Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 114, 31.2 cedikāśikarūṣāṃśca kurulakṣma sudhāsyati /
MBh, 3, 127, 21.2 uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati //
MBh, 4, 46, 7.2 yathā candramaso lakṣma sarvathā nāpakṛṣyate /
MBh, 5, 141, 10.1 somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati /
MBh, 5, 180, 8.1 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā /
MBh, 6, 2, 32.2 vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam //
MBh, 6, 15, 39.2 śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi //
MBh, 7, 2, 5.1 brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma /
MBh, 7, 3, 6.1 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām /
MBh, 7, 6, 17.1 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām /
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 19, 63.1 śaravarṣābhivṛṣṭeṣu yodheṣvajitalakṣmasu /
MBh, 7, 24, 30.2 siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam //
MBh, 7, 24, 33.1 sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata /
MBh, 7, 31, 43.1 tasya kīrtimato lakṣma sūryapratimatejasaḥ /
MBh, 7, 53, 51.1 yathā hi lakṣma candre vai samudre ca yathā jalam /
MBh, 7, 102, 27.2 tasya lakṣma na paśyāmi bhīmasenānujasya te //
MBh, 7, 102, 38.2 tasya lakṣma na paśyāmi tena vindāmi kaśmalam //
MBh, 12, 196, 8.1 paśyann api yathā lakṣma jagat some na vindati /
MBh, 12, 329, 46.13 meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat //
MBh, 13, 34, 25.1 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam /