Occurrences

Gobhilagṛhyasūtra
Kāṭhakagṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Rasaratnasamuccayaṭīkā

Gobhilagṛhyasūtra
GobhGS, 2, 1, 6.0 samān kṛtalakṣaṇān //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
Mahābhārata
MBh, 4, 3, 10.1 vṛṣabhān api jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 9, 13.1 vṛṣabhāṃścāpi jānāmi rājan pūjitalakṣaṇān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 22.1 saṃsargasaṃnipāteṣu vidyāt saṃkīrṇalakṣaṇān /
Viṣṇusmṛti
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 26.2 vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān //
Bhāratamañjarī
BhāMañj, 13, 1195.2 viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 64.2 tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //