Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Sūryasiddhānta
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 259, 3.1 sa rājarājo laṅkāyāṃ nivasan naravāhanaḥ /
MBh, 3, 268, 2.1 rāvaṇaśca vidhiṃ cakre laṅkāyāṃ śāstranirmitam /
MBh, 3, 268, 40.2 kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ //
MBh, 3, 275, 51.1 vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ /
Rāmāyaṇa
Rām, Bā, 1, 66.2 abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam //
Rām, Ār, 53, 26.1 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya /
Rām, Ki, 34, 15.1 śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām /
Rām, Ki, 57, 22.2 laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ //
Rām, Su, 1, 37.1 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām /
Rām, Su, 24, 26.1 yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu /
Rām, Su, 25, 24.2 laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ //
Rām, Yu, 3, 5.1 yathāsukhaṃ yathāvacca laṅkāyām asi dṛṣṭavān /
Rām, Yu, 6, 1.1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham /
Rām, Yu, 19, 27.1 śrīmatā rājarājena laṅkāyām abhiṣecitaḥ /
Rām, Yu, 22, 1.1 tatastam akṣobhyabalaṃ laṅkāyāṃ nṛpateścaraḥ /
Rām, Yu, 27, 16.2 laṅkāyām atulāṃ guptiṃ kārayāmāsa rākṣasaḥ //
Rām, Yu, 27, 21.1 evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ /
Rām, Yu, 28, 15.1 etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te /
Rām, Yu, 28, 19.1 etāṃ pravṛttiṃ laṅkāyāṃ mantriproktāṃ vibhīṣaṇaḥ /
Rām, Yu, 30, 1.2 laṅkāyāṃ dadṛśur vīrā vanānyupavanāni ca //
Rām, Yu, 37, 15.1 prāghoṣayata hṛṣṭaśca laṅkāyāṃ rākṣaseśvaraḥ /
Rām, Yu, 40, 21.1 rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ /
Rām, Yu, 45, 32.2 laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Yu, 49, 5.2 laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ //
Rām, Yu, 51, 35.2 laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ //
Rām, Yu, 83, 1.1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule /
Rām, Yu, 100, 9.1 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya /
Rām, Yu, 100, 10.2 laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam //
Rām, Yu, 100, 12.2 laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt //
Rām, Yu, 100, 14.1 dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam /
Rām, Yu, 110, 14.1 svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa /
Rām, Utt, 3, 29.2 samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ //
Rām, Utt, 4, 1.2 pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ //
Rām, Utt, 12, 20.1 evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ /
Rām, Utt, 12, 28.1 jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai /
Rām, Utt, 25, 35.1 vibhīṣaṇastu dharmātmā laṅkāyāṃ dharmam ācarat /
Rām, Utt, 40, 7.1 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā /
Matsyapurāṇa
MPur, 43, 37.2 laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt //
Sūryasiddhānta
SūrSiddh, 1, 50.2 labdhonarātrirahitā laṅkāyām ārdharātrikaḥ //
Hitopadeśa
Hitop, 3, 13.3 rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ //
Kathāsaritsāgara
KSS, 2, 4, 135.1 lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam /
KSS, 2, 4, 136.2 laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 22.1 gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama /