Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 180.1 tadgṛhāgamanamapi suhṛdvākyaśatātivartī lajjayā parijahāra //
DKCar, 2, 6, 267.1 sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 95.0 adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ //