.1 eṣāṃ caiva viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe /
LiPur, 2, 3, 67.3 evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
LiPur, 2, 5, 6.1 triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā /
LiPur, 2, 5, 20.1 śubhalakṣaṇasampannaṃ cakrāṅkitatanūruham /
LiPur, 2, 5, 52.1 śrīmatī nāma vikhyātā sarvalakṣaṇasaṃyutā /
LiPur, 2, 5, 56.2 brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā //
LiPur, 2, 20, 35.1 sarvalakṣaṇasampannaḥ sarvaśāstraviśāradaḥ /
LiPur, 2, 24, 29.1 yasya rāṣṭre tu liṅgasya mastakaṃ śūnyalakṣaṇam /
LiPur, 2, 25, 26.1 rājataṃ vā yathānyāyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 27, 40.2 uktalakṣaṇayuktāni kārayedrājatāni vā //
LiPur, 2, 32, 2.2 lakṣaṇena yathāpūrvaṃ kuṇḍe vā maṇḍale 'thavā //
LiPur, 2, 35, 4.1 gorūpaṃ sukhuraṃ divyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 36, 3.1 aṣṭottaraśatenāpi sarvalakṣaṇasaṃyutām /
LiPur, 2, 39, 2.2 kṛtvāśvaṃ lakṣaṇairyuktaṃ sarvālaṅkārasaṃyutam //
LiPur, 2, 39, 3.2 sarvalakṣaṇasaṃyuktaṃ sarvāṅgaiśca samanvitam //
LiPur, 2, 40, 1.3 kanyāṃ lakṣaṇasampannāṃ sarvadoṣavivarjitām //
LiPur, 2, 42, 2.1 gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu vā /
LiPur, 2, 42, 3.1 tadardhārdhena vā kuryātsarvalakṣaṇabhūṣitam /
LiPur, 2, 43, 5.1 jitendriyān kulodbhūtān sarvalakṣaṇasaṃyutān /
LiPur, 2, 46, 6.2 pratiṣṭhālakṣaṇaṃ sarvaṃ vistārād vaktumarhasi //
LiPur, 2, 47, 18.2 sarvalakṣaṇasampūrṇā tayā bāhye ca veṣṭayet //
LiPur, 2, 47, 21.2 utthāpya svastikaṃ dhyāyenmaṇḍape lakṣaṇānvite //
LiPur, 2, 47, 22.2 pūrvoktavidhinā yukte sarvalakṣaṇasaṃyute //
LiPur, 2, 47, 23.2 pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt //
Matsyapurāṇa
MPur, 2, 25.3 prasuptamiva cātarkyam aprajñātam alakṣaṇam //
MPur, 21, 34.2 ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam //
MPur, 46, 26.1 jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau /
MPur, 47, 3.1 śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ /
MPur, 47, 3.1 śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ /
MPur, 47, 52.3 dhvajalakṣaṇamāviśya vipracittiḥ sahānujaḥ //
MPur, 47, 180.2 lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam //
MPur, 51, 45.2 manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām //
MPur, 52, 4.2 śrotumicchāmahe sūta karmayogasya lakṣaṇam /
MPur, 53, 31.3 manave kathayāmāsa bhūtagrāmasya lakṣaṇam //
MPur, 53, 65.3 vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
MPur, 58, 12.1 sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ /
MPur, 68, 10.2 kuraṅganayanaḥ śrīmānsambhūto nṛpalakṣaṇaiḥ //
MPur, 93, 89.1 śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam /
MPur, 93, 125.2 etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate //
MPur, 105, 5.3 varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ //
MPur, 113, 6.2 prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //
MPur, 125, 41.2 vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ //
MPur, 126, 14.2 viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe //
MPur, 128, 9.1 arciṣmānpacano'gnistu niṣprabhaḥ saumyalakṣaṇaḥ /
MPur, 142, 42.1 paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam /
MPur, 142, 61.2 sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ //
MPur, 142, 69.2 lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ //
MPur, 144, 106.2 yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ /
MPur, 144, 106.3 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam //
MPur, 145, 15.1 tallakṣaṇaṃ tu devānāṃ dṛśyate'nvayadarśanāt /
MPur, 145, 30.2 dārāgnihotrasambandhamijyā śrautasya lakṣaṇam //
MPur, 145, 38.2 aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam //
MPur, 145, 40.3 pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam //
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
MPur, 145, 47.2 nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam //
MPur, 145, 48.2 viṣaye na pravartante damasyaitattu lakṣaṇam //
MPur, 145, 49.1 pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe /
MPur, 145, 50.2 tattadguṇavate deyamityetaddānalakṣaṇam //
MPur, 145, 55.1 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam /
MPur, 145, 63.1 ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā /
MPur, 145, 63.2 ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam //
MPur, 154, 143.1 śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt /
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 154, 166.1 nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ /
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 172.2 śarīralakṣaṇāścānye pṛthakphalanivedinaḥ //
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 154, 186.1 lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ /
MPur, 154, 187.2 naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate //
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 156, 35.2 nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam //
MPur, 169, 2.2 sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam //
MPur, 172, 17.2 arūpavanti rūpāṇi tasminnutpātalakṣaṇe //
MPur, 174, 42.2 mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam //
Meghadūta
Megh, Pūrvameghaḥ, 26.1 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā /
Megh, Uttarameghaḥ, 20.1 ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā /
Narasiṃhapurāṇa
NarasiṃPur, 1, 34.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 7.1 lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetur vidānām idaṃ gargāṇām idam iti //
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
Nyāyabindu
NyāBi, 1, 15.0 arthakriyāsāmarthyalakṣaṇatvād vastunaḥ //
NyāBi, 2, 12.0 tatrānupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ upalabdhilakṣaṇaprāptasya anupalabdher iti //
NyāBi, 2, 13.0 upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca //
Nāradasmṛti
NāSmṛ, 1, 1, 4.1 sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 1, 1, 51.2 uktvā vaco vibruvaṃś ca hīyamānasya lakṣaṇam //
NāSmṛ, 2, 1, 48.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam /
NāSmṛ, 2, 1, 50.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam /
NāSmṛ, 2, 1, 108.1 adhikriyata ity ādhiḥ sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 2, 1, 116.1 deśācārāviruddhaṃ yad vyaktādhikṛtalakṣaṇam /
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
NāSmṛ, 2, 11, 4.1 samunnayeyus te sīmāṃ lakṣaṇair upalakṣitām /
NāSmṛ, 2, 11, 11.1 yadā ca na syur jñātāraḥ sīmāyā na ca lakṣaṇam /
NāSmṛ, 2, 12, 2.2 varaṇād grahaṇaṃ pāṇeḥ saṃskāro 'tha dvilakṣaṇaḥ //
NāSmṛ, 2, 12, 3.2 pāṇigrahaṇamantrābhyāṃ niyataṃ dāralakṣaṇam //
NāSmṛ, 2, 12, 8.1 parīkṣyaḥ puruṣaḥ puṃstve nijair evāṅgalakṣaṇaiḥ /
NāSmṛ, 2, 12, 10.2 pumān syāṃl lakṣaṇair etair viparītais tu paṇḍakaḥ //
NāSmṛ, 2, 14, 2.2 uttamaṃ ceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak //
NāSmṛ, 2, 18, 47.1 dānam adhyayanaṃ yajñas tasya karma trilakṣaṇam /
Nāṭyaśāstra
NāṭŚ, 1, 79.2 kuru lakṣaṇasampannaṃ nāṭyaveśma mahāmate //
NāṭŚ, 1, 80.2 sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ //
NāṭŚ, 2, 2.1 athavā yāḥ kriyāstatra lakṣaṇaṃ yacca pūjanam /
NāṭŚ, 2, 3.2 tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi //
NāṭŚ, 2, 4.2 lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ //
NāṭŚ, 2, 5.3 narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā //
NāṭŚ, 2, 15.1 pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā /
NāṭŚ, 2, 26.2 mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam //
NāṭŚ, 2, 90.1 punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
NāṭŚ, 2, 91.2 yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca //
NāṭŚ, 2, 105.2 ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam //
NāṭŚ, 3, 1.1 sarvalakṣaṇasampanne kṛte nāṭyagṛhe śubhe /
NāṭŚ, 3, 95.2 kṣataṃ pradīptamāyastaṃ nimittaṃ siddhilakṣaṇam //
NāṭŚ, 6, 28.1 caturvidhaṃ ca vijñeyam ātodyaṃ lakṣaṇānvitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 41.6 kāraṇaśaktisannirodhalakṣaṇam asvātantryam anaiśvaryaṃ bandho 'nāḍiḥ /
PABh zu PāśupSūtra, 1, 1, 43.17 iha tu samādhilakṣaṇe yoge saṃniyama iti /
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 181.0 tadyathā bhāvalakṣaṇaḥ karmalakṣaṇaḥ vaikalyakaraḥ udvegakaraśceti //
PABh zu PāśupSūtra, 1, 9, 181.0 tadyathā bhāvalakṣaṇaḥ karmalakṣaṇaḥ vaikalyakaraḥ udvegakaraśceti //
PABh zu PāśupSūtra, 1, 9, 182.0 tatra bhāvalakṣaṇo nāma saḥ yatrāsūyādveṣamadamānamātsaryādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 9, 183.0 karmalakṣaṇo nāma yatra kalahavairasaṃpraharaṇādyā bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 20, 7.0 adhyayanadhyānādilakṣaṇaḥ kriyāyogaś carataḥ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 33, 5.0 abhītasya vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 34, 7.0 akṣayasya vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 35, 8.0 ajarasya vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 2, 3, 8.2 dṛkkriyālakṣaṇā śaktistattvadharmo'sya nityatā /
PABh zu PāśupSūtra, 2, 5, 3.0 natu padmāsanavadupaveśanalakṣaṇam ityarthaḥ āsanaṃ kasmāt //
PABh zu PāśupSūtra, 2, 5, 25.0 vyāpikā pṛthivī vyāpyāni bhūmyudakarasalakṣaṇāni kāryāṇi //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 13, 17.1 kāryakaraṇaviśuddhilakṣaṇā harṣā ityuktam //
PABh zu PāśupSūtra, 3, 6, 4.0 pāpmāno'tra dvividhāḥ sulakṣaṇāḥ duḥkhalakṣaṇāśca //
PABh zu PāśupSūtra, 3, 6, 4.0 pāpmāno'tra dvividhāḥ sulakṣaṇāḥ duḥkhalakṣaṇāśca //
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
PABh zu PāśupSūtra, 3, 6, 6.0 tathā duḥkhalakṣaṇāḥ śirorogadantarogākṣirogādyāḥ //
PABh zu PāśupSūtra, 3, 19, 6.0 vidyā nāma yā granthārthavartipadārthānām abhivyañjikā vipratvalakṣaṇā //
PABh zu PāśupSūtra, 3, 19, 12.0 kṛtsnasya tapaso lakṣaṇamātmapratyakṣaṃ veditavyam //
PABh zu PāśupSūtra, 5, 1.1, 4.0 dṛṣṭāntaśravaṇaprekṣaṇalakṣaṇo vanagajavat traikālyam ity arthaḥ //
PABh zu PāśupSūtra, 5, 1.1, 7.0 āha kim asaṅgitvam evaikamuktaṃ nānyal lakṣaṇam //
PABh zu PāśupSūtra, 5, 2, 3.3 kriyamāṇairna budhyeta etad yuktasya lakṣaṇam //
PABh zu PāśupSūtra, 5, 2, 5.0 āha kiṃ lakṣaṇadvayamevātra yuktasyocyate //
PABh zu PāśupSūtra, 5, 3, 15.0 āha kiṃ lakṣaṇatrayamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 4, 4.0 āha kiṃ lakṣaṇacatuṣkamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 9.1, 14.0 teṣāṃ jitānāṃ vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 5, 10, 6.0 āha devanityatāyāḥ kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 5, 24, 10.2 dhyai cintālakṣaṇaṃ dhyānaṃ brahma cauṃkāralakṣaṇam /
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 37, 19.0 atha kiṃ tānyeva yuktasya lakṣaṇāni iti //
PABh zu PāśupSūtra, 5, 38, 5.0 kiṃ cātra yuktasya lakṣaṇatrayameva //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 1.0 tatra nirvartako heturiti lakṣaṇāt yo hi yasya nirvartako bījabhāvenāvasthitaḥ sa tasya hetupratyayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 8.1 dharmadharmiṇāṃ yathāsambhavaṃ lakṣaṇato 'nyatvābhidhānaṃ vibhāgaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 14.1 tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 20.1 yadā ceyaṃ dvirūpā siddhiḥ prāpyate tadā daśa siddhilakṣaṇāny avaśyatvādīni patitvāntāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 32.1 tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 117.0 sa dvividhaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 117.0 sa dvividhaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 118.0 tatra kriyālakṣaṇo japayantraṇadhāraṇadhyānasmaraṇātmaka iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 120.0 kriyoparamalakṣaṇo 'py atigatyādiśabdavācya iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 160.0 athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 165.0 tatsamakālaṃ yogino 'saṅgitvādīni nava lakṣaṇāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 174.0 samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 72.0 sa hy anekajanmopārjitaṃ karma lakṣaṇamātreṇa dagdhvā dhyeyatattve cittaṃ stambhanikṣiptāyaḥkīlakavan niścalīkaroti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 110.0 lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvam indriyajayaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 1.0 tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 15.0 tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 15.0 tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 27.0 tasya caturdaśalakṣaṇopetasya malatvam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 28.0 tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.2 ācāryāṇāṃ prasādena jñānaṃ pañcārthalakṣaṇam //
Saṃvitsiddhi
SaṃSi, 1, 9.2 satyādilakṣaṇoktīnām apalakṣaṇatā bhavet //
SaṃSi, 1, 81.2 ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ //
SaṃSi, 1, 184.1 kiñca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.1 athāsya pratyaṅgalakṣaṇasamāsaḥ /
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 6, 21.1 ata ūrdhvam avyāpannānāmṛtūnāṃ lakṣaṇānyupadekṣyāmaḥ //
Su, Sū., 6, 24.2 śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 19.1 tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam /
Su, Sū., 12, 15.1 ata ūrdhvamitarathā dagdhalakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.3 tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati //
Su, Sū., 12, 29.2 ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 15, 3.1 doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ lakṣaṇamucyamānam upadhāraya //
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 13.1 ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 15, 19.1 balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvam upadekṣyāmaḥ /
Su, Sū., 15, 19.1 balalakṣaṇaṃ balakṣayalakṣaṇaṃ cāta ūrdhvam upadekṣyāmaḥ /
Su, Sū., 15, 26.1 aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam /
Su, Sū., 15, 27.1 tandrā nidrā vātaśopho balavyāpadi lakṣaṇam /
Su, Sū., 15, 40.3 tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam //
Su, Sū., 17, 4.2 tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ /
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 5.2 tasyāmasya pacyamānasya pakvasya ca lakṣaṇamucyamānam upadhāraya /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 23, 14.2 vikāro yo 'nuparyeti tadasādhyasya lakṣaṇam //
Su, Sū., 26, 10.1 tatra śalyalakṣaṇamucyamānam upadhāraya /
Su, Sū., 26, 10.4 sāmānyametallakṣaṇamuktam /
Su, Sū., 26, 10.6 sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 28, 8.2 vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 5.3 prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ //
Su, Sū., 35, 4.3 ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 47.2 ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ //
Su, Sū., 36, 14.1 sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā /
Su, Sū., 40, 3.3 dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //
Su, Sū., 40, 4.2 rasalakṣaṇamanyatropadekṣyāmaḥ //
Su, Sū., 40, 20.1 pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ /
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Nid., 1, 9.2 dehe vicaratastasya lakṣaṇāni nibodha me //
Su, Nid., 2, 9.1 jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 2, 14.1 sannipātajāni sarvadoṣalakṣaṇayuktāni //
Su, Nid., 2, 20.2 samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam //
Su, Nid., 2, 21.1 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatastu yat /
Su, Nid., 6, 6.1 tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti //
Su, Nid., 6, 19.2 vidradherlakṣaṇair yuktā jñeyā vidradhikā budhaiḥ //
Su, Nid., 7, 6.1 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ /
Su, Nid., 9, 3.2 śiṣyāyovāca nikhilamidaṃ vidradhilakṣaṇam //
Su, Nid., 9, 6.2 ṣaṇṇām api hi teṣāṃ tu lakṣaṇaṃ sampravakṣyate //
Su, Nid., 9, 13.1 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ /
Su, Nid., 9, 18.2 teṣāṃ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ //
Su, Nid., 10, 12.2 doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt //
Su, Nid., 10, 13.1 dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni /
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 10, 27.2 lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ //
Su, Nid., 10, 27.2 lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ //
Su, Nid., 11, 15.1 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti /
Su, Nid., 13, 26.1 raktāṃ vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām /
Su, Nid., 14, 7.1 alajīlakṣaṇair yuktāmalajīṃ ca vitarkayet /
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Nid., 16, 35.2 hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ //
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 1, 4.2 talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 21.3 sve sve dravye tu sarveṣāṃ vyaktaṃ lakṣaṇam iṣyate //
Su, Śār., 2, 18.2 asṛgdaraṃ vijānīyādato 'nyadraktalakṣaṇāt //
Su, Śār., 2, 49.1 māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 63.2 prakṛtirjāyate tena tasyā me lakṣaṇaṃ śṛṇu //
Su, Śār., 4, 77.1 dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ tu lakṣaṇaiḥ /
Su, Śār., 4, 81.2 priyātithitvamijyā ca brahmakāyasya lakṣaṇam //
Su, Śār., 4, 82.2 bhṛtyānāṃ bharaṇaṃ cāpi māhendraṃ kāyalakṣaṇam //
Su, Śār., 4, 83.2 priyavāditvamityetad vāruṇaṃ kāyalakṣaṇam //
Su, Śār., 4, 84.2 mahāprasavaśaktitvaṃ kauberaṃ kāyalakṣaṇam //
Su, Śār., 4, 85.2 vihāraśīlatā caiva gāndharvaṃ kāyalakṣaṇam //
Su, Śār., 4, 91.1 amarṣaṇo 'navasthāyī śākunaṃ kāyalakṣaṇam /
Su, Śār., 4, 92.1 bhṛśam ātmastavaś cāpi rākṣasaṃ kāyalakṣaṇam /
Su, Śār., 4, 93.1 strīlolupatvaṃ nairlajjyaṃ paiśācaṃ kāyalakṣaṇam /
Su, Śār., 4, 96.2 parasparābhimardaś ca matsyasattvasya lakṣaṇam //
Su, Śār., 4, 99.2 proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet //
Su, Śār., 5, 41.2 puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ /
Su, Śār., 6, 41.2 upaghātaṃ vijānīyānmarmaṇāṃ tulyalakṣaṇam //
Su, Śār., 9, 12.1 ata ūrdhvaṃ srotasāṃ mūlaviddhalakṣaṇam upadekṣyāmaḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 1, 6.1 tasya lakṣaṇaṃ dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca /
Su, Cik., 1, 6.4 viśeṣalakṣaṇaṃ punarvātādiliṅgaviśeṣaḥ //
Su, Cik., 1, 43.2 yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇam //
Su, Cik., 1, 63.1 śuddhalakṣaṇayuktānāṃ kaṣāyaṃ ropaṇaṃ hitam /
Su, Cik., 1, 134.1 ṣaṇmūlo 'ṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ /
Su, Cik., 2, 4.2 nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam //
Su, Cik., 2, 9.1 samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrtitaḥ /
Su, Cik., 2, 10.1 ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam /
Su, Cik., 2, 12.1 hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate /
Su, Cik., 2, 20.2 nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 29.3 vijñeyo lakṣaṇohābhyāṃ cikitsyaścāvirodhataḥ //
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 23, 3.1 ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā vātapittaśleṣmasannipātaviṣanimittaḥ //
Su, Cik., 24, 48.1 vyāyāmaṃ kurvato jantostadbalārdhasya lakṣaṇam /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 30, 23.1 śrāvaṇī pāṇḍurābhāsā mahāśrāvaṇilakṣaṇā /
Su, Cik., 31, 54.2 purīṣātipravṛttiśca bhṛśasnigdhasya lakṣaṇam //
Su, Cik., 32, 23.2 samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 36, 47.1 virecanātiyogena samānaṃ tasya lakṣaṇam /
Su, Cik., 36, 50.1 ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 37, 100.1 ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ /
Su, Cik., 38, 15.1 āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇam /
Su, Cik., 40, 34.2 lakṣaṇaṃ mūrdhnyatisnigdhe rūkṣaṃ tatrāvacārayet //
Su, Cik., 40, 37.1 nasye trīṇyupadiṣṭāni lakṣaṇāni prayogataḥ /
Su, Cik., 40, 38.2 cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam //
Su, Cik., 40, 39.2 mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam //
Su, Cik., 40, 65.2 indriyāṇāṃ prasādaśca kavale śuddhilakṣaṇam //
Su, Ka., 1, 27.2 lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram //
Su, Ka., 1, 55.2 śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ //
Su, Ka., 1, 60.1 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ /
Su, Ka., 4, 4.1 sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca /
Su, Ka., 4, 30.1 apatyamasavarṇābhyāṃ dvidoṣakaralakṣaṇam /
Su, Ka., 4, 35.1 tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti //
Su, Ka., 4, 36.1 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 5, 58.2 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ //
Su, Ka., 7, 3.2 nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Ka., 8, 37.2 jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca //
Su, Ka., 8, 100.1 sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam /
Su, Ka., 8, 100.2 viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam //
Su, Ka., 8, 121.2 avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me //
Su, Ka., 8, 139.2 daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram //
Su, Utt., 1, 9.2 saṃkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca //
Su, Utt., 1, 22.1 gurūṣātodarāgādyair juṣṭaṃ cāvyaktalakṣaṇaiḥ /
Su, Utt., 3, 9.1 nāmabhiste samuddiṣṭā lakṣaṇaistān pracakṣmahe /
Su, Utt., 6, 11.2 śiraso'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ //
Su, Utt., 7, 5.2 paṭalānupraviṣṭasya timirasya ca lakṣaṇam //
Su, Utt., 8, 3.1 ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ /
Su, Utt., 18, 81.1 sādhāraṇam api jñeyamevaṃ ropaṇalakṣaṇam /
Su, Utt., 24, 14.1 kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam /
Su, Utt., 25, 4.2 ekādaśaprakārasya lakṣaṇaṃ sampravakṣyate //
Su, Utt., 26, 45.2 iti vistarato dṛṣṭāḥ salakṣaṇacikitsitāḥ //
Su, Utt., 27, 17.2 taṃ bālamacirāddhanti grahaḥ sampūrṇalakṣaṇaḥ //
Su, Utt., 38, 4.2 trayāṇām api doṣāṇāṃ yathāsvaṃ lakṣaṇena tu //
Su, Utt., 39, 90.2 vātapittakaphotthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā //
Su, Utt., 39, 116.1 doṣaprakṛtivaikṛtyādekeṣāṃ pakvalakṣaṇam /
Su, Utt., 39, 322.2 kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam //
Su, Utt., 40, 5.2 nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate //
Su, Utt., 40, 23.3 viṣārśaḥkṛmisambhūto yathāsvaṃ doṣalakṣaṇaḥ //
Su, Utt., 40, 24.2 ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ //
Su, Utt., 40, 176.2 pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ //
Su, Utt., 42, 88.1 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me /
Su, Utt., 43, 5.2 lakṣaṇaṃ tasya vakṣyāmi cikitsitamanantaram //
Su, Utt., 44, 6.2 vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodha vakṣyāmyanupūrvaśastat //
Su, Utt., 45, 8.2 bāhyāsṛglakṣaṇaistasya saṃkhyādoṣocchritīr viduḥ //
Su, Utt., 46, 13.2 veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ //
Su, Utt., 47, 17.2 pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam //
Su, Utt., 47, 74.1 vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca /
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Su, Utt., 49, 13.2 kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā //
Su, Utt., 54, 19.1 bhaktadveṣo 'tisāraśca saṃjātakṛmilakṣaṇam /
Su, Utt., 55, 5.2 tasyābhidhāsye vyāsena lakṣaṇaṃ ca cikitsitam //
Su, Utt., 58, 19.1 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ /
Su, Utt., 59, 11.1 aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ /
Su, Utt., 59, 15.1 śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.12 abhāvo nāma prāgitaretarātyantasarvābhāvalakṣaṇaḥ /
SKBh zu SāṃKār, 4.2, 4.16 tasya kiṃ lakṣaṇam etad āha //
SKBh zu SāṃKār, 9.2, 1.23 kāraṇaṃ yallakṣaṇam tallakṣaṇam eva kāryam api /
SKBh zu SāṃKār, 9.2, 1.23 kāraṇaṃ yallakṣaṇam tallakṣaṇam eva kāryam api /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 22.2, 2.3 tasya kiṃ lakṣaṇam /
SKBh zu SāṃKār, 23.2, 1.1 adhyavasāyo buddhilakṣaṇam /
SKBh zu SāṃKār, 23.2, 1.7 tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ /
SKBh zu SāṃKār, 23.2, 1.39 evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate //
SKBh zu SāṃKār, 23.2, 1.39 evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate //
SKBh zu SāṃKār, 24.2, 1.2 tathā tanmātro gaṇaḥ pañcakaḥ pañcalakṣaṇopetaḥ /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 24.2, 1.4 kiṃ lakṣaṇāt sarga ityetad āha //
SKBh zu SāṃKār, 29.2, 1.1 svalakṣaṇasvabhāvā svālakṣaṇyā /
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 34.2, 1.10 pañcaśabdādilakṣaṇāyāṃ bhuvi pādo viharati /
SKBh zu SāṃKār, 34.2, 1.12 tathopasthendriyaṃ pañcalakṣaṇaṃ śukram ānandayati //
SKBh zu SāṃKār, 38.2, 1.3 devānām ete sukhalakṣaṇā viṣayā duḥkhamoharahitāḥ /
SKBh zu SāṃKār, 38.2, 1.8 ete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntāḥ sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohalakṣaṇāḥ /
SKBh zu SāṃKār, 38.2, 1.8 ete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntāḥ sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohalakṣaṇāḥ /
SKBh zu SāṃKār, 38.2, 1.8 ete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntāḥ sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohalakṣaṇāḥ /
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 4.2, 1.1 atra ca pramāṇam iti samākhyā lakṣyapadaṃ tannirvacanaṃ ca lakṣaṇam /
STKau zu SāṃKār, 4.2, 1.6 viśeṣalakṣaṇānantaraṃ caitad upapādayiṣyāmaḥ /
STKau zu SāṃKār, 5.2, 1.1 atra dṛṣṭam iti lakṣyanirdeśaḥ pariśiṣṭaṃ tu lakṣaṇam /
STKau zu SāṃKār, 5.2, 1.2 samānāsamānajātīyavyavacchedo lakṣaṇārthaḥ /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 2.8 lakṣaṇāntarāṇi tairthikānāṃ na dūṣitāni vistarabhayād iti /
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 2.21 tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam /
STKau zu SāṃKār, 5.2, 3.6 dṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yat tat pūrvavat /
STKau zu SāṃKār, 5.2, 3.7 pūrvaṃ prasiddhaṃ dṛṣṭasvalakṣaṇasāmānyam iti yāvat /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.10 aparaṃ ca vītaṃ sāmānyatodṛṣṭam adṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yathendriyaviṣayam anumānam /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.18 adṛṣṭasvalakṣaṇasya sāmānyasya darśanam anumānam ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.21 āptavacanam iti lakṣyanirdeśaḥ śeṣaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.65 na hi bhūtalasya pariṇāmaviśeṣāt kaivalyalakṣaṇād anyo ghaṭābhāvo nāma /
STKau zu SāṃKār, 5.2, 3.73 evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni /
STKau zu SāṃKār, 5.2, 3.75 tatra yat pramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati //
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 15.2, 1.32 sukhaduḥkhamohasamanvitā hi buddhyādayo 'dhyavasāyādilakṣaṇāḥ pratīyante /
Tantrākhyāyikā
TAkhy, 1, 565.1 kiṃlakṣaṇasamutthādhṛtiḥ //
TAkhy, 2, 19.2 na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam //
TAkhy, 2, 370.1 atha mamāyuḥśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 26.1, 1.0 yadetat saṃśayaviparyayānadhyavasāyasvapnalakṣaṇaṃ tad duṣṭamapramāṇamiti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 lakṣaṇaṃ tu rūpādi yadi na pratiṣidhyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca //
ViṃVṛtti zu ViṃKār, 1, 15.2, 8.0 yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā //
Viṣṇupurāṇa
ViPur, 1, 2, 37.2 sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam //
ViPur, 1, 7, 31.1 duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ /
ViPur, 2, 6, 44.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
ViPur, 2, 6, 49.2 manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ //
ViPur, 2, 7, 33.2 te 'pi tallakṣaṇadravyakāraṇānugatā mune //
ViPur, 2, 8, 113.2 ekaiva yā caturbhedā digbhedagatilakṣaṇā //
ViPur, 2, 13, 82.3 anātmanyātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ //
ViPur, 2, 13, 85.1 piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
ViPur, 2, 14, 13.2 putrānicchati rājyaṃ ca śreyastatprāptilakṣaṇam //
ViPur, 3, 2, 55.1 caturyuge 'pyasau viṣṇuḥ sthitivyāpāralakṣaṇaḥ /
ViPur, 3, 8, 37.1 āśramāṇāṃ ca sarveṣāmete sāmānyalakṣaṇāḥ /
ViPur, 3, 11, 2.2 śrūyatāṃ pṛthivīpāla sadācārasya lakṣaṇam /
ViPur, 3, 18, 54.2 sarvalakṣaṇasampannā sampannā vinayena ca //
ViPur, 3, 18, 63.2 sarvavijñānasampannā sarvalakṣaṇabhūṣitā //
ViPur, 5, 10, 6.1 kumudaiḥ śaradambhāṃsi yogyatālakṣaṇaṃ yayuḥ /
ViPur, 6, 4, 26.1 parimaṇḍalaṃ tat suṣiram ākāśaṃ śabdalakṣaṇam /
ViPur, 6, 4, 28.1 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ //
ViPur, 6, 5, 59.1 nirastātiśayāhlādasukhabhāvaikalakṣaṇā /
ViPur, 6, 7, 54.2 viśvasvarūpavairūpyalakṣaṇaṃ paramātmanaḥ //
Viṣṇusmṛti
ViSmṛ, 7, 11.1 deśācārāviruddhaṃ vyaktādhikṛtalakṣaṇam aluptaprakramākṣaraṃ pramāṇam //
ViSmṛ, 45, 1.1 narakābhibhūtaduḥkhānāṃ tiryaktvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti //
ViSmṛ, 45, 32.1 evaṃ karmaviśeṣeṇa jāyante lakṣaṇānvitāḥ /
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 71, 92.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ViSmṛ, 86, 5.1 sarvalakṣaṇopetam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 9.1 tasya lakṣaṇābhidhitsayedaṃ sūtraṃ pravavṛte //
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 2, 19.1, 23.1 teṣāṃ tu dharmalakṣaṇāvasthāpariṇāmā vyākhyāsyante //
YSBhā zu YS, 3, 39.1, 1.1 samastendriyavṛttiḥ prāṇādilakṣaṇā jīvanam //
YSBhā zu YS, 3, 47.1, 4.1 teṣāṃ tṛtīyaṃ rūpam asmitālakṣaṇo 'haṃkāraḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
YāSmṛ, 1, 272.1 tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata /
YāSmṛ, 3, 203.1 arthānāṃ chandataḥ sṛṣṭir yogasiddher hi lakṣaṇam /
YāSmṛ, 3, 217.2 jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ //
Śatakatraya
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 20.1 ṣoḍaśo 'ṃśaḥ kalā cihnaṃ lakṣaṇaṃ lakṣma lāñchanam /
Amaraughaśāsana
AmarŚās, 1, 48.1 kecid vadanti nirālambanalakṣaṇo mokṣaḥ //
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
AmarŚās, 1, 52.1 mūlakandollāsitakuṇḍalinīsaṃcāralakṣaṇo mokṣaḥ //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 1.0 trayāṇāṃ pākānāṃ lakṣaṇam āha rasair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.1 astu bhedād asaṃkhyātvam aikyaṃ vāsvādalakṣaṇāt /
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.3 adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 24.2 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam //
BhāgPur, 1, 8, 39.2 tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ //
BhāgPur, 1, 9, 26.2 vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān //
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
BhāgPur, 1, 19, 28.2 pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam //
BhāgPur, 2, 1, 21.1 yasyāṃ saṃdhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ /
BhāgPur, 2, 2, 10.2 śrīlakṣaṇaṃ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam //
BhāgPur, 2, 2, 35.2 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ //
BhāgPur, 2, 4, 22.2 svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām //
BhāgPur, 2, 8, 8.1 āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam /
BhāgPur, 2, 8, 19.1 tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam /
BhāgPur, 2, 8, 19.1 tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam /
BhāgPur, 2, 9, 43.1 tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam /
BhāgPur, 2, 10, 2.1 daśamasya viśuddhyarthaṃ navānām iha lakṣaṇam /
BhāgPur, 2, 10, 47.1 parimāṇaṃ ca kālasya kalpalakṣaṇavigraham /
BhāgPur, 3, 10, 10.3 kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho //
BhāgPur, 3, 21, 4.1 tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ /
BhāgPur, 3, 26, 1.2 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak /
BhāgPur, 3, 26, 9.2 prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama /
BhāgPur, 3, 26, 14.2 caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā //
BhāgPur, 3, 26, 22.2 vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā //
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 26, 30.2 svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak //
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 3, 26, 34.2 prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam //
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 3, 28, 1.2 yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje /
BhāgPur, 3, 29, 1.2 lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca /
BhāgPur, 3, 29, 12.1 lakṣaṇaṃ bhaktiyogasya nirguṇasya hy udāhṛtam /
BhāgPur, 3, 32, 32.1 jñānayogaś ca manniṣṭho nairguṇyo bhaktilakṣaṇaḥ /
BhāgPur, 3, 32, 32.2 dvayor apy eka evārtho bhagavacchabdalakṣaṇaḥ //
BhāgPur, 4, 14, 16.1 sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ /
BhāgPur, 4, 25, 13.2 dadarśa navabhirdvārbhiḥ puraṃ lakṣitalakṣaṇām //
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
BhāgPur, 10, 3, 23.2 athainamātmajaṃ vīkṣya mahāpuruṣalakṣaṇam /
BhāgPur, 11, 4, 6.2 naiṣkarmyalakṣaṇam uvāca cacāra karma yo 'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ //
BhāgPur, 11, 5, 27.2 śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ //
BhāgPur, 11, 7, 14.3 niḥśreyasāya me proktas tyāgaḥ saṃnyāsalakṣaṇaḥ //
BhāgPur, 11, 10, 36.1 kathaṃ varteta viharet kair vā jñāyeta lakṣaṇaiḥ /
BhāgPur, 11, 13, 2.1 sattvād dharmo bhaved vṛddhāt puṃso madbhaktilakṣaṇaḥ /
BhāgPur, 11, 16, 36.1 gatyuktyutsargopādānam ānandasparśalakṣaṇam /
BhāgPur, 11, 17, 1.2 yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 13.2 vairājāt puruṣāj jātā ya ātmācāralakṣaṇāḥ //
BhāgPur, 11, 18, 47.1 varṇāśramavatāṃ dharma eṣa ācāralakṣaṇaḥ /
BhāgPur, 11, 19, 45.2 kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ /
BhāgPur, 11, 20, 3.2 niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedhavidhilakṣaṇam //
Bhāratamañjarī
BhāMañj, 5, 353.2 suhṛdbandhuvṛtā lakṣmīrlakṣaṇaṃ puṇyakarmaṇām //
BhāMañj, 6, 49.1 iti bruvāṇaḥ pārthena sthitaprajñasya lakṣaṇam /
BhāMañj, 6, 236.1 duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
BhāMañj, 13, 819.2 sukhaduḥkhādikaṃ karma heyopādeyalakṣaṇam //
BhāMañj, 13, 907.2 jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam //
BhāMañj, 13, 983.2 gārhasthyalakṣaṇo dharmo yajñāṅgo hyakhilāśrayaḥ //
BhāMañj, 13, 1195.2 viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān //
BhāMañj, 13, 1683.1 ahiṃsālakṣaṇaṃ dharmaṃ sarvabhūtābhayapradam /
Devīkālottarāgama
DevīĀgama, 1, 40.2 mano'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 140.1 tallakṣaṇaṃ klītanakaṃ klītanaṃ klītikā ca sā /
Garuḍapurāṇa
GarPur, 1, 43, 16.1 vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam /
GarPur, 1, 45, 1.2 prasaṃgātkathayiṣyāmi śālagrāmasya lakṣaṇam /
GarPur, 1, 47, 1.2 prāsādānāṃ lakṣaṇaṃ ca vakṣye śaunaka tacchṛṇu /
GarPur, 1, 47, 11.1 etatsāmānyamuddiṣṭaṃ prāsādasya hi lakṣaṇam /
GarPur, 1, 48, 39.2 saṃsnāpya lakṣaṇoddhāraṃ kuryāt tūryādivādanaiḥ //
GarPur, 1, 48, 41.2 lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako vadet //
GarPur, 1, 60, 15.1 hakrāya lakṣaṇaṃ vakṣye labhatpūrve mahāphalam /
GarPur, 1, 63, 1.2 narastrīlakṣaṇaṃ vakṣye saṃkṣepācchṛṇu śaṅkara /
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 65, 91.2 narāṇāṃ lakṣaṇaṃ proktaṃ vadāmi strīṣu lakṣaṇam //
GarPur, 1, 65, 91.2 narāṇāṃ lakṣaṇaṃ proktaṃ vadāmi strīṣu lakṣaṇam //
GarPur, 1, 65, 106.1 lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ /
GarPur, 1, 65, 111.2 śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā //
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 67, 27.2 yat kiṃcit kāryam uddiṣṭaṃ jayādiśubhalakṣaṇam //
GarPur, 1, 88, 28.2 rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam //
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 100, 1.2 vināyakopasṛṣṭasya lakṣaṇāni nibodhata /
GarPur, 1, 104, 8.1 jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ /
GarPur, 1, 104, 9.1 jāyante lakṣaṇopetā dhanadhānyasamanvitāḥ //
GarPur, 1, 111, 1.2 pārthivasya tu vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam /
GarPur, 1, 113, 42.2 na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam //
GarPur, 1, 113, 61.2 etadvidyātsamāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
GarPur, 1, 114, 23.2 svabhāvam ātmanā gūhedetatsādhorhi lakṣaṇam //
GarPur, 1, 146, 6.2 saṃsthānāṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ //
GarPur, 1, 147, 7.3 na vijīrṇaṃ na ca mlānirjvarasyāmasya lakṣaṇam //
GarPur, 1, 147, 8.2 doṣapravṛttiraṣṭāhānnirāmajvaralakṣaṇam //
GarPur, 1, 147, 12.1 sarvajo lakṣaṇaiḥ sarvairdāho 'tra ca muhurmuhuḥ /
GarPur, 1, 147, 20.1 doṣe vivṛddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
GarPur, 1, 147, 42.1 malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam /
GarPur, 1, 147, 86.2 svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
GarPur, 1, 152, 27.1 dhūmāyatīva cātyarthamudeti śleṣmalakṣaṇam /
GarPur, 1, 154, 10.2 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam //
GarPur, 1, 154, 16.2 ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ //
GarPur, 1, 154, 19.2 tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā //
GarPur, 1, 155, 11.1 sāmānyalakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
GarPur, 1, 155, 24.1 lakṣayellakṣaṇotkarṣādvātādīñchoṇitādiṣu /
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 156, 43.1 saṃsṛṣṭaliṅgāt saṃsarganicayātsarvalakṣaṇāḥ /
GarPur, 1, 157, 5.1 prakalpate 'tīsārasya lakṣaṇaṃ tasya bhāvinaḥ /
GarPur, 1, 157, 11.1 kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ /
GarPur, 1, 157, 19.2 sāmānyalakṣaṇaṃ kārśyaṃ vamakastamako jvaraḥ //
GarPur, 1, 158, 12.1 gṛhṇāti mehanaṃ nābhiṃ pīḍayatyatilakṣaṇam /
GarPur, 1, 159, 19.1 sāmānyalakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
GarPur, 1, 159, 32.2 vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā //
GarPur, 1, 160, 10.1 sāmarthyāccātra viḍbhedo bāhyābhyantaralakṣaṇam /
GarPur, 1, 160, 12.2 pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryupadravam //
GarPur, 1, 160, 21.1 stane samatthe duḥkhaṃ vā bāhyavidradhilakṣaṇam /
GarPur, 1, 161, 5.2 puruṣāḥ syuḥ pretarūpā bhāvinastasya lakṣaṇam //
GarPur, 1, 161, 44.1 śirāntardhānamudare sarvalakṣaṇamucyate /
GarPur, 1, 162, 37.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
GarPur, 1, 163, 7.3 te 'pi svedānvimuñcati bibhrato vraṇalakṣaṇam //
GarPur, 1, 163, 21.2 sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ /
GarPur, 1, 164, 13.1 romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam /
GarPur, 1, 166, 5.2 tasyocyate vibhāgena sanidānaṃ salakṣaṇam //
GarPur, 1, 167, 5.2 viśeṣādvamanādyaiśca pralambastasya lakṣaṇam //
GarPur, 1, 167, 52.2 tāṃllakṣayedavahito yathāsvaṃ lakṣaṇodayāt //
GarPur, 1, 168, 12.2 kaṇḍūnidrābhiyogaśca lakṣaṇaṃ kaphasambhavam //
GarPur, 1, 168, 13.1 hetulakṣaṇasaṃsargādvidyādvyādhiṃ dvidoṣajam /
GarPur, 1, 168, 27.1 saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ /
GarPur, 1, 168, 36.1 saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ /
GarPur, 1, 168, 39.2 āmāmlarasaviṣṭambhalakṣaṇaṃ taccaturvidham //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
Hitopadeśa
Hitop, 1, 32.1 vipatkāle vismaya eva kāpuruṣalakṣaṇam /
Hitop, 1, 116.2 kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam //
Hitop, 2, 57.5 doṣabhīter anārambhas tat kāpuruṣalakṣaṇam /
Hitop, 2, 59.3 karaṭako brūte kiṃ taj jñānalakṣaṇam /
Hitop, 3, 33.10 vinā hetum api dvandvam etan mūrkhasya lakṣaṇam //
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 105.1 etan mahāpuruṣalakṣaṇam etasmin sarvam asti /
Hitop, 3, 125.4 yato vijigīṣor adīrghasūtratā vijayasiddher avaśyambhāvi lakṣaṇam /
Hitop, 4, 18.14 upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ //
Kathāsaritsāgara
KSS, 1, 5, 31.2 sampūrṇalakṣaṇā devī pratibhāti sma citragā //
KSS, 1, 5, 32.1 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
KSS, 1, 5, 33.1 sampūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham /
KSS, 1, 5, 96.1 athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ /
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā vā na vetyālocyatāmiti //
KSS, 3, 1, 71.2 kulakṣaṇā sā kanyeti mithyā rājānam abruvan //
KSS, 3, 3, 46.2 cittānuvartanaṃ yattadupajīvakalakṣaṇam //
KSS, 4, 3, 54.1 mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ /
KSS, 5, 2, 142.1 asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā /
KSS, 5, 3, 203.1 tat sādhaya tvam apyetanmayā saha sulakṣaṇa /
Kālikāpurāṇa
KālPur, 52, 30.1 ito'nyathā maṇḍalamugramasyāḥ karoti yo lakṣaṇabhāgahīnam /
KālPur, 53, 34.1 sūryakoṭipratīkāśāṃ sarvalakṣaṇasaṃyutām /
KālPur, 54, 17.1 snānīyaṃ ca tato devyai dadyāllakṣaṇalakṣitam /
Kṛṣiparāśara
KṛṣiPar, 1, 52.2 iti parāśareṇoktaṃ bhaviṣyadvṛṣṭilakṣaṇam //
KṛṣiPar, 1, 57.1 atha jyaiṣṭhavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 59.1 athāvāhavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 62.1 atha śrāvaṇavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 69.2 vṛkṣāgrārohaṇaṃ cāheḥ sadyovarṣaṇalakṣaṇam //
KṛṣiPar, 1, 70.2 jhiñjhīravas tathākāśe sadyo varṣaṇalakṣaṇam //
KṛṣiPar, 1, 75.1 athānāvṛṣṭilakṣaṇam /
KṛṣiPar, 1, 238.1 athāḍhakalakṣaṇam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 66.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
Maṇimāhātmya
MaṇiMāh, 1, 2.2 maṇīnāṃ lakṣaṇaṃ deva kathayasva prasādataḥ /
MaṇiMāh, 1, 18.1 tasyāḥ prabhāvato devi maṇayaḥ śubhalakṣaṇāḥ /
MaṇiMāh, 1, 19.2 maṇīnāṃ lakṣaṇaṃ brūhi yathāsti vṛṣabhadhvaja /
Mātṛkābhedatantra
MBhT, 6, 63.2 iti te kathitaṃ kānte caṇḍīpāṭhasya lakṣaṇam //
MBhT, 9, 12.2 ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam //
MBhT, 12, 14.1 athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam /
MBhT, 12, 47.2 yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam //
MBhT, 14, 11.2 vada me parameśāna divyavīrasya lakṣaṇam /
MBhT, 14, 21.1 iti te kathitaṃ devi divyavīrasya lakṣaṇam /
MBhT, 14, 22.1 śṛṇu devi pravakṣyāmi sādhikāyāś ca lakṣaṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 1.1 atha viśvanimittasya prāptaṃ lakṣaṇamātmanaḥ /
MṛgT, Vidyāpāda, 9, 1.1 atha sarvajñavākyena pratipannasya lakṣaṇam /
MṛgT, Vidyāpāda, 10, 23.1 buddhitattvaṃ tato nānābhāvapratyayalakṣaṇam /
MṛgT, Vidyāpāda, 10, 26.1 bhāvāḥ sapratyayāsteṣāṃ leśāllakṣaṇamucyate /
MṛgT, Vidyāpāda, 11, 8.1 iti buddhiprakāśo'yaṃ bhāvapratyayalakṣaṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 41.0 athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.1 vākyam āgamalakṣaṇaṃ purāṇetihāsādigītam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 12.1 phalaṃ cehānyasarvadarśanadṛṣṭād bhogāpavargalakṣaṇāt phalāt prakṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 8.0 evaṃ cābhinnam evedaṃ paraṃ brahma paramātmalakṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 5.0 atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 4.0 tasyātmano lakṣaṇamīśvaroktyanantaram avasaraprāptaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 2.0 ata ityasmāt smṛtyanyathānupapattilakṣaṇādapi hetordehādanyaḥ smartāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 4.0 avairāgyalakṣaṇas tu bhāvo rājasaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 2.0 kiyanta ityāha aṣṭau navetyādi aṣṭavidhā siddhirnavavidhā tuṣṭir vakṣyamāṇalakṣaṇā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 1.0 atheti bhāvoktyanantaraṃ pratyayasambandhināṃ siddhituṣṭyādivargāṇāṃ saṃkṣepātsādhāraṇaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 1.0 rāgo na buddhiguṇo'vairāgyalakṣaṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
Narmamālā
KṣNarm, 2, 141.2 ṣaṭisaṃdhukṣaṇaṃ kūṭarakṣaṇaṃ bhaṭṭalakṣaṇam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 etajjñāpayati viśiṣṭakāryotpāda lakṣaṇam strīpuṃnapuṃsakalakṣaṇāni ityādiślokena guṇaviśeṣākrāntānām āha kālaṃ nirdiśannāha adhikṛtyāha tadduṣṭam copadiśannāha caiṣāṃ nirdiśannāha sāmarthyādviṣamānnahetavaḥ mānasāstvityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
NiSaṃ zu Su, Sū., 24, 6.2, 1.0 lakṣaṇānyāha ca saṃghātetyādi //
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 parābhidrohalakṣaṇaḥ svasthavṛttavaiṣamyamupalakṣayati katamatsūtramidaṃ āmagandhatā evānnarasa yakṛtplīhasthenaiva yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Sū., 14, 28.2, 2.0 śītoṣṇavarṣalakṣaṇaḥ ityasyopalakṣaṇatvād tataḥ nityagakāladoṣaḥ //
NiSaṃ zu Su, Śār., 3, 12.2, 2.0 cakārād kāle hṛdi draṣṭuṃ lakṣaṇāni nāḍyāṃ ārdratām ṣaṣṭeścārvāg saṃvriyate sāraḥ pumān śukraśoṇitaṃ divaseṣu //
NiSaṃ zu Su, Sū., 1, 25.2, 3.0 ityāha vedanāviśeṣaḥ mātur kadācid lakṣaṇam sātiśayo caturvidhasyeti bījaṃ pitṛprabhṛtibhyaḥ madhye ityāha vargaścaturvidhaḥ //
NiSaṃ zu Su, Sū., 14, 22.1, 3.0 strīlakṣaṇaṃ dinatrayamantimaṃ ṣaḍrasasyeti iyamavayavasaṃkhyā styāyatītyanye //
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 3.0 icchābhedena sa lakṣaṇam anekaguṇasyeti ṣaḍ ityādi //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ heturuktaścikitsakaiḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ abhiprāyārtham anye lakṣaṇaiḥ sūtram rasasaṃcārād ete tābhyām bhūtas yāti vividhavarṇam svabalotkarṣāt śukratāṃ raukṣyālpasnehādayaḥ upacāraḥ tv pittaṃ garbhaviṣaye evaṃ taṃ tat trasaratantujātam //
NiSaṃ zu Su, Sū., 14, 21.2, 5.0 bhūyo iti te suśrutenoktam devarṣibrahmarṣirājarṣisamūhair lakṣaṇaiḥ phenasahitam //
NiSaṃ zu Su, Śār., 3, 34, 5.0 daivabalapravṛttā putrīyakaraṇaṃ suratalakṣaṇavyāyāmajoṣmavidrutam jalakṣepaṇī //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 śukradoṣān vātādilakṣaṇayuktam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 25.1 karpaṭaḥ parkaṭī plakṣaḥ satīdo lakṣaṇe naṭī /
NighŚeṣa, 1, 172.1 madhurāyāṃ yaṣṭīmadhustallakṣaṇā madhusravā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 1.0 eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 15.0 tathā hi daṇḍinā svālaṅkāralakṣaṇe 'bhyadhāyi //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 66.2, 12.0 atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.3 śastrāṇi caiva vastrāṇi tataḥ paśyettu lakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.1 daṇḍalakṣaṇamāha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 262.1 ūrdhvavṛtasya lakṣaṇamāha saṃgrahakāraḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.1 samillakṣaṇamāha kātyāyanaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 399.0 evam uktalakṣaṇo brahmacārī dvividhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.3 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 472.0 lakṣaṇyāṃ bāhyābhyantaralakṣaṇayuktām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.1 bāhyāni lakṣaṇāni manunā darśitāni /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.1 āntarāṇi tu lakṣaṇānyāśvalāyanagṛhye 'bhihitāni /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.2 durvijñeyāni lakṣaṇānīti /
Rasahṛdayatantra
RHT, 3, 13.2 grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //
RHT, 6, 3.2 jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //
RHT, 6, 10.2 grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //
Rasamañjarī
RMañj, 1, 12.2 etallakṣaṇasaṃyukto rasavidyāgururbhavet //
RMañj, 2, 51.2 sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam //
RMañj, 3, 16.2 puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //
RMañj, 9, 61.1 tena sā labhate putraṃ lakṣaṇāḍhyaṃ supaṇḍitam /
RMañj, 9, 72.2 pūjādravyaṃ diśo bhāgaṃ mantraṃ tadgrāhyalakṣaṇam //
RMañj, 9, 73.2 mandānāmnī samākhyātā yogiṇī tasya lakṣaṇam //
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 9, 77.1 pralāpaṃ kandharāśothacchardirityādilakṣaṇam /
RMañj, 9, 80.1 nartakīti samākhyātā yoginī tasya lakṣaṇam /
RMañj, 9, 81.2 hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam //
RMañj, 9, 83.1 gṛhṇāti rodanaṃ kampo jvaraśoṣādilakṣaṇam /
RMañj, 9, 87.1 chardiḥ pralāpa ityādi tadgṛhītasya lakṣaṇam /
RMañj, 9, 88.2 nāmnā kāpālikā khyātā yoginī tasya lakṣaṇam //
RMañj, 9, 90.2 gātrakampo jvarastīvrastadgṛhītasya lakṣaṇam //
RMañj, 10, 5.2 akasmādindriyotpattiḥ sannipātasya lakṣaṇam //
RMañj, 10, 43.1 athātaḥ sampravakṣyāmi chāyāpuruṣalakṣaṇam /
Rasaprakāśasudhākara
RPSudh, 1, 48.2 ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate /
RPSudh, 1, 80.1 ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /
RPSudh, 4, 64.2 lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //
RPSudh, 9, 11.1 tāstu lakṣaṇasaṃyuktāḥ somadevena bhāṣitāḥ /
Rasaratnasamuccaya
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 6, 4.3 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRS, 6, 6.3 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye //
RRS, 6, 16.2 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā //
RRS, 6, 30.1 pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
RRS, 8, 83.2 asaṃyogaśca sūtena pañcadhā drutilakṣaṇam //
RRS, 10, 32.2 koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate //
RRS, 12, 10.2 etāni pittajvaralakṣaṇāni vamiḥ satṛṣṇāṅgavidāhitā ca //
RRS, 12, 11.2 prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam //
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
RRS, 12, 84.1 śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ /
RRS, 14, 1.2 sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam //
RRS, 14, 95.1 sarvalakṣaṇasampūrṇaṃ vinihanti kṣayāmayam /
RRS, 16, 39.2 aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam //
RRS, 16, 103.2 hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam //
RRS, 17, 1.2 paścādrodho jvalanmūtram aśmarīrogalakṣaṇam //
RRS, 17, 17.2 asvāsthyaṃ sarvagātreṣu mūtramehasya lakṣaṇam //
Rasaratnākara
RRĀ, R.kh., 2, 46.2 lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //
RRĀ, R.kh., 4, 47.2 vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //
RRĀ, R.kh., 5, 18.2 puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //
RRĀ, R.kh., 9, 2.4 kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RRĀ, V.kh., 1, 14.2 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRĀ, V.kh., 1, 17.1 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
RRĀ, V.kh., 1, 28.1 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /
RRĀ, V.kh., 1, 42.1 pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
RRĀ, V.kh., 3, 2.2 puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //
Rasendracintāmaṇi
RCint, 3, 42.3 tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //
RCint, 3, 100.1 garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
RCint, 7, 50.2 strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //
RCint, 7, 62.2 vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat //
Rasendracūḍāmaṇi
RCūM, 4, 100.2 drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //
RCūM, 5, 127.2 koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
Rasendrasārasaṃgraha
RSS, 1, 85.2 lakṣaṇaṃ bhasmasūtānāṃ śreṣṭhaṃ syāduttarottaram //
Rasādhyāya
RAdhy, 1, 128.1 jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /
RAdhy, 1, 129.2 agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 195.2, 3.0 prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati //
RAdhyṬ zu RAdhy, 195.2, 13.0 iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ //
Rasārṇava
RArṇ, 2, 8.1 sāmudralakṣaṇopeto gambhīro guruvatsalaḥ /
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 2, 28.2 īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ /
RArṇ, 2, 28.3 yatra rūpaṃ mahādeva lakṣaṇaṃ nātra vidyate //
RArṇ, 2, 29.1 lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate /
RArṇ, 2, 30.1 lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara /
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 4, 21.2 sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //
RArṇ, 6, 1.2 devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham /
RArṇ, 6, 139.1 ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /
RArṇ, 7, 1.2 saha lakṣaṇasaṃskārair ājñāpaya mahārasān /
RArṇ, 10, 1.2 rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /
RArṇ, 10, 2.2 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //
RArṇ, 11, 1.2 lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 11, 54.2 ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //
RArṇ, 11, 76.2 agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //
RArṇ, 11, 199.2 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
RArṇ, 11, 201.2 badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam //
RArṇ, 11, 202.2 śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //
RArṇ, 11, 204.2 agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //
RArṇ, 11, 205.2 capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //
RArṇ, 11, 206.2 āvartate rasastadvat khoṭakasya ca lakṣaṇam //
RArṇ, 11, 207.2 akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //
RArṇ, 12, 176.2 taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //
RArṇ, 13, 4.1 sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /
RArṇ, 15, 139.3 divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //
RArṇ, 18, 136.2 laṅghanādvividhaṃ lakṣyaṃ lakṣaṇaṃ tasya kathyate //
Ratnadīpikā
Ratnadīpikā, 1, 10.2 strīpuṃnapuṃsakaṃ ceti lakṣaṇena tu lakṣaye /
Ratnadīpikā, 1, 49.1 strīpuṃnapuṃsakā ye ca lakṣaṇena tu lakṣyate /
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 3.0 tayoḥ sambandho deśadeśibhāvalakṣaṇaḥ //
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 44.1, 2.0 tathāhi bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravad rūpaṃ sthūlaṃ svarūpaṃ caiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
Rājanighaṇṭu
RājNigh, Gr., 2.2 ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam //
RājNigh, Gr., 3.1 nirdeśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ /
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 2, 24.2 yadi vā lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām //
RājNigh, Pipp., 235.2 dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam //
RājNigh, Mūl., 61.1 vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ /
RājNigh, Āmr, 221.2 tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam //
RājNigh, 13, 181.2 tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //
RājNigh, Pānīyādivarga, 144.3 saindhī kādambarī caiva dvividhaṃ madyalakṣaṇam //
RājNigh, Māṃsādivarga, 64.2 tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān //
RājNigh, Māṃsādivarga, 66.2 lakṣyalakṣaṇavīryādīn kathayāmi yathākramam //
RājNigh, Manuṣyādivargaḥ, 8.2 ṣaṇḍḥaḥ paṇḍaśca nārī tu poṭā strīpuṃsalakṣaṇā //
RājNigh, Rogādivarga, 67.1 ādānaṃ rogahetuḥ syānnidānaṃ rogalakṣaṇam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 15.3 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
SDS, Rāseśvaradarśana, 17.3 sphoṭanaṃ punarāvṛttau baddhasūtasya lakṣaṇam /
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 9.0 iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 4.1, 12.0 na caitāvad evānurasalakṣaṇamityāha kiṃcid ityādi //
SarvSund zu AHS, Sū., 9, 15.2, 17.0 tathā ca tatra rūkṣo laghuḥ ityācāryo'paṭhad vāyvādilakṣaṇe //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 27.1, 4.0 anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 4.0 anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 29, 27.0 api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 16, 15.1, 1.0 yuktiḥ yoga upāyalakṣaṇaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 5.0 hrasvā mātrā yāmadvayajaraṇalakṣaṇā uktā tato'pyarvākkālena yā jarāṃ yāti sā hrasīyasīti //
Skandapurāṇa
SkPur, 5, 56.2 gambhīrāṃ madhurāṃ yuktāmatha sampannalakṣaṇām /
SkPur, 20, 35.2 āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam //
SkPur, 20, 36.1 hastināṃ caritaṃ yacca naranāryośca lakṣaṇam /
Smaradīpikā
Smaradīpikā, 1, 11.1 prathamaṃ lakṣaṇaṃ puṃsāṃ strīṇāṃ ca tadanantaram /
Smaradīpikā, 1, 11.2 dhvajasya lakṣaṇaṃ proktaṃ bhagalakṣaṇasaṃyutam //
Smaradīpikā, 1, 11.2 dhvajasya lakṣaṇaṃ proktaṃ bhagalakṣaṇasaṃyutam //
Smaradīpikā, 1, 28.1 iti puruṣalakṣaṇāni catvāri //
Smaradīpikā, 1, 55.2 atha dhvajalakṣaṇaprakaraṇam /
Smaradīpikā, 1, 55.3 musalaṃ raṅgavīraṃ ca dvividhaṃ dhvajalakṣaṇam /
Smaradīpikā, 1, 57.1 atha bhagalakṣaṇaprakaraṇam /
Spandakārikā
SpandaKār, 1, 10.1 tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 9.0 atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 17.0 punaḥ kiṃlakṣaṇāḥ //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, Dvāviṃśam āhnikam, 17.1 atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ /
Tantrāloka
TĀ, 1, 260.2 unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ //
TĀ, 1, 261.2 bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam //
TĀ, 1, 262.2 uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret //
TĀ, 1, 263.1 nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ /
TĀ, 1, 265.2 iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet //
TĀ, 1, 266.1 svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam /
TĀ, 1, 269.2 anūdyamāne dharme sā saṃvillakṣaṇamucyate //
TĀ, 1, 291.2 uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam //
TĀ, 1, 329.2 athāsya lakṣaṇāvekṣe nirūpyete yathākramam //
TĀ, 3, 53.1 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
TĀ, 3, 56.1 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
TĀ, 3, 58.1 lakṣaṇasya vyavasthaiṣākasmācced bimbamucyatām /
TĀ, 3, 60.1 ataśca lakṣaṇasyāsya proktasya tadasaṃbhave /
TĀ, 3, 101.2 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam //
TĀ, 3, 203.1 parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ /
TĀ, 3, 216.1 visargo 'ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ /
TĀ, 3, 216.2 dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ //
TĀ, 3, 219.1 tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ /
TĀ, 3, 224.1 gurorlakṣaṇametāvadādimāntyaṃ ca vedayet /
TĀ, 3, 282.2 viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām //
TĀ, 4, 60.1 tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale /
TĀ, 5, 87.1 madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam /
TĀ, 5, 94.1 etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam /
TĀ, 5, 114.1 idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ /
TĀ, 8, 14.1 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
TĀ, 8, 14.2 tattvabhedavibhāgena svabhāvasthitilakṣaṇam //
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
TĀ, 8, 328.2 pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham //
TĀ, 16, 267.2 etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat //
TĀ, 16, 268.1 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
TĀ, 16, 290.2 sabījayogasaṃsiddhyai mantralakṣaṇamapyalam //
TĀ, 21, 18.2 kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 1, 7.2 rasendrasya samutpattiṃ lakṣaṇaṃ ca surārcite //
ĀK, 1, 2, 16.1 yuvatī śyāmalā snigdhā surūpā śubhalakṣaṇā /
ĀK, 1, 2, 36.2 iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā //
ĀK, 1, 2, 133.2 madhūcchiṣṭakṛte yantre liṅgākāre sulakṣaṇe //
ĀK, 1, 3, 3.2 pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ //
ĀK, 1, 3, 21.2 taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite //
ĀK, 1, 5, 81.2 rasarājasya deveśi kramājjīrṇasya lakṣaṇam //
ĀK, 1, 7, 5.1 tajjātilakṣaṇaṃ devi saṃskāraṃ bhajanaṃ phalam /
ĀK, 1, 7, 91.2 bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ //
ĀK, 1, 7, 161.1 pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham /
ĀK, 1, 15, 535.1 lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam /
ĀK, 1, 20, 16.1 śṛṇu vakṣyāmi deveśi jīvanmuktasya lakṣaṇam /
ĀK, 1, 20, 83.2 eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi //
ĀK, 1, 23, 395.2 taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //
ĀK, 1, 23, 585.2 samukho durmukhaṃ datte sāmānyottamalakṣaṇam //
ĀK, 1, 24, 208.1 badhyate sūtako yastu jalūkābandhalakṣaṇam //
ĀK, 1, 25, 100.1 asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /
ĀK, 1, 26, 202.1 koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /
ĀK, 2, 1, 3.1 padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /
ĀK, 2, 1, 13.2 utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //
ĀK, 2, 1, 291.2 dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 8, 147.1 tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ /
ĀK, 2, 8, 176.1 purā proktaṃ hi kāntasya mayā te lakṣaṇādikam /
ĀK, 2, 8, 195.1 rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham /
Āryāsaptaśatī
Āsapt, 2, 325.1 na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ /
Āsapt, 2, 599.1 sā bahulakṣaṇabhāvā strīmātraṃ veti kitava tava tulyam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 29.2, 4.0 eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 4.0 sāmānyaṃ ca sāmānyamekatvakaram ityādinā vakṣyamāṇalakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 4.2, 6.0 uktaṃ ca śītoṣṇavarṣalakṣaṇaḥ kāla ityādi //
ĀVDīp zu Ca, Sū., 12, 8.5, 24.0 pravibhāgo vibhaktalakṣaṇam //
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 6, 2.0 na saṃdehamāpadyanta iti na saṃdehaviṣayatāmāpadyante miśrībhūtā api pratisvaṃ bhinnairlakṣaṇairbhedena jñāyanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 7, 1.0 āgantunijayorbhedakaṃ lakṣaṇamāha āganturhītyādi //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 7, 2.0 āganturutpannaḥ san vyathāpūrvamiti pīḍāṃ prathamaṃ kṛtvā paścāddoṣāṇāṃ vaiṣamyamiti doṣavaiṣamyalakṣaṇam uktaṃ svalakṣaṇakārakaṃ tu vaiṣamyamāgantorāditaḥprabhṛti vidyamānamapyakiṃcitkaramiti bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 8, 1.1 āgantunijayorbhedakaṃ lakṣaṇamabhidhāya nijavikārakarāṇāṃ vātādīnāṃ bhedajñānārthamāha teṣāmityādi /
ĀVDīp zu Ca, Sū., 20, 12, 4.1 svalakṣaṇamiti ātmīyaṃ lakṣaṇam /
ĀVDīp zu Ca, Sū., 26, 9.3, 52.0 lakṣaṇena pṛthaktvaṃ lakṣaṇapṛthaktvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 52.0 lakṣaṇena pṛthaktvaṃ lakṣaṇapṛthaktvam //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 1.0 pūrvoktarasānurasalakṣaṇamāha vyakta ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 26.0 viśiṣṭalakṣaṇayuktatvalakṣitaṃ vijātīyānāṃ pṛthaktvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 1.0 samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 60.2, 3.0 tena madhurāmlapākayoretatsamānaṃ lakṣaṇam //
ĀVDīp zu Ca, Sū., 26, 62.2, 1.0 samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 65.2, 1.0 ekīyamatena vīryalakṣaṇam āha mṛdvityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 8.0 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 1.0 rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 8.0 etacca yathāsambhavaṃ gurulaghvādiṣu vīryeṣu lakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 10.0 tacca vīryalakṣaṇaṃ pāribhāṣikavīryaviṣayameva //
ĀVDīp zu Ca, Sū., 26, 67.2, 1.0 prabhāvalakṣaṇamāha rasavīryetyādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 79.2, 1.0 vijñāyate'neneti vijñānaṃ lakṣaṇamityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 26, 80, 3.0 yat kiṃciddoṣamāsrāvya ityādi vairodhikalakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 56.1, 1.0 prasahādisaṃjñāniruktyā lakṣaṇamāha //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 25.4, 4.0 svasthānastheṣu doṣeṣvityādi jīrṇāhārasya lakṣaṇam //
ĀVDīp zu Ca, Śār., 1, 19.2, 1.0 atra caturviṃśatike prathamoddiṣṭaṃ mano lakṣayitumāha lakṣaṇam ityādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 1.0 bhūtānām asādhāraṇaṃ lakṣaṇamāha kharetyādi //
ĀVDīp zu Ca, Śār., 1, 31.1, 4.0 evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 109.2, 1.0 saṃkṣepeṇa prajñāparādhalakṣaṇamāha buddhyetyādi //
ĀVDīp zu Ca, Śār., 1, 112.2, 11.0 annākāle cājīrṇalakṣaṇe bhojanāt trayo'pi doṣā bhavantīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 155.3, 5.0 avidyamānaṃ lakṣaṇaṃ yasyeti alakṣaṇam //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 15.2, 2.0 viparītaṃ rogajananalakṣaṇārthakāri //
ĀVDīp zu Ca, Cik., 2, 3.4, 2.1 tandrālakṣaṇaṃ tantrāntare /
ĀVDīp zu Ca, Cik., 22, 8.2, 2.0 prāgrūpakathane eva madhye tṛṣṇānāmavyabhicārilakṣaṇam āha svalakṣaṇam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 2.0 prāgrūpakathane eva madhye tṛṣṇānāmavyabhicārilakṣaṇam āha svalakṣaṇam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 3.0 svalakṣaṇam iti avyabhicārilakṣaṇaṃ yathā jvarasya saṃtāpaḥ śvayathor utsedhaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 3.0 svalakṣaṇam iti avyabhicārilakṣaṇaṃ yathā jvarasya saṃtāpaḥ śvayathor utsedhaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 7.0 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 15.2, 2.0 āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.1 idānīṃ tṛṣṇānāmasādhyatālakṣaṇam āha sarvāstvityādi /
ĀVDīp zu Ca, Cik., 1, 4, 7, 1.0 brahmasuvarcalāprabhṛtayo yathoktalakṣaṇā divyauṣadhayo nātiprasiddhāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 3.0 rasālālakṣaṇaṃ sacāturjātakājāji saguḍārdrakanāgaram //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.2 saṃhāraḥ syāt svasaṃvittivahnisadbhāvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 20.0 unmeṣaḥ prathamaḥ samyaksvarūponmeṣalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 5.0 vīryaṃ vistarataḥ samyag varṇyate 'tha salakṣaṇam //
ŚSūtraV zu ŚSūtra, 2, 6.1, 9.0 guror lakṣaṇam etāvad ādimāntyaṃ ca vedayet //
ŚSūtraV zu ŚSūtra, 3, 13.1, 2.0 svatantrabhāvaḥ sahajajñatvakartṛtvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 17.1, 2.0 āśyānatā mitātmāṃśo grāhyagrāhakalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 39.1, 6.0 evaṃ svānandarūpāsya śaktiḥ svātantryalakṣaṇā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 14.0 antarbahirviśanniryanniśvāsocchvāsalakṣaṇam //
Śukasaptati
Śusa, 6, 7.14 bhuṅkte bhojayate caiva ṣaḍvidhaṃ prītilakṣaṇam //
Śyainikaśāstra
Śyainikaśāstra, 2, 13.1 sulakṣaṇā kalābhijñā dakṣā saubhāgyasaṃyutā /
Śyainikaśāstra, 3, 13.1 iti siddhaṃ lakṣaṇaṃ hi mṛgayāyāḥ puroditam /
Śyainikaśāstra, 3, 16.2 svalakṣaṇam athaiṣāṃ hi tathākartavyatocyate //
Śyainikaśāstra, 4, 1.1 mokādyācārasampannā śyainalakṣaṇalakṣitā /
Śyainikaśāstra, 4, 34.1 vājinaḥ pañcadhā teṣāṃ pṛthaklakṣaṇamucyate /
Śyainikaśāstra, 4, 50.1 puṃvyaktayo'pi caiteṣāṃ lakṣaṇairupalakṣitāḥ /
Śyainikaśāstra, 4, 53.2 etāni lakṣaṇānyeṣāṃ sāmānyāni vijānate //
Śāktavijñāna
ŚāktaVij, 1, 1.1 sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca /
ŚāktaVij, 1, 11.2 etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param //
ŚāktaVij, 1, 19.2 śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 idānīmasādhyāyā lakṣaṇamāha //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 1.0 atha jvarādīnāṃ dhamanīlakṣaṇamāha //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 15.1 yatra kṛṣṇāyase viṃśallakṣaṇāni sitāni ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 20.0 kāntasya lakṣaṇamanyatrāpyuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.2 puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.1 teṣāṃ ca lakṣaṇāni likhyante yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 6.2 yāni lohāni tatsaṃjñālakṣaṇāni guṇāni ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.1 kiṃcil lakṣaṇamapi likhyate yathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 7.1 saurāṣṭrikaṃ śaṅkhavarṇaṃ vijñeyaṃ viṣalakṣaṇam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 5.0 laghugajapuṭalakṣaṇaṃ tantrāntare'bhihitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 4.0 kapardakeṣu varāṭakeṣu kapardakalakṣaṇaṃ ca tantrāntarādavagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 6.0 varāṭīlakṣaṇaṃ ca pūrvoktalokanātharase draṣṭavyam //
Abhinavacintāmaṇi
ACint, 1, 5.1 sadyollasan mādhavalakṣaṇānāṃ kramaṃ vihāyāśu vibodhanārtham /
ACint, 1, 5.2 gadasya sāmānyaviśeṣatattvair yuktāni kurve kati lakṣaṇāni //
ACint, 1, 15.1 na jānāti ca śāstrāṇi lakṣaṇaṃ yo na vidyate /
ACint, 1, 37.2 ekaviṃśapalaṃ prastham iti prasthasya lakṣaṇam //
Bhāvaprakāśa
BhPr, 6, 2, 2.2 nāmāni kati coktāni kiṃvā tāsāṃ ca lakṣaṇam //
BhPr, 6, 2, 128.2 mahāmedābhidho jñeyo medālakṣaṇamucyate //
BhPr, 6, Karpūrādivarga, 34.2 mahānīlas tu vijñeyaḥ svanāmasamalakṣaṇaḥ //
BhPr, 6, 8, 172.1 puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ /
Dhanurveda
DhanV, 1, 34.2 tad bhavenmānuṣaṃ cāpaṃ sarvalakṣaṇasaṃyutam //
DhanV, 1, 42.2 etair doṣair vinirmuktaṃ sarvalakṣaṇakārakam //
DhanV, 1, 47.1 guṇānāṃ lakṣaṇaṃ vakṣye yādṛśaṃ kārayedguṇam /
DhanV, 1, 74.2 dhanvinām atra vijñeyaṃ sthānakaṃ śubhalakṣaṇam //
DhanV, 1, 103.1 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇaṃ śubham /
DhanV, 1, 110.2 napuṃsako lakṣyabhedī śarāṇāṃ lakṣaṇaṃ viduḥ //
DhanV, 1, 223.2 harṣo yodhagaṇasyāpi jayalakṣaṇam ucyate //
Gheraṇḍasaṃhitā
GherS, 3, 53.2 mṛdulaṃ dhavalaṃ sūkṣmaṃ veṣṭanāmbaralakṣaṇam /
GherS, 5, 57.2 uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam //
GherS, 7, 17.1 iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam /
GherS, 7, 22.2 teṣāṃ saṃkṣepam ādāya kathitaṃ muktilakṣaṇam //
Gorakṣaśataka
GorŚ, 1, 79.1 jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.3 tat puṃnapuṃsakaṃ jñeyaṃ pratyekaṃ tatra lakṣaṇaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 cūrṇalakṣaṇaṃ yuktakāryeṣu gulmādau cārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 2.0 eṣāṃ lakṣaṇaṃ viṣaparīkṣakebhyo jñeyam //
Haribhaktivilāsa
HBhVil, 1, 26.2 puraścaraṇakṛtyāni mantraṃ siddhasya lakṣaṇam //
HBhVil, 1, 41.3 ityādilakṣaṇair yukto guruḥ syād garimānidhiḥ //
HBhVil, 1, 59.1 duṣṭalakṣaṇasampanno yadyapi svayam īśvaraḥ /
HBhVil, 1, 63.2 ityādilakṣaṇair yuktaḥ śiṣyo dīkṣādhikāravān //
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 2, 46.2 evaṃ lakṣaṇasaṃyuktaṃ kuṇḍam iṣṭaphalapradam /
HBhVil, 2, 204.2 lakṣaṇair vividhair bhūmiṃ lakṣayitvā vidhānataḥ //
HBhVil, 3, 15.2 ācāraprabhavo dharmaḥ santaś cācāralakṣaṇāḥ /
HBhVil, 3, 16.2 sarvalakṣaṇahīno 'pi samucācāravān nṛpa /
HBhVil, 4, 302.1 bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api //
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
HBhVil, 5, 212.2 sarvalakṣaṇasampannaṃ saundaryeṇābhiśobhitam //
HBhVil, 5, 290.2 etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā /
HBhVil, 5, 326.2 yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam /
HBhVil, 5, 360.1 etallakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
HYP, Tṛtīya upadeshaḥ, 72.1 jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe /
HYP, Tṛtīya upadeshaḥ, 113.2 mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam //
HYP, Caturthopadeśaḥ, 34.1 layo laya iti prāhuḥ kīdṛśaṃ layalakṣaṇam /
Janmamaraṇavicāra
JanMVic, 1, 12.1 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam /
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 38.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam //
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 56.2 apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //
KaiNigh, 2, 72.1 ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 6.0 maṅgalalakṣaṇaṃ yathā āśīr namaskriyā vastunirdeśo maṅgala iti //
MuA zu RHT, 1, 3.2, 3.1 mūrchitalakṣaṇaṃ rasaratnākare /
MuA zu RHT, 1, 3.2, 15.1 tallakṣaṇaṃ saṃketakalikāyām /
MuA zu RHT, 1, 3.2, 16.1 punardhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam /
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 1, 13.2, 12.0 sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 2, 3.2, 1.0 adhunā saṃskārāṇāṃ sādhane lakṣaṇam āha //
MuA zu RHT, 2, 3.2, 15.3 iti dolāyantralakṣaṇam //
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
MuA zu RHT, 2, 4.2, 12.0 khalvayogyaśilālakṣaṇaṃ prasaṅgād uktam //
MuA zu RHT, 2, 17.2, 10.1 yantralakṣaṇaṃ tu /
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 5.2, 1.0 pakṣacchinnapāradasya lakṣaṇamāha netyādi //
MuA zu RHT, 4, 12.2, 1.0 patitasattvalakṣaṇam āha bahugambhīram ityādi //
MuA zu RHT, 4, 16.2, 5.1 kāntalakṣaṇaṃ /
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 5, 6.2, 1.0 garbhadruter lakṣaṇamāha sametyādi //
MuA zu RHT, 5, 35.2, 3.1 gurupādalakṣaṇam /
MuA zu RHT, 5, 35.2, 3.3 evaṃlakṣaṇasaṃyukto rasavidyāgururbhavet /
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 12.0 jīrṇagrāsalakṣaṇam āha yadītyādi //
MuA zu RHT, 6, 8.2, 1.0 rasājīrṇalakṣaṇamāha grāsādityādi //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 12.2, 4.0 tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ //
MuA zu RHT, 6, 15.2, 1.0 abhrakajīrṇarasalakṣaṇam āha dhūmra ityādi //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //
MuA zu RHT, 7, 1.2, 3.0 yato hetorbiḍairvakṣyamāṇalakṣaṇaiḥ kṛtvā jīryate grāsamityarthaḥ //
MuA zu RHT, 7, 7.2, 13.0 kṣārajalapākalakṣaṇamāha tadityādi //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 14, 15.2, 4.0 ādau malalakṣaṇamuktam //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 51.2, 1.0 rasājīrṇalakṣaṇamāha sambhavatītyādi //
MuA zu RHT, 19, 51.2, 2.0 iha rasāyane ajīrṇaṃ yadā sambhavati utpadyate tadā etāni lakṣaṇāni syuḥ //
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 60.2, 1.0 athottaravidhānena lakṣaṇamāha śatetyādi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 21.2 asādhyalakṣaṇā proktā picchilā cāticañcalā //
Nāḍīparīkṣā, 1, 22.2 nirdoṣā sā ca vijñeyā nāḍīlakṣaṇakovidaiḥ //
Nāḍīparīkṣā, 1, 65.1 vātaroge sthirā ca syādāvṛte sarvalakṣaṇā /
Nāḍīparīkṣā, 1, 66.2 vijñāya lakṣaṇaṃ teṣāṃ bhiṣagbrūyāddharāgatim //
Nāḍīparīkṣā, 1, 87.0 lakṣaṇe svasthasya talagā pūrvaṃ nāḍī syād aprapañcanāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 1.0 tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti //
RRSBoṬ zu RRS, 2, 104.2, 4.1 atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
RRSBoṬ zu RRS, 2, 142.2, 1.0 rasakasya dvaividhyaṃ lakṣaṇaṃ cāha rasaka iti //
RRSBoṬ zu RRS, 3, 145.2, 1.0 girisindūrasya svarūpalakṣaṇam āha maheti //
RRSBoṬ zu RRS, 3, 155.2, 1.0 mṛddāraśṛṅgasya lakṣaṇam utpattisthānaṃ cāha sadalamiti //
RRSBoṬ zu RRS, 5, 78.2, 1.0 kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti //
RRSBoṬ zu RRS, 5, 78.2, 3.0 pogarasya svarūpalakṣaṇamāha cikuram iti //
RRSBoṬ zu RRS, 7, 16, 1.0 śikhitralakṣaṇe kokilā uktāḥ ataḥ kokilāśabdasyārtham āha kokilā iti //
RRSBoṬ zu RRS, 8, 12, 1.0 bījaṃ nirvāpaṇaviśeṣeṇa ityādinā vakṣyamāṇalakṣaṇo dhātuviśeṣāṇāṃ vicitrasaṃskāraviśeṣaḥ //
RRSBoṬ zu RRS, 8, 28.2, 1.0 rekhāpūrṇalauhalakṣaṇamāha aṅguṣṭheti //
RRSBoṬ zu RRS, 8, 29.2, 1.0 nirutthalauhalakṣaṇamāha guḍeti //
RRSBoṬ zu RRS, 8, 31.2, 1.0 nirutthasya lakṣaṇāntaramāha raupyeṇeti //
RRSBoṬ zu RRS, 8, 41.2, 1.0 varanāgalakṣaṇamāha tīkṣṇeti //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 80, 1.0 jāraṇābhedacāraṇālakṣaṇamāha rasasyeti //
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 89.2, 2.1 vyavāyilakṣaṇaṃ śārṅgadhare yathā /
RRSBoṬ zu RRS, 8, 91.2, 1.0 teṣu lepavedhalakṣaṇamāha lepanamiti //
RRSBoṬ zu RRS, 8, 92, 1.0 kṣepavedhalakṣaṇamāha prakṣepaṇamiti //
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 35.3, 15.0 tulyalakṣaṇatvāt vālukāyantraprasaṅge lavaṇayantram apyatidiśati taditi //
RRSBoṬ zu RRS, 10, 38.2, 1.0 aṅgārakoṣṭhikālakṣaṇamāha rājahasteti //
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 11, 71.2, 2.2 agnimadhye yadā tiṣṭhet khoṭabaddhasya lakṣaṇam /
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 8.0 jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 5.0 tāramākṣikāt pṛthaktvenābhihitavimalalakṣaṇabhedaśuddhisattvaguṇapāṭhānāṃ vaiyarthyāpatteśca //
RRSṬīkā zu RRS, 3, 149, 6.0 tasya cottamasya lakṣaṇamāha śvetareṣa iti //
RRSṬīkā zu RRS, 8, 5.2, 1.0 atha kajjalīlakṣaṇamāha dhātubhiriti //
RRSṬīkā zu RRS, 8, 7.2, 1.0 atha piṣṭīlakṣaṇamāha arkāṃśeti //
RRSṬīkā zu RRS, 8, 9.2, 1.0 atha pātanapiṣṭīlakṣaṇamāha caturthāṃśeti //
RRSṬīkā zu RRS, 8, 12, 1.0 atha kṛṣṭīlakṣaṇamāha rūpyamiti //
RRSṬīkā zu RRS, 8, 16.2, 1.0 atha hemaraktītāraraktyor lakṣaṇaṃ phalaṃ cāha tāmramiti //
RRSṬīkā zu RRS, 8, 18.2, 1.0 saṃprati tāradalasya svarṇadalasya ca lakṣaṇamāha mṛteneti //
RRSṬīkā zu RRS, 8, 20.2, 1.0 saṃprati śulbanāgalakṣaṇamāha mākṣikeṇeti //
RRSṬīkā zu RRS, 8, 23.2, 1.0 piñjarīlakṣaṇamāha lohamiti //
RRSṬīkā zu RRS, 8, 26.2, 1.0 atha nirvāhalakṣaṇamāha sādhyaloha iti //
RRSṬīkā zu RRS, 8, 26.2, 16.0 āvāpalakṣaṇam asminnevādhyāye vakṣyati //
RRSṬīkā zu RRS, 8, 27, 1.0 mṛtalohasya bodhakānāṃ vividhapāribhāṣikaśabdānāṃ lakṣaṇānyāha mṛtamiti //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 31.2, 1.0 athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti //
RRSṬīkā zu RRS, 8, 32.2, 1.0 atha jāraṇāsaṃskāre prakṣepārhasya bījasya lakṣaṇamāha nirvāhaṇeti //
RRSṬīkā zu RRS, 8, 32.2, 20.0 evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam //
RRSṬīkā zu RRS, 8, 36.2, 1.0 sattvalakṣaṇamāha kṣārāmleti //
RRSṬīkā zu RRS, 8, 37.2, 1.0 atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti //
RRSṬīkā zu RRS, 8, 40.2, 1.0 ghoṣākṛṣṭasya lakṣaṇamāha svalpeti //
RRSṬīkā zu RRS, 8, 41.2, 1.0 varanāgasya lakṣaṇamāha tīkṣṇamiti //
RRSṬīkā zu RRS, 8, 49.2, 1.0 dhautasya lakṣaṇamāha bhūbhujaṅgeti //
RRSṬīkā zu RRS, 8, 51.2, 1.0 bhajanīlakṣaṇamāha bhāgādrūpyādhiketi //
RRSṬīkā zu RRS, 8, 51.2, 4.0 hemakṛṣṭerlakṣaṇaṃ tu //
RRSṬīkā zu RRS, 8, 52.2, 1.0 atha cullikālakṣaṇamāha pataṅgīkalkata iti //
RRSṬīkā zu RRS, 8, 62.2, 1.0 idānīm aṣṭādaśasaṃskārāṇāṃ krameṇa lakṣaṇamāha kṣārāmlairiti //
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 67.2, 1.0 atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti //
RRSṬīkā zu RRS, 8, 71.2, 1.0 ato grāsamānākhyasaṃskārasya lakṣaṇamāha iyanmānasyeti //
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //
RRSṬīkā zu RRS, 8, 72.2, 6.0 eṣāṃ lakṣaṇānyanupadaṃ vakṣyati //
RRSṬīkā zu RRS, 8, 75, 1.0 tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti //
RRSṬīkā zu RRS, 8, 79.2, 1.0 atha mahāmukhapāradasya lakṣaṇamāha divyauṣadhīti //
RRSṬīkā zu RRS, 8, 80, 1.0 pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti //
RRSṬīkā zu RRS, 8, 85.2, 1.0 atha jāraṇālakṣaṇam āha drutagrāseti //
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 8, 88.2, 1.0 sāraṇālakṣaṇamāha sūta iti //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 89.2, 8.3 iti krāmaṇalakṣaṇapārthakyena bodhyam //
RRSṬīkā zu RRS, 8, 94.2, 1.0 dhūmavedhalakṣaṇamāha vahnāviti //
RRSṬīkā zu RRS, 8, 97.2, 2.0 auṣadhair bhṛṅgarāṅmuṇḍī viṣṇukrāntā ityādibhiḥ svedalakṣaṇavarṇanāvasare prāguktaiḥ //
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 9, 35.3, 2.0 surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ //
RRSṬīkā zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 11, 66.2, 1.0 āroṭalakṣaṇam āha suśodhita iti //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 71.2, 13.1 khoṭalakṣaṇaṃ granthāntare tu /
RRSṬīkā zu RRS, 11, 71.2, 13.3 punar dhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam //
RRSṬīkā zu RRS, 11, 74.2, 3.0 atra tattadyogena saṃyukteti na lakṣaṇaghaṭakam //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
RRSṬīkā zu RRS, 11, 92.2, 5.0 tānyeva lakṣaṇāny āha dhmāto vrajatyekatām ityādinā //
Rasasaṃketakalikā
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 4, 115.2 sarvalakṣaṇasampannaṃ sūtaṃ janayate varam //
Rasārṇavakalpa
RAK, 1, 96.1 asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ /
RAK, 1, 200.2 uddhṛtya kāñcanaṃ divyaṃ sarvalakṣaṇasaṃyutam //
RAK, 1, 384.1 prathame saptake pūrṇe etadbhavati lakṣaṇam /
RAK, 1, 416.1 caturlakṣaṇasaṃyuktaṃ tasyā rūpaṃ ca kathyate /
RAK, 1, 417.2 kandaṃ kūrmapratīkāśaṃ tasyā lakṣaṇamīdṛśam //
RAK, 1, 418.2 divyarūpāṇi paśyecca dṛṣṭvā lakṣaṇamīdṛśam //
RAK, 1, 450.1 lakṣaṇaṃ ca pravakṣyāmi nālapatraiśca sundari /
RAK, 1, 451.1 svarṇavatpītapuṣpā ca lakṣaṇairiti lakṣayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 225.2 sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam //
SDhPS, 11, 243.1 tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
SDhPS, 16, 74.1 idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhitur vā adhyāśayalakṣaṇaṃ veditavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 31.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 9, 9.1 pādamūle tatastasya śyāmāṃ tāṃ padmalakṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 20, 3.2 ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 20, 79.1 sarvasattvopakārāya bṛhate puṇyalakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 39, 8.2 sarvalakṣaṇasampūrṇā ghaṇṭālalitaniḥsvanā //
SkPur (Rkh), Revākhaṇḍa, 40, 10.1 sarvalakṣaṇasampannaḥ karañjo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 6.2 dhanadaṃ janayāmāsa sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 48, 40.2 rathaṃ devamayaṃ kṛtvā sarvalakṣaṇasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 72, 59.1 tataḥ svargacyutānāṃ hi lakṣaṇaṃ pravadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 73, 17.2 sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 73, 20.1 dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 18.1 chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 83, 96.2 sarvalakṣaṇasampūrṇaiḥ kulīnair gṛhapālakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 76.1 raktaṃ vā pītavarṇaṃ vā sarvalakṣaṇasaṃyutam /
SkPur (Rkh), Revākhaṇḍa, 97, 157.1 pūjayedbrāhmaṇānbhaktyā sarvalakṣaṇalakṣitān /
SkPur (Rkh), Revākhaṇḍa, 99, 6.3 trailokyapāvanī puṇyā sarittvaṃ śubhalakṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 185.1 hiraṇyabhūmikanyāśca dhūrvāhau śubhalakṣaṇau /
SkPur (Rkh), Revākhaṇḍa, 122, 10.1 kulajāṃ rūpasampannāṃ sarvalakṣaṇalakṣitām /
SkPur (Rkh), Revākhaṇḍa, 122, 24.2 raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 159, 3.3 jāyante lakṣaṇairyaistu tāni me vada sattama //
SkPur (Rkh), Revākhaṇḍa, 180, 62.1 sarvalakṣaṇasampannāṃ sarvopaskarasaṃyutām /
SkPur (Rkh), Revākhaṇḍa, 194, 69.2 dhanadhānyasamṛddhāśca vāñchitaprāptilakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 150.2 kṛtvā piṇḍānpitṛbhyaśca vṛṣamutsṛjya lakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 227, 52.1 iti te kathitaṃ pārtha prāyaścittārthalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 14.1 mārkaṇḍeyānubhūtānāṃ saptānāṃ lakṣaṇāni ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.1 saṃhāralakṣaṇaṃ tadvad oṅkārasya ca sambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.2 svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam //
Sātvatatantra
SātT, 2, 13.2 dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra //
SātT, 4, 65.2 bhaktānāṃ lakṣaṇaṃ sākṣād brūhi me surattama /
SātT, 4, 66.2 bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune /
SātT, 4, 67.1 tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam /
SātT, 4, 74.1 bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam /
SātT, 4, 74.2 idānīm ātmajijñāsyaṃ lakṣaṇaṃ trividhaṃ śṛṇu //
SātT, 4, 84.1 yady anyalakṣaṇaṃ cānyabhakte lakṣyeta sajjanaiḥ /
SātT, 4, 88.1 ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak /
SātT, 5, 1.2 kathitaṃ me suraguro bhagavadbhaktilakṣaṇam /
SātT, 5, 3.1 prajānāṃ lakṣaṇaṃ viṣṇor bhūtir liṅgaṃ pṛthagvidham /
SātT, 5, 35.2 tasmin yajanti puruṣā mahārājoktalakṣaṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.2 śrīvatsalakṣmyālakṣyāṅgaḥ sarvalakṣaṇalakṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.2 śrīvatsalakṣmyālakṣyāṅgaḥ sarvalakṣaṇalakṣaṇaḥ //
SātT, 9, 54.1 bhaktibhedāś ca bhedānāṃ lakṣaṇaṃ ca pṛthagvidham /
Uḍḍāmareśvaratantra
UḍḍT, 2, 3.2 madrakasya rasaṃ grāhyaṃ lakṣaṇasya makarasya ca //
UḍḍT, 2, 10.1 tasya rūpaṃ pravakṣyāmi jāyate yas tu lakṣaṇaiḥ /
UḍḍT, 2, 11.1 etad rūpaṃ bhavet tasya lūtāvikṛtalakṣaṇam /
UḍḍT, 8, 12.1 śatrumitrodāsīnasādhyasiddhasya lakṣaṇam /
UḍḍT, 9, 75.2 kuṅkumena samālikhya bhūrje devīṃ sulakṣaṇām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 6.0 tantralakṣaṇaṃ tat //
ŚāṅkhŚS, 1, 17, 13.0 yatraiteṣām lakṣaṇānām kiṃcit syāt //
ŚāṅkhŚS, 1, 17, 14.0 huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 15.0 addhi piba juṣasva matsvāvṛṣāyasva vīhi pra devatānām iti yājyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 17.0 upariṣṭāllakṣaṇā yājyā //