Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Harṣacarita
Kāvyālaṃkāra
Liṅgapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Rājamārtaṇḍa
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Mugdhāvabodhinī
Sātvatatantra

Mahābhārata
MBh, 12, 291, 15.3 aṇimā laghimā prāptir īśānaṃ jyotir avyayam //
MBh, 12, 300, 13.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 13, 15, 42.3 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 14, 40, 5.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
Amarakośa
AKośa, 1, 43.2 aṇimā mahimā caiva garimā laghimā tathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 21.2 paraṃ hi vahnisaṃparkāl laghimānaṃ bhajanti te //
Bhallaṭaśataka
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
Harṣacarita
Harṣacarita, 1, 53.1 anenātilaghimnādyāpyuparyeva plavase jñānodanvataḥ //
Kāvyālaṃkāra
KāvyAl, 6, 54.1 vaded imanijantaṃ ca paṭimā laghimā yathā /
Liṅgapurāṇa
LiPur, 1, 27, 25.2 laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā //
LiPur, 1, 34, 20.2 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 34, 21.3 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 88, 9.1 aṇimā laghimā caiva mahimā prāptireva ca /
LiPur, 2, 27, 56.1 yāmyapāvakayormadhye laghimāṃ kamale nyaset /
LiPur, 2, 27, 102.1 kathitaś cāṇimāvyūho laghimākhyaṃ vadāmi te /
LiPur, 2, 27, 106.2 kathito laghimāvyūho mahimāṃ śṛṇu suvrata //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.26 laghimā mṛṇālītūlāvayavād api laghutayā puṣpakesarāgreṣvapi tiṣṭhati /
Viṣṇupurāṇa
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 2.1 laghimā laghur bhavati //
Abhidhānacintāmaṇi
AbhCint, 2, 116.1 laghimā vaśiteśitvaṃ prākāmyaṃ mahimāṇimā /
Bhāgavatapurāṇa
BhāgPur, 11, 15, 4.1 aṇimā mahimā mūrter laghimā prāptir indriyaiḥ /
BhāgPur, 11, 15, 12.2 kālasūkṣmārthatāṃ yogī laghimānam avāpnuyāt //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 2.0 laghimā tūlapiṇḍavallaghutvaprāptiḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 31.2 aṇimā mahimā caiva laghimā garimā tathā /
Āryāsaptaśatī
Āsapt, 2, 60.1 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
Āsapt, 2, 145.2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
Āsapt, 2, 317.1 nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi /
Āsapt, 2, 408.2 kañcuka vanecarīstanam abhilaṣataḥ sphurati laghimā te //
Āsapt, 2, 608.2 te śailāḥ sthitimanto hanta laghimnaiva bahumānaḥ //
Āsapt, 2, 673.2 madhuno laghupuruṣasya ca garimā laghimā ca bhedāya //
Mugdhāvabodhinī
MuA zu RHT, 1, 26.2, 2.2 aṇimā mahimā cātha laghimā garimā tathā /
Sātvatatantra
SātT, 3, 13.2 aṇimā laghimā caiva mahimā tadanantaram //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 124.2 prāptaviprāśiṣodhīśo laghimādiguṇāśrayaḥ //