Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 230.2 kaṇvāśramaṃ śanaiḥ prāpa mandānilacalallatam //
BhāMañj, 1, 304.2 vasantavātavyālolalatālīlā vyaḍambayat //
BhāMañj, 1, 576.2 apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ //
BhāMañj, 1, 768.2 vilāsamārutādhūtā lateva lalitākṛtiḥ //
BhāMañj, 1, 921.1 tatrotpalalatākuñjamañjuguñjadvihaṅgame /
BhāMañj, 1, 944.2 vijahāra latājālaśyāmalācalamauliṣu //
BhāMañj, 1, 1214.1 tasyā vilāsavalitaṃ latāñcalavisaṃsthulam /
BhāMañj, 1, 1319.1 tatrārdravañjulalatākuñjakūjadvihaṅgame /
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 5, 593.2 rathe me yudhyamānasya latā iva cakampire //
BhāMañj, 7, 182.2 lakṣmīlatākisalayaṃ saṃbhogatarukandaram //
BhāMañj, 13, 793.1 pārijātalatālolā mandārodārasaurabhāḥ /
BhāMañj, 13, 888.1 aiśvaryasaurabhabharānguṇabhṛṅgasaṅgānkāntālatāvalayitānabhimānavṛkṣān /
BhāMañj, 13, 1041.1 āśālatāvalayitaṃ baddhamūlamavidyayā /
BhāMañj, 13, 1101.2 tarau latā tatra puṣpaṃ tasminṣaṭcaraṇā iva //
BhāMañj, 13, 1142.2 himācalaṃ latālāsyavilāsamaṇimandiram //
BhāMañj, 13, 1183.1 śyāmaromalatākāntatanumadhyā vivāsasaḥ /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1385.2 avatīrya ghanacchāyaṃ prāpa ratnalatāvanam //
BhāMañj, 13, 1398.1 idaṃ me ratnabhavanaṃ cāruratnalatāvanam /
BhāMañj, 13, 1427.1 vyomaśrīmauktikalatā śrīkaṇṭhottaṃsamālikā /
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //
BhāMañj, 13, 1731.2 pluṣyatsālalatājālajvālāvalayitāmbaraḥ //
BhāMañj, 13, 1732.2 smerapuṣpalatāvṛkṣaṃ dṛśā śītāṃśuśekharaḥ //
BhāMañj, 14, 52.1 hemaratnalatākānte vikāsikanakāmbuje /
BhāMañj, 14, 157.2 hemapattralatācitramudyānamiva mārutaḥ //