Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 149, 15.1 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām /
MBh, 3, 258, 3.2 baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ //
MBh, 3, 258, 16.2 rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām //
MBh, 3, 259, 3.1 sa rājarājo laṅkāyāṃ nivasan naravāhanaḥ /
MBh, 3, 259, 32.3 laṅkāyāścyāvayāmāsa yudhi jitvā dhaneśvaram //
MBh, 3, 259, 33.1 hitvā sa bhagavāṃllaṅkām āviśad gandhamādanam /
MBh, 3, 261, 44.2 yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam //
MBh, 3, 262, 33.2 mama laṅkā purī nāmnā ramyā pāre mahodadheḥ //
MBh, 3, 263, 39.1 rāvaṇena hṛtā sītā rājñā laṅkānivāsinā /
MBh, 3, 264, 41.1 rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ /
MBh, 3, 266, 54.2 rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī //
MBh, 3, 267, 51.1 tato gatvā samāsādya laṅkodyānānyanekaśaḥ /
MBh, 3, 268, 2.1 rāvaṇaśca vidhiṃ cakre laṅkāyāṃ śāstranirmitam /
MBh, 3, 268, 7.1 aṅgadastvatha laṅkāyā dvāradeśam upāgataḥ /
MBh, 3, 268, 21.2 laṅghayitvā purīṃ laṅkāṃ svabalasya samīpataḥ //
MBh, 3, 268, 23.2 bhedayāmāsa laṅkāyāḥ prākāraṃ raghunandanaḥ //
MBh, 3, 268, 25.2 koṭīśatasahasreṇa laṅkām abhyapatat tadā //
MBh, 3, 268, 30.2 cikṣipur bhujavegena laṅkāmadhye mahābalāḥ //
MBh, 3, 268, 38.2 tāni laṅkāṃ samāsādya jaghnustān rajanīcarān //
MBh, 3, 268, 40.2 kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ //
MBh, 3, 270, 16.2 rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt //
MBh, 3, 273, 25.1 laṅkāṃ praveśayāmāsur vājinas taṃ rathaṃ tadā /
MBh, 3, 275, 5.1 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ /
MBh, 3, 275, 51.1 vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ /