Occurrences

Hiraṇyakeśigṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.19 pramṛśataḥ kūṭadantān vikeśāṃllambastanān /
Buddhacarita
BCar, 2, 4.1 nānāṅkacihnair navahemabhāṇḍair vibhūṣitair lambasaṭaistathānyaiḥ /
BCar, 4, 30.1 srastāṃsakomalā lambamṛdubāhulatābalā /
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
BCar, 13, 21.2 lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca //
BCar, 13, 21.2 lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca //
Mahābhārata
MBh, 1, 68, 8.5 lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam /
MBh, 1, 139, 2.4 lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ /
MBh, 1, 139, 2.4 lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ /
MBh, 3, 198, 35.2 klībāścāndhāśca jāyante badhirā lambacūcukāḥ /
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 7, 150, 5.2 sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ //
MBh, 9, 44, 99.2 piṅgākṣā nīlakaṇṭhāśca lambakarṇāśca bhārata //
MBh, 10, 7, 37.2 vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ //
MBh, 12, 47, 51.1 jaṭine daṇḍine nityaṃ lambodaraśarīriṇe /
Rāmāyaṇa
Rām, Ki, 27, 21.2 vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya //
Rām, Su, 1, 189.1 tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe /
Rām, Su, 3, 1.1 sa lambaśikhare lambe lambatoyadasaṃnibhe /
Rām, Su, 3, 1.1 sa lambaśikhare lambe lambatoyadasaṃnibhe /
Rām, Su, 3, 29.2 ekākṣānekakarṇāṃśca calallambapayodharān //
Rām, Su, 15, 7.1 lambakarṇalalāṭāṃ ca lambodarapayodharām /
Rām, Su, 15, 7.1 lambakarṇalalāṭāṃ ca lambodarapayodharām /
Rām, Su, 15, 7.2 lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām //
Rām, Su, 15, 7.2 lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām //
Rām, Su, 15, 7.2 lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām //
Rām, Utt, 36, 3.1 taṃ tu vedavidādyastu lambābharaṇaśobhinā /
Amaruśataka
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 42.2 varṣāsu doṣair duṣyanti te 'mbulambāmbude 'mbare //
AHS, Utt., 27, 23.1 lambāni vraṇamāṃsāni pralipya madhusarpiṣā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 45.1 lambakarṇam athāpaśyaṃ vinītaṃ lambaśāṭakam /
BKŚS, 10, 45.1 lambakarṇam athāpaśyaṃ vinītaṃ lambaśāṭakam /
BKŚS, 22, 23.2 lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat //
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 68.2 valgate krīḍate caiva lambodaraśarīriṇe //
Matsyapurāṇa
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 154, 231.2 śravastarasasiṃhendracarmalambottarīyakam //
MPur, 154, 515.2 lambamauktikadāmānaṃ mālikākulavedikam //
MPur, 154, 585.2 ratnakiṅkiṇikājālaṃ lambamuktākalāpakam //
MPur, 157, 5.2 proddhūtalambalāṅgūlo daṃṣṭrotkaṭamukhātaṭaḥ //
Meghadūta
Megh, Uttarameghaḥ, 24.2 hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti //
Megh, Uttarameghaḥ, 31.1 niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam /
Suśrutasaṃhitā
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 25.2 tatrordhvastanī karālaṃ kuryāt lambastanī nāsikāmukhaṃ chādayitvā maraṇam āpādayet /
Su, Cik., 7, 31.2 hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ //
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Viṣṇupurāṇa
ViPur, 5, 9, 18.2 sragdāmalambābharaṇaṃ mukuṭāṭopimastakam //
Viṣṇusmṛti
ViSmṛ, 99, 9.2 meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe //
Bhāratamañjarī
BhāMañj, 1, 1073.1 aho mithyāvinītena lambakūrcena bhūbhujā /
Garuḍapurāṇa
GarPur, 1, 15, 41.1 lakṣmaṇo lakṣaṇaścaiva lambauṣṭho lalitastathā /
GarPur, 1, 65, 35.2 kambugrīvaśca nṛpatirlambakaṇṭho 'tibhakṣakaḥ //
Kathāsaritsāgara
KSS, 3, 6, 109.1 lambastanīm udariṇīṃ vidīrṇotphullapādukām /
Dhanurveda
DhanV, 1, 1.2 lambodaraṃ mahākāyaṃ lambauṣṭhaṃ gajakarṇakam /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 33.2 lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ //
Haribhaktivilāsa
HBhVil, 5, 335.2 hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet /
HBhVil, 5, 344.3 cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ //
HBhVil, 5, 358.2 padmākāre ca paṅktī dve madhye lambā ca rekhikā /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 20.2 vāmanā jaṭilā muṇḍā lambagrīvoṣṭhamūrddhajāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /