Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 8, 16.4 rāmo dāśarathiścaiva lakṣmaṇo 'tha pratardanaḥ //
MBh, 3, 26, 8.1 sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt /
MBh, 3, 169, 21.2 prākrośan nagare tasmin yathā śaradi lakṣmaṇāḥ //
MBh, 3, 258, 7.2 rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ //
MBh, 3, 258, 8.2 sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau //
MBh, 3, 261, 2.1 kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 261, 28.1 tam anvagacchallakṣmīvān dhanuṣmāṃllakṣmaṇas tadā /
MBh, 3, 261, 31.1 gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau /
MBh, 3, 262, 18.2 rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā //
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 262, 23.2 sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ //
MBh, 3, 262, 29.1 etādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ /
MBh, 3, 263, 10.2 nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā //
MBh, 3, 263, 13.2 api jīvati vaidehī neti paśyāmi lakṣmaṇa //
MBh, 3, 263, 14.1 tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ /
MBh, 3, 263, 17.1 sa tāvuvāca tejasvī sahitau rāmalakṣmaṇau /
MBh, 3, 263, 26.1 yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam /
MBh, 3, 263, 31.1 evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ /
MBh, 3, 263, 35.1 punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam /
MBh, 3, 263, 43.2 vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau //
MBh, 3, 264, 7.1 evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ /
MBh, 3, 264, 8.2 pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau //
MBh, 3, 264, 22.2 lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye //
MBh, 3, 264, 56.2 bhartā te kuśalī rāmo lakṣmaṇānugato balī //
MBh, 3, 264, 69.2 lakṣmaṇaśca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ //
MBh, 3, 266, 4.1 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ /
MBh, 3, 266, 5.1 gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram /
MBh, 3, 266, 8.2 yo mām evaṃgato mūḍho na jānīte 'dya lakṣmaṇa //
MBh, 3, 266, 12.1 ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ /
MBh, 3, 266, 15.2 idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram //
MBh, 3, 266, 16.1 nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ /
MBh, 3, 266, 20.1 ityukto lakṣmaṇas tena vānarendreṇa dhīmatā /
MBh, 3, 266, 30.2 abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau //
MBh, 3, 266, 32.2 praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā //
MBh, 3, 266, 61.1 rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau /
MBh, 3, 267, 49.2 cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca //
MBh, 3, 268, 24.1 vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ /
MBh, 3, 269, 7.2 yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha //
MBh, 3, 269, 12.1 tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ /
MBh, 3, 271, 11.2 prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā //
MBh, 3, 271, 21.2 dūṣaṇānujayoḥ pārtha lakṣmaṇasya ca dhīmataḥ //
MBh, 3, 272, 2.2 jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam //
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 3, 272, 9.2 āhvayāmāsa samare lakṣmaṇaṃ śubhalakṣaṇam //
MBh, 3, 272, 10.1 taṃ lakṣmaṇo 'pyabhyadhāvat pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 272, 15.2 prahartum aicchat taṃ cāsya prāsaṃ cicheda lakṣmaṇaḥ //
MBh, 3, 272, 21.2 vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham //
MBh, 3, 272, 22.2 yodhayāmāsatur ubhau rāvaṇiṃ rāmalakṣmaṇau //
MBh, 3, 272, 26.1 tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 273, 12.2 cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ //
MBh, 3, 273, 17.2 śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ //
MBh, 3, 273, 20.2 asṛjallakṣmaṇāyāṣṭau śarān āśīviṣopamān //
MBh, 3, 274, 8.1 kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata /
MBh, 3, 274, 8.2 abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ //
MBh, 3, 274, 9.1 tataste rāmam archanto lakṣmaṇaṃ ca kṣapācarāḥ /
MBh, 5, 163, 14.1 lakṣmaṇastava putrastu tathā duḥśāsanasya ca /
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 6, 51, 11.1 lakṣmaṇo 'pi tatastasya dhanuś cicheda patriṇā /
MBh, 6, 69, 30.2 lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave //
MBh, 6, 69, 31.1 abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam /
MBh, 6, 69, 32.1 tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ /
MBh, 6, 69, 33.2 abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ //
MBh, 6, 69, 34.1 hatāśve tu rathe tiṣṭhaṃl lakṣmaṇaḥ paravīrahā /
MBh, 6, 69, 36.1 tataḥ svaratham āropya lakṣmaṇaṃ gautamastadā /
MBh, 6, 100, 26.3 āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ //
MBh, 7, 13, 44.1 lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam /
MBh, 7, 24, 32.2 taṃ paṭaccarahantāraṃ lakṣmaṇaḥ samavārayat //
MBh, 7, 24, 33.1 sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata /
MBh, 7, 24, 33.2 lakṣmaṇe śarajālāni visṛjan bahvaśobhata //
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 45, 8.2 iṣvastravinmahātejā lakṣmaṇo ''rjunim abhyayāt //
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 45, 13.1 lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā /
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 45, 17.3 lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hetyuccukruśur janāḥ //
MBh, 7, 83, 13.2 yodhayāmāsa saṃkruddho lakṣmaṇaṃ rāvaṇir yathā //
MBh, 7, 117, 10.2 yathā rāmānujenājau rāvaṇir lakṣmaṇena vai //
MBh, 8, 4, 77.2 lakṣmaṇena hato rājaṃs tava pautreṇa bhārata //
MBh, 9, 3, 14.2 lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe //
MBh, 9, 63, 33.2 dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāvubhau //
MBh, 9, 63, 37.1 nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā /
MBh, 11, 17, 23.2 rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram //
MBh, 11, 18, 6.1 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram /
MBh, 11, 20, 32.2 śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam /
MBh, 11, 25, 25.2 duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā //
MBh, 11, 26, 32.2 dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam //
MBh, 13, 73, 12.1 rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine /
MBh, 13, 73, 12.2 ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho //
MBh, 15, 40, 11.1 lakṣmaṇo rājaputraśca dhṛṣṭadyumnasya cātmajāḥ /