Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa

Arthaśāstra
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
Buddhacarita
BCar, 8, 28.2 urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavairvātacalā latā iva //
BCar, 8, 59.2 vilocanebhyaḥ salilāni tatyajurmadhūni puṣpebhya iveritā latāḥ //
BCar, 11, 68.2 latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ //
Carakasaṃhitā
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Mahābhārata
MBh, 3, 12, 12.2 vidūrajātāś ca latāḥ samāśliṣyanta pādapān //
MBh, 3, 155, 69.2 latāś ca vividhākārāḥ pattrapuṣpaphaloccayāḥ //
Rāmāyaṇa
Rām, Ay, 85, 48.1 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ /
Rām, Su, 7, 44.2 gajendramṛditāḥ phullā latā iva mahāvane //
Rām, Yu, 98, 7.2 nipetustasya gātreṣu chinnā vanalatā iva //
Saundarānanda
SaundĀ, 8, 31.1 saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
Bodhicaryāvatāra
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
Kirātārjunīya
Kir, 4, 15.1 nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ /
Kir, 8, 5.2 vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire //
Kir, 8, 11.2 sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ //
Liṅgapurāṇa
LiPur, 1, 70, 180.2 latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahān //
Matsyapurāṇa
MPur, 161, 66.1 latāśca vividhākārāḥ patrapuṣpaphalopagāḥ /
MPur, 163, 44.2 latāśca saphalāḥ sarvā ye cāhurdaityanāśanam //
Suśrutasaṃhitā
Su, Utt., 39, 280.1 gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 41.1 yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha /
Bhāratamañjarī
BhāMañj, 5, 593.2 rathe me yudhyamānasya latā iva cakampire //
Rasārṇava
RArṇ, 16, 89.2 śivā śakralatā kanyā saptaitāstu mahālatāḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 29.1 skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ /
Skandapurāṇa
SkPur, 13, 108.1 phullāśokalatāstatra rejire śālasaṃśritāḥ /
Ānandakanda
ĀK, 1, 7, 3.2 gandhakādyāśca pāṣāṇā divyā oṣadhayo latāḥ //
Śukasaptati
Śusa, 5, 10.2 prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato bhavati taṃ pariveṣṭayanti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
Haribhaktivilāsa
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /