Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 3, 273, 20.2 asṛjallakṣmaṇāyāṣṭau śarān āśīviṣopamān //
MBh, 13, 73, 12.1 rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine /
Rāmāyaṇa
Rām, Bā, 70, 20.1 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca /
Rām, Ār, 47, 36.2 lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ //
Rām, Su, 11, 59.1 namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai /
Rām, Su, 15, 32.2 namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān //
Rām, Su, 30, 4.2 svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ //
Rām, Yu, 59, 68.1 tāñ śarān sampracikṣepa lakṣmaṇāya niśācaraḥ /
Rām, Yu, 59, 91.1 tatastad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ /
Rām, Yu, 73, 31.2 rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ //
Rām, Yu, 74, 2.2 darśayāmāsa tat karma lakṣmaṇāya vibhīṣaṇaḥ //
Rām, Yu, 74, 3.2 tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat //
Rām, Yu, 79, 13.2 lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham //
Rām, Yu, 88, 31.1 lakṣmaṇāya samuddiśya jvalantīm iva tejasā /
Rām, Yu, 88, 33.2 svastyastu lakṣmaṇāyeti moghā bhava hatodyamā //
Rām, Yu, 100, 17.2 maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān //