Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 243.1 tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ /
BhāMañj, 1, 251.1 ityukte lajjayā tasyāḥ pronmiṣatkucapātinī /
BhāMañj, 1, 263.2 lajjānatamukhāmbhojā sametya nṛpamabravīt //
BhāMañj, 1, 449.2 niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat //
BhāMañj, 1, 512.1 tayā bandhubhayāttyakto lajjayā salile śiśuḥ /
BhāMañj, 1, 545.2 lajjāmukulitāpāṅgasācīkṛtavilocanā //
BhāMañj, 1, 673.2 mānī lilekha vasudhāṃ lajjāmukulitekṣaṇaḥ //
BhāMañj, 1, 1027.2 tasyā draṣṭuṃ pravṛtteva lajjāvanatamānanam //
BhāMañj, 1, 1243.2 provāca lajjāvinamannetrāṃśuśabalastanī //
BhāMañj, 1, 1378.1 ityākarṇya yayau śakro lajjākuṭilakandaraḥ /
BhāMañj, 5, 31.1 kṛṣṇāparibhavakṣāntisphūrjallajjārajojuṣaḥ /
BhāMañj, 5, 61.2 duḥkhaṃ yayau dharmasutaṃ lajjākuṭilakandharaḥ //
BhāMañj, 5, 430.2 āyātaḥ sasmito 'vādīnnūnaṃ lajjānatānanam /
BhāMañj, 6, 427.1 lajjāmutsṛjya yāteṣu tyaktacāpeṣu keśavaḥ /
BhāMañj, 6, 447.1 ukte devavrateneti lajjāvinamitānanaḥ /
BhāMañj, 7, 758.1 lajjānate dharmasute mūkībhūteṣu rājasu /
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 12, 14.2 draṣṭumabhyāyayuḥ pārthā lajjānamraśirodharāḥ //
BhāMañj, 13, 51.2 lajjākaramato loke kimanyatprājñagarhitam //
BhāMañj, 13, 157.1 taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā /
BhāMañj, 13, 256.1 vṛtte kṣatrocite kārye na lajjā kartumarhati /
BhāMañj, 13, 1262.2 dolāvilolahṛdayā tasthau lajjākulā kṣaṇam //
BhāMañj, 13, 1321.1 sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm /
BhāMañj, 13, 1468.1 lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye /
BhāMañj, 14, 21.2 pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ //