Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasārṇava
Ānandakanda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 176, 29.41 kaścid vilāsī galitaṃ lagnam aṅgadakoṭibhiḥ /
MBh, 1, 212, 1.257 karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai /
MBh, 1, 212, 1.261 lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavastathā /
MBh, 4, 1, 1.7 tad eva lagnaṃ sudinaṃ tad eva /
Amarakośa
AKośa, 1, 115.2 rāśīnām udayo lagnaṃ te tu meṣavṛṣādayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 65.2 lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ //
Kāmasūtra
KāSū, 3, 1, 6.1 daivacintakarūpaśca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bhaviṣyantam arthasaṃyogaṃ kalyāṇam anuvarṇayet //
Matsyapurāṇa
MPur, 58, 42.1 tataḥ sāṃvatsaraprokte śubhe lagne suśobhane /
Viṣṇupurāṇa
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.1 janmarkṣodayalagne tad api yayor vā yiyāsataḥ praśne /
Ṭikanikayātrā, 5, 1.1 iṣṭaṃ svajanmalagnaṃ na janmarāśyudgamas tayoḥ sthānāt /
Ṭikanikayātrā, 5, 2.1 ripunaidhane ripuvadhaḥ ṣaṣṭa lagnage vadho yātuḥ /
Ṭikanikayātrā, 5, 4.1 te lagne śasyante neṣṭāḥ pāpagrahāpy u [... au3 Zeichenjh] //
Ṭikanikayātrā, 5, 5.1 śīrṣodayeṣu vijayo bhaṅgaḥ ṣaṣṭhodayeṣu lagneṣu /
Ṭikanikayātrā, 5, 6.1 mīne kuṭilo mārgo bhavati tadasenyaśaśilagne /
Ṭikanikayātrā, 5, 6.2 nauyānam āpyalagnakāryaṃ tu tannavāṃśe vā //
Ṭikanikayātrā, 6, 4.1 upacayakarasya vargaṃ kūrasyāpi praśasyate lagnaḥ /
Ṭikanikayātrā, 6, 6.1 lagnena rahitā yātrā yosetonmanta bhāminī /
Ṭikanikayātrā, 6, 7.1 lagnapradhāna yā yātrā śīlenaiva kulāṅganā /
Ṭikanikayātrā, 7, 1.1 lagnopagataiḥ saumyair ārogyaṃ bhavati cittasaukhyaṃ ca /
Ṭikanikayātrā, 7, 4.1 bhaumārkārkiśaśāṅkair lagne vadhabandhamaraṇasaṃtrāsāḥ /
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Ṭikanikayātrā, 7, 8.2 vakrī na śubhaḥ kendre tadahas tadvargalagnaṃ ca //
Ṭikanikayātrā, 7, 11.2 bhujagā iva mantrahatā bhavanty akāryakṣamā lagne //
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Ṭikanikayātrā, 9, 1.1 vyatipātaviṣṭivaidhṛtipāpagrahalagnavargadivaseṣu /
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 30.1 rāśīnāmudayo lagnaṃ meṣaprabhṛtayastu te /
Garuḍapurāṇa
GarPur, 1, 65, 81.1 catvāriṃśacca vakrābhistriṃśadbhrūlagnagāmibhiḥ /
GarPur, 1, 113, 25.2 vasiṣṭhakṛtalagnāpi jānakī duḥkhabhājanam //
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
Hitopadeśa
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 3, 69.4 sa yātrārthaṃ śubhalagnaṃ nirṇīya dadātu /
Hitop, 3, 100.1 tata utthāya rājā mauhūrtikāveditalagne prasthitaḥ /
Kathāsaritsāgara
KSS, 2, 4, 13.1 prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
KSS, 3, 1, 127.1 niścite gamane 'nyedyurlagne ca parikalpite /
KSS, 3, 2, 62.1 tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 127.2 eteṣu śubhalagneṣu kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 128.1 meṣalagne paśuṃ hanyāt karkaṭe jalajādbhayam /
KṛṣiPar, 1, 129.2 tasmāllagnaṃ prayatnena kṛṣyārambhe vicārayet //
KṛṣiPar, 1, 242.2 mīnalagne śubhe ṛkṣe dhānyasthāpanamuttamam //
Narmamālā
KṣNarm, 3, 60.1 grīṣme 'kṣikopabāhulyādasya lagne śaratphale /
Rasārṇava
RArṇ, 2, 48.1 puṇye tithau muhūrte ca lagne saumyagrahekṣite /
Ānandakanda
ĀK, 1, 3, 58.1 dīkṣayetsudine lagne dīkṣayā sādhakākhyayā /
ĀK, 1, 23, 13.1 śubharkṣe śubhalagneṣu sumuhūrte suvāsare /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 85.2 tulāmāse mīnalagne viśākhāyāṃ pratiṣṭhitam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 16.1 śubhalagnena yogena śodhanaṃ kārayedbhiṣak /
Haribhaktivilāsa
HBhVil, 2, 27.2 sallagne candratārānukūle dīkṣā praśasyate //
HBhVil, 2, 29.1 sulagnacandratārādibalam atra sadaiva hi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 31.2 sulagne sumuhūrte ca dadyāt kanyām alaṃkṛtām //