Occurrences

Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Mugdhāvabodhinī

Āpastambadharmasūtra
ĀpDhS, 1, 3, 25.0 sarvaṃ lābham āharan gurave sāyaṃ prātar amatreṇa bhikṣācaryaṃ cared bhikṣamāṇo 'nyatrāpapātrebhyo 'bhiśastāc ca //
Arthaśāstra
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 18, 4.1 abhirūpaṃ ca karmaphalam aupāyanikaṃ ca lābhaṃ pitur upanāyayet //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 16, 6.1 sthūlam api ca lābhaṃ prajānām aupaghātikaṃ vārayet //
ArthaŚ, 2, 16, 19.1 asaty udaye bhāṇḍanirvahaṇena paṇyapratipaṇyānayanena vā lābhaṃ paśyet //
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 1, 1, 111.8 tasmācchrutaṃ cārjunasyāstralābhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 59, 54.2 apatyalābhaṃ labhate sa puṣkalaṃ śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim //
MBh, 1, 117, 27.1 vartamānaḥ satāṃ vṛtte putralābham avāpya ca /
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 3, 3, 32.1 sūryodaye yas tu samāhitaḥ paṭhet sa putralābhaṃ dhanaratnasaṃcayān /
MBh, 3, 201, 10.2 pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu //
MBh, 5, 50, 15.1 atilābhaṃ tu manye 'haṃ yat tena ripughātinā /
MBh, 6, BhaGī 6, 22.1 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ /
MBh, 12, 9, 21.2 anyeṣvapi caraṃl lābham alābhe sapta pūrayan //
MBh, 12, 68, 48.2 dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā //
MBh, 12, 172, 5.1 naiva prārthayase lābhaṃ nālābheṣvanuśocasi /
MBh, 12, 172, 30.1 sukham asukham anartham arthalābhaṃ ratim aratiṃ maraṇaṃ ca jīvitaṃ ca /
MBh, 12, 269, 11.1 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 12, 269, 11.2 abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ //
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 284, 6.2 lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati //
MBh, 12, 286, 2.2 jñānasya lābhaṃ paramaṃ vadanti jitendriyārthāḥ param āpnuvanti //
MBh, 13, 16, 42.1 yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ /
MBh, 13, 18, 57.2 vaiśyo lābhaṃ prāpnuyānnaipuṇaṃ ca śūdro gatiṃ pretya tathā sukhaṃ ca //
MBh, 13, 87, 12.2 aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt //
MBh, 14, 46, 28.2 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
Rāmāyaṇa
Rām, Bā, 18, 15.1 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi /
Rām, Ay, 3, 32.1 te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 47.2 dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ //
Daśakumāracarita
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
Kirātārjunīya
Kir, 3, 27.1 ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam /
Kir, 13, 12.2 niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ //
Kir, 13, 52.2 svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //
Kāmasūtra
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
KāSū, 6, 4, 25.1 āyatiṃ prasamīkṣyādau lābhaṃ prītiṃ ca puṣkalām /
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 513.2 grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam //
Liṅgapurāṇa
LiPur, 1, 93, 3.1 varalābhamaśeṣaṃ ca pravadāmi samāsataḥ /
Matsyapurāṇa
MPur, 13, 61.2 yayātiḥ putralābhaṃ ca dhanalābhaṃ ca bhārgavaḥ //
MPur, 13, 61.2 yayātiḥ putralābhaṃ ca dhanalābhaṃ ca bhārgavaḥ //
MPur, 17, 24.1 evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ /
MPur, 60, 40.1 yathālābhaṃ praśastāni karavīraṃ ca sarvadā /
Suśrutasaṃhitā
Su, Sū., 29, 80.2 ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān //
Su, Cik., 1, 56.1 kalkīkṛtair yathālābhaṃ vartidravyaiḥ puroditaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 276.2 vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ //
YāSmṛ, 2, 195.1 deśaṃ kālaṃ ca yo 'tīyāllābhaṃ kuryācca yo 'nyathā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ vā yathālābhamathāpi vā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 81.1 naiva prārthayate lābhaṃ nālābhenānuśocati /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 37.1 ekāntalābhaṃ vacaso nu puṃsāṃ suślokamauler guṇavādam āhuḥ /
Bhāratamañjarī
BhāMañj, 5, 57.2 baddhapratijñaṃ sārathye pṛthvīlābhamamanyata //
Kathāsaritsāgara
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 2, 4, 13.1 prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
Rasārṇava
RArṇ, 18, 37.2 etairjīrṇair yathālābhaṃ rasaḥ śasto rasāyane //
Rājanighaṇṭu
RājNigh, Parp., 33.1 prayogeṣv anayor ekaṃ yathālābhaṃ prayojayet /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 2.0 yathālābhaṃ lābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //