Occurrences

Gautamadharmasūtra
Muṇḍakopaniṣad
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Meghadūta
Yājñavalkyasmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 3, 4, 3.1 lakṣyaṃ vā syāt janye śastrabhṛtām //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 3.2 āyamya tad bhāvagatena cetasā lakṣyaṃ tad evākṣaraṃ somya viddhi //
MuṇḍU, 2, 2, 4.1 praṇavo dhanuḥ śaro hyātmā brahma tallakṣyam ucyate /
Arthaśāstra
ArthaŚ, 1, 10, 17.1 na tveva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ /
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
Aṣṭasāhasrikā
ASāh, 1, 11.9 lakṣyasvabhāvenāpi lakṣyaṃ virahitam /
ASāh, 1, 11.9 lakṣyasvabhāvenāpi lakṣyaṃ virahitam /
Carakasaṃhitā
Ca, Indr., 1, 6.0 vikṛtiḥ punarlakṣaṇanimittā ca lakṣyanimittā ca nimittānurūpā ca //
Ca, Indr., 1, 7.2 lakṣyanimittā tu sā yasyā upalabhyate nimittaṃ yathoktaṃ nidāneṣu /
Ca, Indr., 7, 6.2 sarvā mumūrṣatāṃ jñeyā na cellakṣyanimittajāḥ //
Mahābhārata
MBh, 1, 1, 105.5 yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena /
MBh, 1, 2, 87.2 pāñcālanagare cāpi lakṣyaṃ bhittvā dhanaṃjayaḥ /
MBh, 1, 119, 15.1 jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe /
MBh, 1, 123, 46.2 avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat //
MBh, 1, 123, 55.2 naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan //
MBh, 1, 123, 58.2 tvayedānīṃ prahartavyam etallakṣyaṃ niśamyatām //
MBh, 1, 123, 60.2 tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ //
MBh, 1, 124, 22.17 kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ /
MBh, 1, 137, 16.44 pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ /
MBh, 1, 176, 9.4 mayā kartavyam adhunā duṣkaraṃ lakṣyavedhanam /
MBh, 1, 176, 9.5 iti niścitya manasā kāritaṃ lakṣyam uttamam /
MBh, 1, 176, 10.2 tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam //
MBh, 1, 176, 11.3 atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti //
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 176, 34.2 yantracchidreṇābhyatikramya lakṣyaṃ samarpayadhvaṃ khagamair daśārdhaiḥ //
MBh, 1, 177, 22.1 ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam /
MBh, 1, 177, 22.2 vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam //
MBh, 1, 178, 17.5 dṛṣṭvā sūtaṃ menire pāṇḍuputrā bhittvā nītaṃ lakṣyavaraṃ dharāyām /
MBh, 1, 179, 5.3 sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet //
MBh, 1, 179, 16.2 vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham //
MBh, 1, 179, 22.1 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya /
MBh, 1, 182, 15.8 viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha /
MBh, 1, 184, 18.3 kaccit tu pārthena yavīyasādya dhanur gṛhītaṃ nihataṃ ca lakṣyam //
MBh, 1, 185, 2.2 yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavān pṛthivyām //
MBh, 1, 185, 13.1 yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya /
MBh, 1, 185, 16.2 lakṣyasya veddhāram imaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyate saḥ //
MBh, 1, 185, 24.1 kṛtena sajyena hi kārmukeṇa viddhena lakṣyeṇa ca saṃnisṛṣṭā /
MBh, 1, 185, 26.3 na cākṛtāstreṇa na hīnajena lakṣyaṃ tathā pātayituṃ hi śakyam //
MBh, 1, 192, 2.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā /
MBh, 3, 40, 13.1 kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ /
MBh, 3, 40, 22.1 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ /
MBh, 3, 264, 35.2 vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat //
MBh, 5, 166, 24.1 jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe /
MBh, 6, 45, 15.1 labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ /
MBh, 6, 48, 33.2 cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān //
MBh, 6, 60, 68.2 labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ /
MBh, 7, 18, 19.1 tataste labdhalakṣyatvād anyonyam abhicukruśuḥ /
MBh, 7, 29, 10.1 labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ /
MBh, 7, 32, 3.2 labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe //
MBh, 7, 36, 3.1 purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān /
MBh, 7, 53, 15.2 padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām //
MBh, 7, 87, 34.2 labdhalakṣyā raṇe rājann airāvaṇasamā yudhi //
MBh, 7, 119, 21.1 labdhalakṣyāśca saṃgrāme bahavaścitrayodhinaḥ /
MBh, 7, 120, 24.1 dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā /
MBh, 7, 145, 52.2 iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān //
MBh, 7, 148, 9.1 labdhalakṣyastu rādheyaḥ pāñcālānāṃ mahārathān /
MBh, 7, 156, 33.1 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava /
MBh, 7, 160, 2.2 sapatnā glānamanaso labdhalakṣyā viśeṣataḥ //
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 289, 31.1 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ /
Manusmṛti
ManuS, 11, 73.1 lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 5, 4.1 lakṣaṇāsaṃpravṛttau ca na lakṣyam upapadyate /
MMadhKār, 5, 4.2 lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ //
MMadhKār, 5, 5.1 tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
MMadhKār, 5, 5.2 lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate //
MMadhKār, 5, 7.1 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
Rāmāyaṇa
Rām, Su, 46, 28.2 haristasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham //
Rām, Su, 46, 32.1 tatastu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu /
Rām, Yu, 47, 79.1 tataste cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 56, 11.1 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 57, 42.1 tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 77, 26.1 na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam /
Saundarānanda
SaundĀ, 4, 8.1 kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam /
Agnipurāṇa
AgniPur, 248, 27.2 chādayitvā tato lakṣyaṃ pūrveṇānena muṣṭinā //
AgniPur, 248, 33.1 dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyād bāṇena suvrataḥ /
AgniPur, 249, 7.1 mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit /
AgniPur, 249, 8.1 lalāṭapuṭasaṃsthānaṃ daṇḍaṃ lakṣye niveśayet /
AgniPur, 249, 10.1 akṣilakṣyaṃ kṣipettūṇāccaturasraṃ ca dakṣiṇam /
AgniPur, 249, 17.2 lakṣyaṃ sa yojayettatra patripatragataṃ dṛḍham //
AgniPur, 250, 1.2 jitahasto jitamatirjitadṛglakṣyasādhakaḥ /
Amarakośa
AKośa, 1, 237.2 vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam //
AKośa, 2, 457.2 kakṣāpaṭī ca kaupīnaṃ śāṭī ca strīti lakṣyataḥ //
AKośa, 2, 535.1 aparāddhapṛṣatko 'sau lakṣyādyaścyutasāyakaḥ /
AKośa, 2, 552.2 lakṣyaṃ lakṣaṃ śaravyaṃ ca śarābhyāsa upāsanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 45.1 taṃ samāptāyuṣaṃ vidyān na cellakṣyanimittajā /
Daśakumāracarita
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 3, 66.1 gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kirātārjunīya
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kir, 13, 27.2 saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam //
Kir, 16, 22.2 sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām //
Kumārasaṃbhava
KumSaṃ, 3, 64.2 umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa //
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
Kāmasūtra
KāSū, 1, 3, 17.2 prārthanīyābhigamyā ca lakṣyabhūtā ca jāyate //
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
Liṅgapurāṇa
LiPur, 1, 65, 144.1 śirovimarśanaḥ sarvalakṣyalakṣaṇabhūṣitaḥ /
LiPur, 1, 72, 82.2 ityādyāḥ parivāryeśaṃ lakṣyalakṣaṇavarjitāḥ //
Meghadūta
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 248.1 saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
Bhāratamañjarī
BhāMañj, 1, 644.1 bhāsamatyucchritaṃ lakṣyaṃ kadācitkumbhasaṃbhavaḥ /
BhāMañj, 1, 1020.2 na bhajedityabhūttasya lakṣye tasminmanorathaḥ //
BhāMañj, 1, 1037.1 idaṃ dhanuranādhṛṣyaṃ lakṣyaṃ ca kṣitivallabhāḥ /
BhāMañj, 1, 1039.2 samānaṃ paśya visrabdhā lakṣyaghnastu patistava //
BhāMañj, 1, 1066.2 rāmābhirāmaḥ sahasā viddhā lakṣyamapātayat //
BhāMañj, 1, 1067.1 yadaiva nyapatadbāṇastasmillakṣye kirīṭinaḥ /
BhāMañj, 1, 1250.2 gobhūmihemalakṣyāṇi pradadau mandirāṇi ca //
BhāMañj, 1, 1283.2 puṣpāyudhaśarāsāralakṣyatāmarjuno yayau //
BhāMañj, 6, 368.1 labdhalakṣyastato bhīmaḥ sapta duryodhanānujān /
BhāMañj, 7, 221.1 tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ /
BhāMañj, 7, 347.2 lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat //
BhāMañj, 8, 11.2 bhallaiḥ śirāṃsi cicheda labdhalakṣyaḥ prahāriṇām //
BhāMañj, 8, 84.1 lakṣyābhyāse mayā vatsaḥ purā bāṇena dāritaḥ /
BhāMañj, 9, 7.2 lakṣyadvayaṃ dvayānāṃ ca tisraḥ koṭyaḥ padātinām //
BhāMañj, 9, 45.1 nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
BhāMañj, 9, 51.1 duryodhane yudhyamāne labdhalakṣyairarātibhiḥ /
BhāMañj, 13, 1440.2 sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ //
BhāMañj, 13, 1620.1 jamadagniḥ purā dhanvī lakṣyābhyāsarato vane /
Hitopadeśa
Hitop, 4, 18.14 upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ //
Kathāsaritsāgara
KSS, 1, 4, 31.1 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
KSS, 3, 5, 99.2 mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām //
KSS, 4, 2, 11.2 nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 10.2 gayāvimokṣāsthitadharmarakṣaḥ svakṣaḥ kṛtatryakṣasamastalakṣyaḥ //
Rasārṇava
RArṇ, 4, 26.1 vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 66.2 lakṣyalakṣaṇavīryādīn kathayāmi yathākramam //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 39.2 gamanāgamaviśrāntiṣu karṇe nayane dvilakṣyasamparke //
Tantrāloka
TĀ, 1, 264.2 lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam //
TĀ, 5, 149.1 hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha /
Āryāsaptaśatī
Āsapt, 2, 511.2 śaktiḥ prasūnadhanuṣaḥ prakampalakṣyaṃ spṛśantīva //
Śyainikaśāstra
Śyainikaśāstra, 3, 20.2 calalakṣyādinaipuṇyam utsāhaparivardhanam //
Śyainikaśāstra, 3, 33.2 dhanvinaśca haṭhāllakṣye śarasiddhiścalācale //
Śyainikaśāstra, 3, 41.2 lakṣyālakṣyeṇa lakṣyeṇa mārjjāramiva nighnate //
Śyainikaśāstra, 3, 67.2 lakṣyamuddiśya ca śunāṃ mokas tatsiddhikārakaḥ //
Śyainikaśāstra, 4, 28.1 dūrāhvāne dūrapāte sthūlalakṣyavinigrahe /
Śyainikaśāstra, 6, 21.2 śyainiko yena no lakṣyakṛtodvego bhaveddvayoḥ //
Śyainikaśāstra, 6, 23.2 moktuṃ nārhati nediṣṭhe lakṣye 'pyaskhalitasthitiḥ //
Śyainikaśāstra, 6, 37.2 lakṣye moko baharyā hi janayatyadbhutaṃ rasam //
Śyainikaśāstra, 6, 41.2 pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate //
Śyainikaśāstra, 6, 42.1 bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha /
Śyainikaśāstra, 6, 43.1 dūrāllakṣyeṣu nipatan sthāne grahaṇamācaran /
Śyainikaśāstra, 6, 45.1 chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage /
Śyainikaśāstra, 6, 46.1 samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ /
Śyainikaśāstra, 6, 46.1 samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ /
Śyainikaśāstra, 6, 46.2 daṇḍavat patanaṃ lakṣye samākrāntiḥ samā matā //
Śyainikaśāstra, 6, 47.2 saṃrambhāt patanaṃ lakṣye nīcākrāntiḥ suduṣkarā //
Śyainikaśāstra, 6, 48.1 evaṃ lakṣyānusaraṇāt bahuśaḥ paridhāvanāt /
Śyainikaśāstra, 6, 51.2 lakṣyaprāptau bhogarūpastadaprāptau tathetaraḥ //
Śyainikaśāstra, 6, 57.1 ye vimuktā nije lakṣye dūre dūre skhalanti na /
Dhanurveda
DhanV, 1, 29.2 dhanuṣā pīḍyamānastu dhanvī lakṣyaṃ na paśyati //
DhanV, 1, 40.2 bāhye lakṣyaṃ na labhyeta tathaivābhyantare'pi ca //
DhanV, 1, 41.2 ākrānte tu punarlakṣye lakṣyaṃ na prāpyate dṛḍham //
DhanV, 1, 41.2 ākrānte tu punarlakṣye lakṣyaṃ na prāpyate dṛḍham //
DhanV, 1, 70.1 viśeṣasthānakaṃ jñeyaṃ kūṭalakṣyasya bhedane /
DhanV, 1, 78.2 siṃhakarṇaḥ sa vijñeyaḥ dṛḍhalakṣyasya vedhane //
DhanV, 1, 79.2 matsarī sā ca vijñeyā sūkṣmalakṣyasya bhedane //
DhanV, 1, 80.2 kākatuṇḍī ca sā jñeyā sthūlalakṣyeṣu yojitā //
DhanV, 1, 82.1 atyantadūrapātitvaṃ same lakṣyaṃ suniścitam /
DhanV, 1, 84.2 kaiśikaścitrayuddheṣu adholakṣyeṣu sāttvikaḥ //
DhanV, 1, 86.1 lakṣyaṃ caturvidhaṃ jñeyaṃ sthiraṃ caiva calaṃ tathā /
DhanV, 1, 87.1 ātmānaṃ susthiraṃ kṛtvā lakṣyaṃ caiva sthiraṃ budhaḥ /
DhanV, 1, 89.1 dhanvī tu calate yatra sthiralakṣye samāhitaḥ /
DhanV, 1, 90.1 ubhāveva calau yatra lakṣyaṃ vāpi dhanurdharaḥ /
DhanV, 1, 91.1 śrameṇācalitaṃ lakṣyaṃ dūraṃ ca bahubhedanam /
DhanV, 1, 96.1 udite bhāskare lakṣyaṃ paścimāyāṃ niveśayet /
DhanV, 1, 96.2 aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam //
DhanV, 1, 97.2 saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham //
DhanV, 1, 98.1 ṣaṣṭikāṇḍāntare lakṣyaṃ jyeṣṭhalakṣyaṃ prakīrtitam /
DhanV, 1, 98.1 ṣaṣṭikāṇḍāntare lakṣyaṃ jyeṣṭhalakṣyaṃ prakīrtitam /
DhanV, 1, 100.2 catuḥśataiśca kāṇḍānāṃ yo hi lakṣyaṃ samabhyaset /
DhanV, 1, 101.2 lakṣyaṃ ca puruṣonmānaṃ kuryāccandrakasaṃyutam //
DhanV, 1, 102.2 yaḥ pādavedhī lakṣyasya sa kaniṣṭhatamo bhavet //
DhanV, 1, 109.2 samaṃ napuṃsakaṃ jñeyaṃ tallakṣyārthaṃ praśasyate //
DhanV, 1, 110.2 napuṃsako lakṣyabhedī śarāṇāṃ lakṣaṇaṃ viduḥ //
DhanV, 1, 112.2 pūrvakāṇḍahate lakṣye anadhyāyaṃ pracakṣate //
DhanV, 1, 118.1 lakṣyādākṛṣya cāpena bhūmivedhaṃ na kārayet /
DhanV, 1, 122.2 dhanavaccintayellakṣyaṃ yadīcchetsiddhimātmanaḥ //
DhanV, 1, 123.2 rājāno dṛṣṭim icchanti lakṣyam icchanti cetare //
DhanV, 1, 124.1 janānurañjanaṃ yena lakṣyaghātāt prajāyate /
DhanV, 1, 124.2 hīnenāpīṣuṇā tasmāt praśastaṃ lakṣyavedhanam //
DhanV, 1, 127.1 cakṣuṣī spandayennaiva dṛṣṭiṃ lakṣye niyojayet /
DhanV, 1, 127.2 muṣṭinācchāditaṃ lakṣyaṃ śarasyāgre niyojayet //
DhanV, 1, 128.2 sa ca lakṣyeṣu kartavyo lakṣye yodho jitaśramaḥ //
DhanV, 1, 128.2 sa ca lakṣyeṣu kartavyo lakṣye yodho jitaśramaḥ //
DhanV, 1, 140.2 samukto mārgaṇo lakṣyādūrdhvaṃ yāti na saṃśayaḥ //
DhanV, 1, 142.1 lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet /
DhanV, 1, 142.2 tadānīm ujjhito bāṇo lakṣyānna calati dhruvam //
DhanV, 1, 152.1 lakṣyasthāne dhṛtaṃ kāṇḍaṃ saṃmukhaṃ chedayettataḥ /
DhanV, 1, 157.1 lakṣyaviddhaṃ kāṣṭhaṃ kṣipraṃ dūramūrūrddha vapuḥ sthitam /
DhanV, 1, 159.1 lakṣyasthāne nyaset kāṣṭhaṃ sādraṃ gopucchasannibham /
DhanV, 1, 160.1 lakṣyasthāne nyaset kāṃsyaṃ pātraṃ hastadvayāntare /
DhanV, 1, 161.2 karmendriyamanoyogāllakṣyaṃ niścayatāṃ nayet //
Gheraṇḍasaṃhitā
GherS, 1, 54.1 nimeṣonmeṣakaṃ tyaktvā sūkṣmalakṣyaṃ nirīkṣayet /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 31.2 nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ //
HYP, Caturthopadeśaḥ, 36.1 antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.1 puṣyanakṣatre kuṅkumāvartitena bāṇena dūrastham api lakṣyaṃ bālo 'pi vidhyate /