Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyopaniṣad
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mahācīnatantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 59, 4.2 vātasyānu pravāṃ maśakasyānu saṃvidam //
Atharvaveda (Śaunaka)
AVŚ, 3, 5, 5.2 yathāham uttaro 'sāny aryamṇa uta saṃvidaḥ //
AVŚ, 9, 6, 36.1 śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 4.0 saṃvic ca me jñātraṃ ca me //
Taittirīyopaniṣad
TU, 1, 11, 3.8 saṃvidā deyam /
Ṛgveda
ṚV, 8, 58, 1.2 yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit //
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
Ṛgvedakhilāni
ṚVKh, 3, 18, 2.2 yo anūcāno brāhmaṇo yukta āste kā svit yajamānasya saṃvit /
ṚVKh, 4, 11, 10.2 saṃvidam anusaṃyanti prāṇinas tan me manaḥ śivasaṅkalpam astu //
Mahābhārata
MBh, 1, 20, 1.2 nāgāśca saṃvidaṃ kṛtvā kartavyam iti tad vacaḥ /
MBh, 1, 59, 1.2 atha nārāyaṇenendraścakāra saha saṃvidam /
MBh, 1, 122, 36.3 ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām /
MBh, 1, 192, 7.14 akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam /
MBh, 1, 192, 7.59 saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam /
MBh, 1, 198, 9.3 cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam //
MBh, 1, 212, 1.68 kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat /
MBh, 2, 2, 19.2 tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ /
MBh, 2, 42, 59.1 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau /
MBh, 2, 52, 33.1 tataste puruṣavyāghrā gatvā strībhistu saṃvidam /
MBh, 3, 224, 2.1 tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ /
MBh, 4, 21, 5.1 yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam /
MBh, 5, 43, 11.1 saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān /
MBh, 5, 90, 10.1 saṃvicca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava /
MBh, 5, 164, 37.2 akarot saṃvidaṃ tena pāṇḍavena mahātmanā //
MBh, 7, 102, 44.2 sametya tānnaravyāghrāṃstava dāsyāmi saṃvidam //
MBh, 7, 103, 32.2 dattā bhīma tvayā saṃvit kṛtaṃ guruvacastathā //
MBh, 9, 33, 12.2 kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathāvayaḥ //
MBh, 10, 16, 10.3 aprāpnuvan kvacit kāṃcit saṃvidaṃ jātu kenacit //
MBh, 12, 9, 15.2 akurvāṇaḥ paraiḥ kāṃcit saṃvidaṃ jātu kenacit //
MBh, 12, 53, 20.1 rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm /
MBh, 12, 104, 26.1 aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret /
MBh, 12, 106, 10.3 parair vā saṃvidaṃ kṛtvā balam apyasya ghātaya //
MBh, 12, 136, 119.1 akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ /
MBh, 12, 147, 6.2 śrutīr alabhamānānāṃ saṃvidaṃ vedaniścayāt //
MBh, 12, 159, 38.2 prāyaścittam akurvāṇair naitair arhati saṃvidam //
MBh, 12, 160, 30.3 na jagmuḥ saṃvidaṃ taiśca darpād asurasattamāḥ //
MBh, 12, 192, 36.2 abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam //
MBh, 12, 324, 9.1 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā /
MBh, 13, 15, 39.1 buddhiḥ prajñopalabdhiśca saṃvit khyātir dhṛtiḥ smṛtiḥ /
MBh, 13, 67, 24.2 kṛtvā ca saṃvidaṃ tena visasarja yathāgatam //
MBh, 14, 9, 23.2 tāṃścel labheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyam iti pratītaḥ //
MBh, 14, 26, 6.2 prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam //
Manusmṛti
ManuS, 8, 5.1 vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ /
ManuS, 8, 219.1 yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam /
Saundarānanda
SaundĀ, 8, 49.1 athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te /
SaundĀ, 11, 10.2 yadiyaṃ saṃvidutpannā neyamalpena hetunā //
SaundĀ, 13, 22.2 vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam //
SaundĀ, 13, 39.2 saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva //
Yogasūtra
YS, 3, 34.1 hṛdaye cittasaṃvit //
Agnipurāṇa
AgniPur, 3, 6.1 viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ /
Amarakośa
AKośa, 1, 159.1 prekṣopalabdhiś cit saṃvit pratipaj jñapticetanāḥ /
Harivaṃśa
HV, 18, 19.2 pāñcālakaṇḍarīkābhyāṃ tasya saṃvid abhūt tadā //
HV, 22, 11.1 tataḥ sa duḥkhasaṃtapto nālabhat saṃvidaṃ kvacit /
Kirātārjunīya
Kir, 18, 42.1 asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi /
Kūrmapurāṇa
KūPur, 1, 4, 17.2 prajñā dhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam //
KūPur, 1, 11, 126.1 khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī /
KūPur, 2, 10, 14.1 nityoditaṃ saṃvidā nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
Liṅgapurāṇa
LiPur, 1, 8, 50.1 bhramaṇaṃ svedajanyā sā saṃvinmūrchā bhavedyadā /
LiPur, 1, 8, 68.2 khyātiḥ saṃvittataḥ paścādīśvaro matireva ca //
LiPur, 1, 8, 72.2 smarate yatsmṛtiḥ sarvaṃ saṃvidvai vindate yataḥ //
LiPur, 1, 9, 20.2 saṃviddivyarase tasminnāsvādo hyaprayatnataḥ //
LiPur, 1, 9, 21.1 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā /
LiPur, 1, 18, 29.1 jñānāya jñānagamyāya namaste saṃvide sadā /
LiPur, 1, 66, 74.2 tataḥ sa duḥkhasaṃtapto na lebhe saṃvidaṃ kvacit //
LiPur, 1, 70, 12.2 prajñā citiḥ smṛtiḥ saṃvidviśveśaśceti sa smṛtaḥ //
LiPur, 1, 70, 24.2 tasmād vinder videścaiva saṃvidityabhidhīyate //
LiPur, 1, 70, 25.2 tasmātsaṃviditi prokto mahadbhir munisattamāḥ //
LiPur, 2, 5, 79.1 tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.25 pramitiḥ saṃvit /
PABh zu PāśupSūtra, 1, 1, 47.26 saṃvit saṃcintanaṃ sambodho vidyābhivyaktir ity arthaḥ /
Saṃvitsiddhi
SaṃSi, 1, 75.1 kiṃca prapañcarūpeṇa kā nu saṃvid vivartate /
SaṃSi, 1, 76.3 nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt //
SaṃSi, 1, 77.1 nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ /
SaṃSi, 1, 85.2 rūpādivat ataḥ saṃvidadvitīyā svayaṃprabhā //
SaṃSi, 1, 90.1 yadi sarvagatā nityā saṃvid evābhyupeyate /
SaṃSi, 1, 94.1 nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana /
SaṃSi, 1, 95.2 prakāśamāno nīlādiḥ saṃvido vā na bhidyate //
SaṃSi, 1, 97.1 dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam /
SaṃSi, 1, 97.2 yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ /
SaṃSi, 1, 97.3 sāpi saṃvit tad ātmeti yato nānā prasajyate //
SaṃSi, 1, 102.1 kiñca śuddhājaḍā saṃvit avidyeyaṃ tu nesṛśī /
SaṃSi, 1, 104.3 saṃvid eveti cet tasyā nanu bhavād asambhavaḥ //
SaṃSi, 1, 106.1 abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate /
SaṃSi, 1, 106.2 tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja //
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 139.2 yadi svarūpasaṃvit sā nityaiveti na tatphalam //
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 158.2 tvadabhyupetā bādheran saṃvidas te 'dvitīyatām //
SaṃSi, 1, 159.1 saṃvid eva na te dharmāḥ siddhāyām api saṃvidi /
SaṃSi, 1, 159.1 saṃvid eva na te dharmāḥ siddhāyām api saṃvidi /
SaṃSi, 1, 195.1 tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā /
SaṃSi, 1, 196.1 ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ /
SaṃSi, 1, 197.1 sahopalambhaniyamo na khalv ekaikasaṃvidā /
SaṃSi, 1, 198.1 sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet /
SaṃSi, 1, 200.2 iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati //
Tantrākhyāyikā
TAkhy, 1, 337.1 tataḥ kṛtasaṃvidaḥ saha krathanakena siṃhasakāśaṃ gatāḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 69.1 hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau /
Viṣṇusmṛti
ViSmṛ, 5, 168.1 tatsaṃvidaṃ yaś ca laṅghayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 17.1, 1.4 ekātmikā saṃvid asmitā /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
YSBhā zu YS, 3, 36.1, 4.1 ādarśād divyarūpasaṃvit //
Yājñavalkyasmṛti
YāSmṛ, 2, 187.1 gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ /
YāSmṛ, 2, 259.2 lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛtau //
Śatakatraya
ŚTr, 2, 26.1 āmīlitanayanānāṃ yaḥ surataraso 'nu saṃvidaṃ bhāti /
Abhidhānacintāmaṇi
AbhCint, 2, 192.1 saṃvitsaṃdhāsthābhyupāyaḥ saṃpratyāṅbhyaḥ paraḥ śravaḥ /
Bhairavastava
Bhairavastava, 1, 5.1 ittham upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ /
Bhairavastava, 1, 9.1 nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 33.2 yatreme sadasadrūpe pratiṣiddhe svasaṃvidā //
BhāgPur, 3, 25, 25.1 satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ /
BhāgPur, 8, 6, 32.1 tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ /
Bhāratamañjarī
BhāMañj, 1, 253.2 bheje vivāhaṃ gāndharvaṃ rājā kṛtveti saṃvidam //
BhāMañj, 1, 336.2 sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam //
BhāMañj, 1, 400.1 iti saṃvidamādāya teṣu yāteṣu bhūtalam /
BhāMañj, 1, 799.2 divā samāgamaḥ kārya iti tāṃ saṃvidābhajat //
BhāMañj, 1, 1094.2 sarveṣāmeva naḥ kṛṣṇetyūcurvihitasaṃvidaḥ //
BhāMañj, 1, 1222.1 iti saṃvidamādāya nāradasya puro muneḥ /
BhāMañj, 5, 80.2 tāmeva vidadhe tūrṇaṃ nahuṣeṇaitya saṃvidam //
BhāMañj, 5, 182.2 bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ //
BhāMañj, 5, 438.3 iti saṃvidamādāya sa tāṃ jagrāha vājibhiḥ //
BhāMañj, 5, 440.2 tayaiva saṃvidā prāyāddivodāsāya bhūbhuje //
BhāMañj, 5, 531.2 na cāpametadityetāṃ viddhi me yudhi saṃvidam //
BhāMañj, 5, 650.2 iti saṃvidamādāya visṛṣṭā tena sā yayau //
BhāMañj, 6, 320.2 amandaciddhanānanda saṃvitsamarasadyute //
BhāMañj, 8, 78.1 ekastu haṃso jaladhau vrajāva iti saṃvidā /
BhāMañj, 13, 154.1 vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam /
BhāMañj, 13, 224.1 sphuratsaṃvinmaṇiśikhāṃ cittaprāṅganacandrikām /
BhāMañj, 13, 227.1 namaḥ sūryātmane tasmai saṃvitkiraṇaśāline /
BhāMañj, 13, 430.2 vimānitastvayā vastuṃ notsahe tyaktasaṃvidā //
BhāMañj, 13, 939.1 nijodbhavavilīnecchaḥ saṃvidvikacamānasaḥ /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1480.2 sa lokānāpnuyādyaśca pracaletsaṃvidamiti //
BhāMañj, 14, 19.1 adyaprabhṛti martyo me na yājya iti saṃvidā /
BhāMañj, 14, 90.1 aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam /
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
Garuḍapurāṇa
GarPur, 1, 15, 70.1 saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā /
Kathāsaritsāgara
KSS, 1, 4, 40.2 kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt //
KSS, 2, 2, 106.1 iti saṃmantrite samyakkāyasiddhyai ca saṃvidi /
KSS, 3, 2, 6.2 kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ //
KSS, 3, 2, 96.1 tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ /
KSS, 3, 6, 207.1 tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt /
KSS, 5, 1, 89.1 iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
KSS, 6, 1, 195.1 anyedyuḥ kṛtasaṃvicca sā nanāndā sametya tām /
KSS, 6, 1, 197.2 bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam //
Mahācīnatantra
Mahācīnatantra, 7, 25.2 niṣevyatām iyaṃ saṃvit sthīyatām ca mamāntike //
Mahācīnatantra, 7, 28.1 tarpaṇe svīkṛtau mantraḥ saṃvidaḥ kṛpayā vibho /
Mahācīnatantra, 7, 31.2 jñānam saṃvit saṃvidā ca śyāmā bhaṅgā rasāyanā //
Mahācīnatantra, 7, 38.2 gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.2 prakāśate saṃvidekā tadanyattu prakāśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 6.0 prāṇarathādhirūḍhā hi sā saṃvid vimṛśati //
Narmamālā
KṣNarm, 1, 60.1 iti bruvāṇamasakṛtkarṇe vihitasaṃvidam /
KṣNarm, 1, 87.1 svārthopāyaṃ tataḥ pṛṣṭastena svīkārasaṃvidā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Rasaratnākara
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
Rasendracintāmaṇi
RCint, 1, 12.5 no cetsaṃvidam ucchāṇāṃ karoṣi tadayogavān /
Rājanighaṇṭu
RājNigh, Rogādivarga, 66.1 saṃvij jñaptiś copalabdhiś cinmedhā mananaṃ manaḥ /
Spandakārikā
SpandaKār, 1, 4.1 ahaṃ sukhī ca duḥkhī ca raktaścetyādisaṃvidaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 5.2 ālambya saṃvidaṃ yasmāt saṃvedyaṃ na svabhāvataḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 5.3 tasmātsaṃviditaṃ sarvamiti saṃvinmayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.2 iyadviśvaṃ yasya prasarakaṇikāsau vijayate paraḥ saṃvitspando lasadasamasaukhyāyatanabhūḥ //
Tantrasāra
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 1, 8.0 vikalpāsaṃkucitasaṃvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṃ samyaṅniścayātmakaṃ jñānam upādeyam //
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 28.0 sā ca samagraśaktitādarśanena pūrṇatāsaṃvit prakāśate //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
TantraS, 5, 34.1 vācyaviraheṇa saṃvitspandād indvarkagatinirodhābhyām /
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 84.1 saṃvidrūpasyātmanaḥ prāṇaśaktiṃ paśyan rūpaṃ tatragaṃ cātikālam /
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 56.0 saṃvido māyayā apahastitatvena kalādīnām uparipātināṃ kañcukavat avasthānāt //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 10, 5.0 pumādimāyānte vidyā vedyatirobhāve saṃvidādhikyāt //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 8.0 saṃvitprakāśaparamārthatayā yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ //
TantraS, Dvāviṃśam āhnikam, 5.0 tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṃvidi ca iti //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 24.2 kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ //
TantraS, Dvāviṃśam āhnikam, 26.1 anavacchinnapadepsus tāṃ saṃvidam ātmasātkuryāt /
TantraS, Dvāviṃśam āhnikam, 33.2 tattatsaṃvidgarbhe mantras tattatphalaṃ sūte //
TantraS, Dvāviṃśam āhnikam, 50.0 uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 51.0 viśrāntirūḍhis tu saṃvidyāgaḥ prāg eva nirūpitaḥ //
Tantrāloka
TĀ, 1, 6.2 devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim //
TĀ, 1, 10.2 jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ //
TĀ, 1, 73.2 svasaṃvinmātṛmakure svātantryādbhāvanādiṣu //
TĀ, 1, 106.2 mayā svasaṃvitsattarkapatiśāstratrikakramāt //
TĀ, 1, 116.1 ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ /
TĀ, 1, 116.2 saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate //
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 120.2 taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām //
TĀ, 1, 131.1 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
TĀ, 1, 138.1 saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve /
TĀ, 1, 152.2 tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā //
TĀ, 1, 156.2 svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ //
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 157.2 asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt //
TĀ, 1, 160.1 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
TĀ, 1, 183.2 kevalaṃ saṃvidaḥ so 'yaṃ nairmalyetaraviśramaḥ //
TĀ, 1, 185.2 nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho //
TĀ, 1, 201.3 antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ //
TĀ, 1, 212.2 prakāśe tanmukhenaiva saṃvit paraśivātmatā //
TĀ, 1, 268.1 tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā /
TĀ, 1, 269.2 anūdyamāne dharme sā saṃvillakṣaṇamucyate //
TĀ, 1, 277.1 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
TĀ, 1, 290.1 saṃviccakrodayo mantravīryaṃ japyādi vāstavam /
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 2, 7.1 tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam /
TĀ, 2, 10.1 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
TĀ, 2, 40.1 taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
TĀ, 2, 44.1 so 'pi svātantryadhāmnā cedapyanirmalasaṃvidām /
TĀ, 3, 9.1 nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ /
TĀ, 3, 19.2 ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt //
TĀ, 3, 63.1 anyathā saṃvidārūḍhā kāntā vicchedayoginī /
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 3, 76.1 ūnatābhāsanaṃ saṃvinmātratve jāyate tadā /
TĀ, 3, 82.2 kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi //
TĀ, 3, 85.2 saṃvidāmīṣaṇādīnām anudbhinnaviśeṣakam //
TĀ, 3, 87.2 haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt //
TĀ, 3, 99.2 śṛṇu tāvadayaṃ saṃvinnātho 'parimitātmakaḥ //
TĀ, 3, 101.1 maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat /
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 119.2 saṃvitprakāśaṃ māheśamata eva hyapekṣate //
TĀ, 3, 123.2 saṃvideva tu vijñeyatādātmyādanapekṣiṇī //
TĀ, 3, 125.2 jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ //
TĀ, 3, 207.1 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
TĀ, 3, 212.1 dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi /
TĀ, 3, 239.2 tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ //
TĀ, 3, 241.1 avidanto magnasaṃvinmānāstvahṛdayā iti /
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
TĀ, 3, 251.1 saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate /
TĀ, 3, 268.1 saṃvidātmani viśvo 'yaṃ bhāvavargaḥ prapañcavān /
TĀ, 3, 277.1 tadapyakalpitodārasaṃviddarpaṇabimbitam /
TĀ, 3, 278.1 yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā /
TĀ, 3, 282.1 etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param /
TĀ, 4, 1.1 atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide //
TĀ, 4, 6.2 saṃvidabhyeti vimalāmavikalpasvarūpatām //
TĀ, 4, 7.1 ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam /
TĀ, 4, 8.1 nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ /
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 94.1 yadā tu jñeyatādātmyameva saṃvidi jāyate /
TĀ, 4, 95.2 saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute //
TĀ, 4, 97.1 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
TĀ, 4, 97.2 buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi //
TĀ, 4, 122.2 tathāhi saṃvideveyamantarbāhyobhayātmanā //
TĀ, 4, 124.2 kalādvādaśakātmaiva tatsaṃvitparamārthataḥ //
TĀ, 4, 126.1 śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī /
TĀ, 4, 147.1 ata eṣā sthitā saṃvidantarbāhyobhayātmanā /
TĀ, 4, 154.1 saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ /
TĀ, 4, 154.2 nirupādhini saṃśuddhe saṃvidrūpe 'stamīyate //
TĀ, 4, 163.2 saṃviddevī svatantratvātkalpite 'haṃkṛtātmani //
TĀ, 4, 172.1 iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ /
TĀ, 4, 178.2 itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu //
TĀ, 4, 180.1 kramākramakathātītaṃ saṃvittattvaṃ sunirmalam /
TĀ, 4, 180.2 tadasyāḥ saṃvido devyā yatra kvāpi pravartanam //
TĀ, 4, 184.2 ūrmireṣā vibodhābdherna saṃvidanayā vinā //
TĀ, 4, 206.1 tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ /
TĀ, 4, 239.1 yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā /
TĀ, 4, 240.2 anyatra neti buddhyantām aśuddhaṃ saṃvidaścyutam //
TĀ, 4, 241.1 saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam /
TĀ, 4, 243.1 tasmādyatsaṃvido nātidūre tacchuddhim āvahet /
TĀ, 5, 14.2 antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi //
TĀ, 5, 35.1 tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate /
TĀ, 5, 35.1 tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate /
TĀ, 5, 36.1 evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan /
TĀ, 5, 39.1 saṃvinnāthasya mahato devasyollāsisaṃvidaḥ /
TĀ, 5, 39.1 saṃvinnāthasya mahato devasyollāsisaṃvidaḥ /
TĀ, 5, 66.1 tadevamamṛtaṃ divyaṃ saṃviddevīṣu tarpakam /
TĀ, 5, 76.1 vaktramantastayā samyak saṃvidaḥ pravikāsayet /
TĀ, 5, 76.2 saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet //
TĀ, 5, 77.1 tajjñeyaṃ saṃvidākhyena vahninā pravilīyate /
TĀ, 5, 79.2 saṃvitspandastriśaktyātmā saṃkocapravikāsavān //
TĀ, 5, 85.1 akiṃciccintakastatra spaṣṭadṛgyāti saṃvidam /
TĀ, 5, 102.2 jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ //
TĀ, 5, 104.1 nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani /
TĀ, 5, 104.2 tataḥ satyapade rūḍho viśvātmatvena saṃvidam //
TĀ, 5, 110.1 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
TĀ, 5, 114.1 idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ /
TĀ, 5, 121.2 bījayonisamāpattyā sūte kāmapi saṃvidam //
TĀ, 5, 134.1 smṛte proccārite vāpi sā sā saṃvit prasūyate /
TĀ, 5, 140.2 saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām //
TĀ, 5, 140.2 saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām //
TĀ, 5, 141.1 vācyābhāvād udāsīnasaṃvitspandāt svadhāmataḥ /
TĀ, 5, 142.1 sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ /
TĀ, 5, 142.2 saṃvedanaṃ hi prathamaṃ sparśo 'nuttarasaṃvidaḥ //
TĀ, 5, 153.1 tat saṃvidādhikyavaśādabhautikamiva sthitam /
TĀ, 5, 153.2 atastathāvidhe rūpe rūḍho rohati saṃvidi //
TĀ, 5, 154.2 nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam //
TĀ, 6, 7.1 kramākramātmā kālaśca paraḥ saṃvidi vartate /
TĀ, 6, 8.1 saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau /
TĀ, 6, 9.1 saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam /
TĀ, 6, 10.1 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
TĀ, 6, 12.1 tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā /
TĀ, 6, 14.2 dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //
TĀ, 6, 15.1 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
TĀ, 6, 28.2 ataḥ saṃvidi sarvo 'yamadhvā viśramya tiṣṭhati //
TĀ, 6, 29.1 amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ /
TĀ, 6, 78.2 saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī //
TĀ, 6, 159.1 prāṇe brahmabile śānte saṃvidyāpyavaśiṣyate /
TĀ, 6, 180.1 so 'pi saṃvidi saṃvicca cinmātre jñeyavarjite /
TĀ, 6, 180.1 so 'pi saṃvidi saṃvicca cinmātre jñeyavarjite /
TĀ, 6, 181.2 tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ //
TĀ, 7, 2.2 bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām //
TĀ, 7, 23.1 saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt /
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 7, 63.2 ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau //
TĀ, 8, 4.1 saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca /
TĀ, 8, 8.1 tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā /
TĀ, 8, 15.2 saṃvidekātmatānītabhūtabhāvapurādikaḥ //
TĀ, 8, 292.1 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
TĀ, 9, 36.2 kumbhakārasya yā saṃvit cakradaṇḍādiyojane //
TĀ, 9, 37.1 śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā /
TĀ, 11, 51.1 saṃkalayyocyate sarvamadhunā sukhasaṃvide /
TĀ, 11, 57.1 cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā /
TĀ, 11, 65.2 varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam //
TĀ, 11, 66.2 te 'pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam //
TĀ, 11, 67.2 asyāṃ cākṛtrimānantavarṇasaṃvidi rūḍhatām //
TĀ, 11, 71.2 saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate //
TĀ, 11, 101.2 svasaṃvidaḥ svasiddhāyāstathā sarvatra budhyatām //
TĀ, 11, 104.2 vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana //
TĀ, 11, 106.2 ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī //
TĀ, 12, 2.1 itthamadhvā samasto 'yaṃ yathā saṃvidi saṃsthitaḥ /
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
TĀ, 16, 283.1 nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam /
TĀ, 16, 286.2 mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane //
TĀ, 16, 306.1 guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet /
TĀ, 17, 16.1 jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ /
TĀ, 17, 81.1 tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm /
TĀ, 17, 81.1 tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm /
TĀ, 17, 81.2 śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm //
TĀ, 21, 49.1 uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā /
TĀ, 26, 5.1 bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ /
TĀ, 26, 8.1 svasaṃvidgurusaṃvittyostulyapratyayabhāgapi /
TĀ, 26, 21.2 gurusaṃvidabhinnaś cet saṃkrāmetsā tataḥ śiśau //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Vātūlanāthasūtras
VNSūtra, 1, 4.1 yugmagrāsān niravakāśasaṃvinniṣṭhā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 7.1, 5.0 itthaṃ niravakāśāt saṃvitpadāt vākcatuṣṭayam aviratam anirodhatayā prathate //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 8.1, 6.0 ādhāras tu jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 6.0 etadrūpasya devīcatuṣṭayasya ca ullāsena ghasmarasaṃvitpravāhapravṛttyā prathanena sadaiva sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitiḥ pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ //
VNSūtraV zu VNSūtra, 9.1, 6.0 etadrūpasya devīcatuṣṭayasya ca ullāsena ghasmarasaṃvitpravāhapravṛttyā prathanena sadaiva sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitiḥ pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 2.0 tasya ullāsaḥ ahetukena kenāpi ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
Ānandakanda
ĀK, 1, 15, 343.2 saṃvidānandadatvācca cidāhlādeti kīrtitā //
ĀK, 1, 15, 360.1 tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm /
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 1.1 yo 'yaṃ vimarśarūpāyāḥ prasarantyāḥ svasaṃvidaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.1 evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ /
ŚSūtraV zu ŚSūtra, 1, 10.1, 7.0 ity uktaniṣpratidvandvisaṃvitsāmrājyavaibhavaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 12.0 svasaṃvit tatra saṃghaṭṭaś cittasya calataḥ sataḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 1.0 parā bhaṭṭārikā saṃvidicchāśaktipuraḥsaram //
ŚSūtraV zu ŚSūtra, 3, 1.1, 7.0 ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 4.0 saṃhāraḥ saṃvidekāgnisadbhāvo layacintayā //
ŚSūtraV zu ŚSūtra, 3, 16.1, 6.0 saṃplutedaṃpadadvīpe sampūrṇe saṃvidarṇave //
ŚSūtraV zu ŚSūtra, 3, 21.1, 2.0 avikalpakarūpeṇa svacittena svasaṃvidā //
ŚSūtraV zu ŚSūtra, 3, 31.1, 2.0 vikāsitasya viśvasya kriyāmayyā svasaṃvidā //
ŚSūtraV zu ŚSūtra, 3, 31.1, 6.0 vikasat saṃkucat sarvaṃ vedyaṃ yat saṃvidātmakam //
ŚSūtraV zu ŚSūtra, 3, 41.1, 2.0 ārūḍhā pramitiḥ saṃvit tadvimarśanatatparā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 1.0 prāṇe pariṇatā saṃvit prāg iti proktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 4.0 saṃkocaṃ parigṛhṇānā saṃvid bhagavatī svayam //
ŚSūtraV zu ŚSūtra, 3, 43.1, 19.0 saṃvidaṃ vimṛśann āste sa lokottaratāṃ vrajet //
ŚSūtraV zu ŚSūtra, 3, 44.1, 5.0 antar ity āntarī saṃvit tatsvarūpasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 12.0 akhaṇḍasaṃvitsāmrājyayauvarājyādhikāriṇām //
Śyainikaśāstra
Śyainikaśāstra, 1, 2.2 tathāpi munibhiḥ śāstraṃ nirmitaṃ tattvasaṃvide //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Janmamaraṇavicāra
JanMVic, 1, 2.0 bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ //
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 11.2 maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat //
JanMVic, 1, 19.1 vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ //
JanMVic, 1, 34.0 vedyavilaye saṃvidādhikyāt vidyā nāma kalā //
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 185.2 viditam atisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 41.1 saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 170, 7.2 sarvaistatsaṃvidaṃ kṛtvā vāhinīṃ caturaṅgiṇīm //