Occurrences

Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 17, 36.0 kruñcakrauñcavārdhrāṇasalakṣmaṇavarjam //
Mahābhārata
MBh, 3, 258, 7.2 rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ //
MBh, 3, 258, 8.2 sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau //
MBh, 3, 264, 56.2 bhartā te kuśalī rāmo lakṣmaṇānugato balī //
MBh, 3, 266, 30.2 abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau //
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 9, 63, 37.1 nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā /
MBh, 11, 17, 23.2 rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram //
MBh, 11, 18, 6.1 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram /
Rāmāyaṇa
Rām, Bā, 17, 9.1 atha lakṣmaṇaśatrughnau sumitrājanayat sutau /
Rām, Bā, 17, 19.1 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ /
Rām, Bā, 64, 21.1 śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau /
Rām, Ay, 2, 11.1 anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ /
Rām, Ay, 4, 43.1 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām /
Rām, Ay, 18, 37.1 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 23, 30.2 tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama //
Rām, Ay, 29, 10.2 rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ //
Rām, Ay, 39, 16.1 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
Rām, Ay, 44, 1.1 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ /
Rām, Ay, 46, 64.1 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ /
Rām, Ay, 48, 12.1 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ /
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 21.1 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ /
Rām, Ay, 66, 35.2 daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ //
Rām, Ay, 72, 1.1 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ /
Rām, Ay, 72, 5.1 iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje /
Rām, Ay, 72, 23.1 bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ /
Rām, Ay, 86, 23.2 ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau //
Rām, Ay, 96, 2.2 dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam //
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 99, 8.1 so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ /
Rām, Ār, 2, 3.2 lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha //
Rām, Ār, 6, 18.1 tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ /
Rām, Ār, 30, 8.2 viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam //
Rām, Ār, 59, 29.1 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam /
Rām, Ki, 8, 45.1 tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje /
Rām, Ki, 12, 12.2 pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ //
Rām, Ki, 13, 1.1 ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ /
Rām, Ki, 53, 13.2 etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe //
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 58, 27.1 rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapattriṇaḥ /
Rām, Su, 19, 21.2 iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ //
Rām, Su, 24, 18.1 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ /
Rām, Su, 24, 37.1 nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ /
Rām, Su, 24, 38.1 nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ /
Rām, Su, 26, 10.2 yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca //
Rām, Su, 33, 32.1 taṃ tataḥ sāntvayāmāsa sugrīvaṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 16, 28.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 29, 1.2 lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt //
Rām, Yu, 30, 25.1 tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ /
Rām, Yu, 31, 1.1 atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ /
Rām, Yu, 31, 13.1 ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 31, 24.2 lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām //
Rām, Yu, 31, 47.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 37, 17.2 vānarāṃścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ //
Rām, Yu, 39, 6.2 na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ //
Rām, Yu, 47, 31.2 lakṣmaṇānucarastasthau samuddhṛtya śarottamam //
Rām, Yu, 55, 92.2 lakṣmaṇānucaro rāmaḥ sampratasthe mahābalaḥ //
Rām, Yu, 59, 8.2 śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave //
Rām, Yu, 59, 73.1 rākṣasaḥ pracakampe ca lakṣmaṇeṣuprakampitaḥ /
Rām, Yu, 59, 101.1 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam /
Rām, Yu, 59, 105.1 tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣuprapīḍitam /
Rām, Yu, 77, 23.1 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau /
Rām, Yu, 77, 36.2 punar utpatya vegena tasthur lakṣmaṇapārśvataḥ //
Rām, Yu, 78, 9.1 lakṣmaṇendrajitau vīrau mahābalaśarāsanau /
Rām, Yu, 78, 19.2 vrīḍitau jātaroṣau ca lakṣmaṇendrajitāvubhau //
Rām, Yu, 88, 27.2 lakṣmaṇābhimukhastiṣṭhann idaṃ vacanam abravīt //
Rām, Yu, 92, 7.1 sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ /
Rām, Yu, 102, 31.1 tato lakṣmaṇasugrīvau hanūmāṃśca plavaṃgamaḥ /
Rām, Yu, 107, 4.2 kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram //
Rām, Yu, 108, 19.1 tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī /
Rām, Yu, 112, 1.1 pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 115, 29.1 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ /
Rām, Yu, 116, 83.2 lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat //
Rām, Utt, 49, 9.1 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ /
Rām, Utt, 54, 10.2 lakṣmaṇāvarajastasthau hitvā sauvarṇam āsanam //
Rām, Utt, 82, 3.2 hayaṃ lakṣmaṇasampannaṃ vimokṣyāmi samādhinā //
Rām, Utt, 83, 1.2 hayaṃ lakṣmaṇasampannaṃ kṛṣṇasāraṃ mumoca ha //
Agnipurāṇa
AgniPur, 6, 34.1 rāmalakṣmaṇasītāś ca tīrṇā āpuḥ prayāgakam /
AgniPur, 7, 12.1 rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā /
AgniPur, 7, 13.1 svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ /
AgniPur, 7, 21.2 lakṣmaṇāśvāsito rāmo mārgayāmāsa jānakīm //
Kūrmapurāṇa
KūPur, 2, 33, 129.1 kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 85.1 tasyāpi bhagavān abjanābho jagataḥ sthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvam āyāsīt //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
Bhāratamañjarī
BhāMañj, 7, 181.2 tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ //
Garuḍapurāṇa
GarPur, 1, 138, 38.2 rāmalakṣmaṇaśatrughnabharatāśca mahābalāḥ //
GarPur, 1, 143, 4.2 sutau lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 48.2 sītālakṣmaṇasaṃyuktas tathā vāyusutena ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 31.2 lakṣmaṇaprāṇadātā ca sītāśokanivartanaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 4.3 tasmai samarpayāmāsa sa rājyaṃ lakṣmaṇāgrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 44.1 tīrthasyāsya varaṃ dattvā sa rāmo lakṣmaṇāgrajaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 138.1 rāmo lakṣmaṇaśatrughnau bharatastatra sambhavāt /