Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 4, 4, 85.1 tasyāpi bhagavān abjanābho jagataḥ sthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvam āyāsīt //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 4, 102.1 atiduṣṭasaṃhāriṇo rāmasya kuśalavau dvau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkalau bharatasya subāhuśūrasenau śatrughnasya //
ViPur, 4, 24, 148.1 bhagīrathādyāḥ sagaraḥ kakutstho daśānano rāghavalakṣmaṇau ca /