Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Rasaratnākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 6, 39.1 hṛdayena salajjena jihvayā sajjamānayā /
BCar, 9, 45.2 kāṣāyamutsṛjya vimuktalajjaḥ puraṃdarasyāpi puraṃ śrayeta //
BCar, 10, 36.2 alpena yatnena śamātmakāni bhavantyagatyaiva ca lajjayā ca //
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Lalitavistara
LalVis, 12, 100.1 vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā /
Mahābhārata
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 60, 14.1 buddhir lajjā matiścaiva patnyo dharmasya tā daśa /
MBh, 1, 67, 23.6 na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum /
MBh, 1, 68, 13.104 lajjayā ca parītāṅgī rājan rājasamakṣataḥ /
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 76, 6.7 dṛṣṭvā yayātiṃ lalanā lajjayāvanatāḥ sthitāḥ //
MBh, 1, 104, 9.18 bandhupakṣabhayād bhītā lajjayā ca tapasvinī /
MBh, 1, 109, 27.2 gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām /
MBh, 1, 109, 27.3 lajjāśaṅkābhītihīnaṃ maithunaṃ paramaṃ sukham /
MBh, 1, 113, 12.19 evam uktaḥ śvetaketur lajjayā krodham eyivān //
MBh, 1, 114, 9.4 sā salajjā vihasyāha putraṃ dehi surottama /
MBh, 1, 114, 9.9 lajjānvitā tataḥ kuntī putram aicchan mahābalam /
MBh, 1, 212, 1.160 tataḥ subhadrā lalitā lajjābhāvasamanvitā /
MBh, 2, 60, 20.1 ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā /
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 3, 67, 5.1 apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa /
MBh, 3, 137, 3.2 nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ //
MBh, 3, 236, 4.1 tasya lajjānvitasyaiva śokavyākulacetasaḥ /
MBh, 3, 236, 5.3 lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ //
MBh, 3, 241, 12.2 lajjayā vrīḍito rājañjagāma svaṃ niveśanam //
MBh, 3, 291, 27.1 iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā /
MBh, 6, 54, 29.2 anyonyaspardhayā rājaṃl lajjayānye 'vatasthire //
MBh, 7, 91, 2.1 lajjayāvanate cāpi prahṛṣṭaiścaiva tāvakaiḥ /
MBh, 8, 27, 86.2 tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ /
MBh, 8, 50, 9.1 tato 'rjuno mahārāja lajjayā vai samanvitaḥ /
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 9, 60, 29.2 jihmair upāyair bahubhir na te lajjā na te ghṛṇā //
MBh, 12, 55, 11.2 lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ /
MBh, 12, 283, 11.1 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam /
MBh, 13, 38, 14.2 pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe //
MBh, 13, 125, 26.1 antargatam abhiprāyaṃ na nūnaṃ lajjayecchasi /
Rāmāyaṇa
Rām, Ay, 32, 11.1 kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam /
Rām, Ay, 91, 9.2 lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā //
Rām, Ki, 60, 2.1 bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ /
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Rām, Yu, 102, 33.1 lajjayā tvavalīyantī sveṣu gātreṣu maithilī /
Rām, Yu, 102, 34.1 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi /
Rām, Yu, 104, 2.2 śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat //
Saundarānanda
SaundĀ, 1, 46.1 caritradhanasampannān salajjān dīrghadarśinaḥ /
SaundĀ, 16, 34.2 śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti //
Amarakośa
AKośa, 1, 228.1 mandākṣaṃ hrīstrapā vrīḍā lajjā sāpatrapānyataḥ /
Amaruśataka
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
AmaruŚ, 1, 10.2 lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ //
AmaruŚ, 1, 33.2 jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ //
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 11.1 madyaṃ trivargadhīdhairyalajjāderapi nāśanam /
AHS, Utt., 40, 40.1 kalāvilāsāṅgavayovibhūṣā śuciḥ salajjā rahasi pragalbhā /
Bodhicaryāvatāra
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 5, 90.1 mayā tu praṇayinyāpi prakṛṣṭataralajjayā /
BKŚS, 5, 160.2 premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti //
BKŚS, 5, 176.1 yadā tu naivākathayal lajjayā nṛpatis tadā /
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
BKŚS, 10, 28.1 icchatāpi tam ālāpaṃ lajjāṃ bhāvayatā mayā /
BKŚS, 10, 175.2 tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām //
BKŚS, 13, 50.2 lajjām apaharantīva tvaritedam abhāṣata //
BKŚS, 15, 87.2 mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata //
BKŚS, 17, 25.1 bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ /
BKŚS, 17, 106.2 sā hi yuṣmākam asyāś ca lajjākhedaprayojanā //
BKŚS, 17, 122.2 dṛṣṭvā saṃbhāvitājñānaṃ lajjayāgrāhi dattakaḥ //
BKŚS, 17, 127.1 yatra cāmī na lajjante salajjāḥ suhṛdas tava /
BKŚS, 17, 127.2 tatra nirlajjatāślāghī lajjayaiva hi lajjate //
BKŚS, 17, 141.2 vepathusvedaromāñcalajjāvidhuram ākulam //
BKŚS, 18, 62.1 lajjāprahvaśiraskena tato nīcair mayoditam /
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 18, 135.1 ity asūyann ahaṃ tasmai lajjāvarjitakaṃdharaḥ /
BKŚS, 18, 208.2 apākrāman parityaktaśastralajjāyaśodhanāḥ //
BKŚS, 18, 304.1 atha kūrmāṅganevāṅgair aṅge 'līnāpi lajjayā /
BKŚS, 20, 336.1 tataḥ sadyas tadaṅgāni lajjāmukulitāny api /
BKŚS, 21, 88.1 tataḥ prasādhitā nāryo lajjāprāvṛtamastakāḥ /
BKŚS, 21, 158.1 atha lajjāviṣādāndham ūcur viprā dṛḍhodyamam /
BKŚS, 22, 119.2 vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā //
BKŚS, 25, 14.2 ayam ārabhatākhyātuṃ lajjāmantharitākṣaram //
BKŚS, 26, 49.2 lajjāmandapadanyāsaṃ namitānanam ānayat //
BKŚS, 28, 76.1 aho sakhe salajjāsi bālikā kulapālikā /
Daśakumāracarita
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 180.1 tadgṛhāgamanamapi suhṛdvākyaśatātivartī lajjayā parijahāra //
DKCar, 2, 6, 267.1 sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 95.0 adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ //
Divyāvadāna
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Harṣacarita
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Kirātārjunīya
Kir, 9, 42.1 śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ /
Kir, 9, 44.2 subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā //
Kir, 10, 56.2 agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne //
Kir, 10, 59.1 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ /
Kir, 15, 30.1 munīṣudahanātaptāṃllajjayā nivivṛtsataḥ /
Kumārasaṃbhava
KumSaṃ, 1, 48.1 lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ /
KumSaṃ, 3, 7.2 nitambinīm icchasi muktalajjāṃ kaṇṭhe svayaṃgrāhaniṣaktabāhum //
KumSaṃ, 3, 75.2 sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit //
KumSaṃ, 7, 95.1 navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ /
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
Kāmasūtra
KāSū, 3, 2, 24.1 atilajjānvitety eyaṃ yastu kanyām upekṣate /
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.1 na padmasyendunigrāhyasyendulajjākarī dyutiḥ /
Kūrmapurāṇa
KūPur, 1, 8, 15.2 buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī //
KūPur, 1, 8, 22.2 lajjāyā vinayaḥ putro vapuṣo vyavasāyakaḥ //
KūPur, 1, 22, 16.1 sa tasyā vākyamākarṇya lajjāvanatacetanaḥ /
KūPur, 2, 37, 14.1 visrastavastrābharaṇās tyaktvā lajjāṃ pativratāḥ /
Liṅgapurāṇa
LiPur, 1, 5, 21.1 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ /
LiPur, 1, 16, 30.2 kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī //
LiPur, 1, 29, 55.2 sā ca lajjāvṛtā nārī smarantī kathitaṃ purā //
LiPur, 1, 34, 12.2 sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā //
LiPur, 1, 42, 23.2 aditiś ca ditiścaiva śraddhā lajjā dhṛtis tathā //
LiPur, 1, 70, 286.1 buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśa /
LiPur, 1, 70, 297.1 lajjāyāṃ vinayaḥ putro vyavasāyo vasoḥ sutaḥ /
LiPur, 1, 103, 53.2 devo'pi devīmālokya salajjāṃ himaśailajām //
LiPur, 2, 3, 59.2 gānabandhustadāhedaṃ tyaktalajjo bhavādhunā //
LiPur, 2, 3, 61.1 āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
Matsyapurāṇa
MPur, 4, 11.1 tathāpi lajjāvanataḥ prajāpatir abhūtpurā /
MPur, 93, 53.2 buddhirlajjā vapuḥ śāntistuṣṭiḥ krāntiśca mātaraḥ /
MPur, 114, 26.2 śuktimantī śunī lajjā mukuṭā hrādikāpi ca /
MPur, 154, 132.2 lajjāpraṇayanamrāṅgī praviveśa niveśanam //
MPur, 154, 315.1 tānuvāca tato devī salajjā gauravānmunīn /
MPur, 158, 5.2 lajjāsajjavikāreṇa vadanenāmbujatviṣā //
MPur, 158, 34.3 lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka //
MPur, 159, 28.3 nistrapatvānna te lajjā vidyate śakra durmate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 1, 10, 5.2 āha lajjāvinivṛttir asya kadā bhavatīti /
PABh zu PāśupSūtra, 1, 10, 5.4 atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ //
PABh zu PāśupSūtra, 1, 10, 6.1 āha kiṃ vinivṛttāyām api lajjāyāṃ niyatam evaikaṃ vāso grāhyam āhosvid aniyatam iti /
Suśrutasaṃhitā
Su, Cik., 24, 117.2 lajjāsamāvahe deśe vivṛte 'śuddha eva ca //
Viṣṇupurāṇa
ViPur, 1, 7, 20.2 buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī //
ViPur, 1, 7, 26.2 bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam /
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 5, 1, 83.2 lajjā puṣṭiruṣā yā ca kācidanyā tvameva sā //
ViPur, 5, 2, 10.2 nayagarbhadharā nītirlajjā tvaṃ praśrayodvahā //
ViPur, 5, 13, 10.2 matsaṃbandhena vo gopā yadi lajjā na jāyate /
ViPur, 5, 13, 19.1 kācitkṛṣṇeti kṛṣṇeti proktvā lajjāmupāyayau /
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
ViPur, 5, 32, 23.2 dṛṣṭvātyarthavilāsinyā lajjā kvāpi nirākṛtā //
Śatakatraya
ŚTr, 1, 109.1 lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām /
ŚTr, 2, 2.1 smitena bhāvena ca lajjayā bhiyā parāṅmukhair ardhakaṭākṣavīkṣaṇaiḥ /
ŚTr, 2, 4.1 kvacit sabhrūbhaṅgaiḥ kvacid api ca lajjāparigataiḥ kvacid bhūritrastaiḥ kvacid api ca līlāvilalitaiḥ /
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.2 lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe'pi kṛtaṃ vadhūnām //
Abhidhānacintāmaṇi
AbhCint, 2, 223.2 vrīḍā lajjā mandākṣaṃ hrīstrapā sāpatrapānyataḥ //
Amaraughaśāsana
AmarŚās, 1, 16.1 rāgo dveṣo lajjā bhayaṃ mohaś ceti pañcaguṇa ākāśaḥ iti pañcaguṇālaṃkṛtāni pañcatattvāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 280.2 raktapādī śamīpattrā lajjā lohitayaṣṭikā //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 33.2 katthanta ugraparuṣaṃ nirataṃ śmaśāne te nūnamūtimavidaṃstava hātalajjāḥ //
Bhāratamañjarī
BhāMañj, 1, 243.1 tāṃ lajjākulitāṃ dṛṣṭvā sābhilāṣo 'bhavanmuniḥ /
BhāMañj, 1, 251.1 ityukte lajjayā tasyāḥ pronmiṣatkucapātinī /
BhāMañj, 1, 263.2 lajjānatamukhāmbhojā sametya nṛpamabravīt //
BhāMañj, 1, 449.2 niśamya tatpratijñāṃ sa lajjānatamukho 'bhavat //
BhāMañj, 1, 512.1 tayā bandhubhayāttyakto lajjayā salile śiśuḥ /
BhāMañj, 1, 545.2 lajjāmukulitāpāṅgasācīkṛtavilocanā //
BhāMañj, 1, 673.2 mānī lilekha vasudhāṃ lajjāmukulitekṣaṇaḥ //
BhāMañj, 1, 1027.2 tasyā draṣṭuṃ pravṛtteva lajjāvanatamānanam //
BhāMañj, 1, 1243.2 provāca lajjāvinamannetrāṃśuśabalastanī //
BhāMañj, 1, 1378.1 ityākarṇya yayau śakro lajjākuṭilakandaraḥ /
BhāMañj, 5, 31.1 kṛṣṇāparibhavakṣāntisphūrjallajjārajojuṣaḥ /
BhāMañj, 5, 61.2 duḥkhaṃ yayau dharmasutaṃ lajjākuṭilakandharaḥ //
BhāMañj, 5, 430.2 āyātaḥ sasmito 'vādīnnūnaṃ lajjānatānanam /
BhāMañj, 6, 427.1 lajjāmutsṛjya yāteṣu tyaktacāpeṣu keśavaḥ /
BhāMañj, 6, 447.1 ukte devavrateneti lajjāvinamitānanaḥ /
BhāMañj, 7, 758.1 lajjānate dharmasute mūkībhūteṣu rājasu /
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 12, 14.2 draṣṭumabhyāyayuḥ pārthā lajjānamraśirodharāḥ //
BhāMañj, 13, 51.2 lajjākaramato loke kimanyatprājñagarhitam //
BhāMañj, 13, 157.1 taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā /
BhāMañj, 13, 256.1 vṛtte kṣatrocite kārye na lajjā kartumarhati /
BhāMañj, 13, 1262.2 dolāvilolahṛdayā tasthau lajjākulā kṣaṇam //
BhāMañj, 13, 1321.1 sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm /
BhāMañj, 13, 1468.1 lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye /
BhāMañj, 14, 21.2 pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ //
Garuḍapurāṇa
GarPur, 1, 5, 27.2 buddhirlajjā vapuḥ śāntirṛddhiḥ kīrtis trayodaśī //
GarPur, 1, 5, 33.1 bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam /
GarPur, 1, 108, 23.2 kukriyā tyaktalajjā ca sā jarā na jarā jarā //
GarPur, 1, 110, 25.2 āhāre vyavahāre ca tyaktalajjaḥ sadā bhavet //
GarPur, 1, 110, 27.1 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā /
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
Gītagovinda
GītGov, 6, 14.1 bhavati vilambini vigalitalajjā /
GītGov, 8, 18.2 mama adya prakhyātapraṇayabharabhaṅgena kitava tvadālokaḥ śokād api kim api lajjām janayati //
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
Hitopadeśa
Hitop, 1, 110.2 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā /
Hitop, 3, 7.11 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
Hitop, 3, 66.14 salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā //
Kathāsaritsāgara
KSS, 1, 2, 53.1 putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām /
KSS, 1, 3, 66.1 paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
KSS, 1, 5, 97.2 iti madvacanātso 'bhūdrājā lajjānutāpavān //
KSS, 1, 6, 118.2 parivāre hasatyantarlajjākrānto jhag ityabhūt //
KSS, 2, 5, 51.2 atha vāsavadattā sā salajjā cotsukā tathā //
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 3, 3, 52.2 lajjoparāgaṃ devyāśca samam evāpanītavān //
KSS, 3, 4, 103.2 astādrikaṃdarālīne lajjayevāṃśumālini //
KSS, 4, 1, 69.1 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
KSS, 4, 1, 70.2 akāle nāśakaccātra praveṣṭuṃ lajjayā niśi //
KSS, 4, 1, 119.2 ityālocya parityajya lajjāṃ yoṣidvibhūṣaṇam //
KSS, 4, 2, 121.2 ābhāṣatātha kanyā sā lajjayāvanatānanā //
Narmamālā
KṣNarm, 2, 50.2 iti no bhejire lajjā vivastrā api tasya tāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
Rasaratnākara
RRĀ, Ras.kh., 7, 21.1 nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet /
Rasendrasārasaṃgraha
RSS, 1, 95.1 viṣamuṣṭivajravallyau lajjā lākṣā ca devadālī ca /
Rājanighaṇṭu
RājNigh, Parp., 104.2 lajjā ca lajjikā caiva sparśalajjāsrarodhanī //
RājNigh, Parp., 105.2 nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 33.1 udumbare bilvavṛkṣe lajjākhadiravṛkṣayoḥ /
Smaradīpikā
Smaradīpikā, 1, 36.1 gaurāṅgī tyaktalajjā ca bāhyasaṃbhogasaṃratā /
Ānandakanda
ĀK, 1, 1, 12.1 taṃ dṛṣṭvā lajjayā devi visṛṣṭaṃ surataṃ mayā /
ĀK, 1, 15, 82.1 gandharvalajjāgāndhārīdevadālīrasastathā /
ĀK, 1, 15, 326.1 sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā /
ĀK, 1, 20, 17.1 mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām /
Āryāsaptaśatī
Āsapt, 1, 2.2 prātar jayati salajjaḥ kajjalamalinādharaḥ śambhuḥ //
Āsapt, 1, 22.2 jayati surāsurahasitā lajjājihmekṣaṇā lakṣmīḥ //
Āsapt, 2, 22.1 alam aviṣayabhayalajjāvañcitam ātmānam iyam iyat samayam /
Āsapt, 2, 57.1 atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi /
Āsapt, 2, 73.2 roṣamiṣadalitalajjā gṛhiṇī darśayati patipurataḥ //
Āsapt, 2, 395.2 tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam //
Āsapt, 2, 481.2 sasmitasalajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe //
Śukasaptati
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
CauP, 1, 18.2 prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 17.2 vavande lajjayā caivādhomukhī maunam āsthitā //
GokPurS, 11, 32.1 buddhir mānas tathā rājan lakṣmīr lajjā śrutiḥ smṛtiḥ /
Haribhaktivilāsa
HBhVil, 2, 125.2 buddhir lajjā vapuḥ śāntir māyā nidrā ca bhāvanā //
HBhVil, 5, 106.2 medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī //
Haṃsadūta
Haṃsadūta, 1, 98.2 tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamaham bhaje lajjāṃ yena kṣaṇamapi punarjīvitum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 46.1 lajjādākṣiṇyalobhācca yad dānaṃ coparodhajam /
SkPur (Rkh), Revākhaṇḍa, 222, 4.1 iti lajjānvito vipraḥ kāle na mahatā nṛpa /
Sātvatatantra
SātT, 3, 23.2 dhṛtiḥ kṣamā smṛtir lajjā śraddhā maitrī dayonnatiḥ //
SātT, 5, 8.1 ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 51.2 dhātṛlajjāpraśamano brahmacārijanapriyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 4.2 lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca /