Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 3.2 sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām //
KSS, 1, 3, 36.2 parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire //
KSS, 1, 3, 78.2 nāmnā pāṭaliputraṃ kṣetraṃ lakṣmīsarasvatyoḥ //
KSS, 1, 4, 134.1 nahi mohayati prājñaṃ lakṣmīrmarumarīcikā /
KSS, 1, 4, 136.2 ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya //
KSS, 1, 5, 2.2 akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet //
KSS, 1, 5, 123.2 pūrvanandasute lakṣmīścandragupte niveśitā //
KSS, 1, 6, 28.2 mayā punar vinaivārthaṃ lakṣmīr āsāditā purā //
KSS, 1, 6, 49.2 evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā //
KSS, 1, 6, 143.1 mama tena vinā hyeṣā lakṣmīrna pratibhāsate /
KSS, 2, 1, 5.2 lakṣmīvilāsavasatirbhūtalasyeva karṇikā //
KSS, 2, 1, 17.2 rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat //
KSS, 2, 2, 13.1 ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt /
KSS, 2, 4, 33.2 lakṣmīriva tadekāgrā baddhasyāpyanapāyinī //
KSS, 3, 1, 92.2 bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva //
KSS, 3, 4, 67.1 eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān /
KSS, 3, 4, 204.2 gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ //
KSS, 3, 4, 345.2 padātpadam amuñcantyā lakṣmyeva guṇabaddhayā //
KSS, 3, 4, 406.2 lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam //
KSS, 3, 5, 13.2 tad idānīṃ ripūñjitvā bhaja lakṣmīṃ bhujārjitām //
KSS, 3, 5, 50.1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
KSS, 4, 1, 56.2 vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā //
KSS, 4, 3, 69.2 mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam //
KSS, 5, 1, 21.2 rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā //
KSS, 5, 2, 163.1 varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī /
KSS, 5, 2, 171.2 saṃgamo 'nyonyaśobhāyai lakṣmīvinayayoriva //
KSS, 6, 2, 53.2 lakṣmīlīlāravindānāṃ navākaramahīm iva //