Occurrences

Kirātārjunīya
Meghadūta
Śyainikaśāstra
Dhanurveda

Kirātārjunīya
Kir, 16, 22.2 sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām //
Meghadūta
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 42.1 bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha /
Śyainikaśāstra, 6, 43.1 dūrāllakṣyeṣu nipatan sthāne grahaṇamācaran /
Dhanurveda
DhanV, 1, 80.2 kākatuṇḍī ca sā jñeyā sthūlalakṣyeṣu yojitā //
DhanV, 1, 84.2 kaiśikaścitrayuddheṣu adholakṣyeṣu sāttvikaḥ //
DhanV, 1, 128.2 sa ca lakṣyeṣu kartavyo lakṣye yodho jitaśramaḥ //